________________
विषयानुक्रमणिका
दासा अप्रशस्ताः कृताः; दास आर्यवश्यः; संपदा दास | दास्यम् ; ब्राह्मणेतरेष्वेव आपदि समवर्णदास्यम् ; दासआर्यो भवति; आर्यार्थ दासप्रजा विनाश्याः; दासः कर्माणि ; अमोच्यं प्रव्रज्यावसितदास्यम् ; दास्यामार्यपरिचरिता; दासधनं आाह्यम् ; दक्षिणासु दासा देयाः; संततौ दास्याः सान्वयो मोक्षः ; दासधनम् ; दासोढा दासस्वरूपम् ; दासार्यभेदः इन्द्रकृतः, दास्यः स्त्रियो | दासी भवति; ब्राह्मणीकुलस्त्रीधान्यादीनां विक्रयदासीदक्षिणासु देयाः; कर्मकरस्वरूपम् ; ऊढवधूदासी; दासी- करणादौ दण्डः; दासीसुतदास्यविचारः; दासीगमननृत्यम् ; दास्यम् ; दासायौँ; दासा अभिभवनीयाः; दासी विचारः. देवलः-(८३९) पुत्रभार्यादासशूद्राणां धनतत्कर्माणि च; यज्ञादौ दासीपुत्रो निन्द्यः बहिष्कार्यश्च; स्वाम्यविचार:. उशना-(८३९) दास्यानर्हाः. दक्षःशूद्राः परिचरितार:; दासीदानम् ; परिचारकः; यज्ञादौ (८३९) परिव्रज्यावसितदण्डः. कण्वः-(८३९) दासीपुत्रो निन्द्यः बहिष्कार्यश्च; शूद्राः परिचरितारः दास्यानर्हाः. मार्कण्डेयपुराणम्-(८३९) प्रातिलोम्येन परिचर्या भृत्यकर्म; दासीदानम् ; दास्यम् ; दास्यो धनम् ; दास्यम्. महाभारतम् -विनतायाः पणजितदास्यम् , परिचर्या शूद्रस्य जन्मतो धर्मः; दासीदानम् ; भृत्यः गरुडस्य मातृदास्यात् दास्यं च, ब्रह्मपुराणम्-(८४०) प्रथमं भोजनीयः; दासः दासी धनम् ; अन्नाथै परिचर्या; | विनतायाः पणजितदास्यम् , गरुडस्य मातृदास्यात् दासनिरुक्तिः, गौतमः-(८१५-६) शिष्यविधिः | दास्यं च. शूद्रस्य दास्यम्. आपस्तम्बः-(८१६) शूद्रस्य दास्यम्
वेतनानपाकर्म दासकर्मकराणां संविभागः. बौधायनः-(८१६) [शूद्रस्य दास्यम्]: वसिष्ठः--(८१६) [शूद्रस्य
[पृ. ८४१-८५६] दास्यम् ]. विष्णुः-(८१६) शूद्रस्य दास्यम् ; उत्तम- वेदाः-(८४१-२) नृत्यकारिण्यः स्त्रियः; वेश्यावणे दास्ये नियोजयन् दण्ड्यः; त्यक्तंप्रव्रज्यस्य दासभावः; | निदर्शनम्। भृतिनिदर्शनम् वेश्यागमकवचनानि. दासभार्यायाश्च दासीत्वम्. कौटिलीयमर्थशास्त्रम् - आपस्तम्बः-(८४२) क्षेत्रपरिग्रहीताऽनुस्थाता भावि(८१६-८) दासकल्पः, महाभारतम्-(८१८-९) फलं दाप्यः; निधनक्षेत्रपरिग्रहीताऽनुत्थाता ताडनीयः; दासधर्माः; शूद्रस्त्रयाणां वर्णानां परिचारकः दासो वा पशुपेऽतिदेशः. विष्णुः-(८४३) भृतकदोषसंबन्धी भवति; द्यूते अब्राह्मणप्रजापुत्रभ्रातरः आत्मा पत्नी च | विधिः; स्वामिदोषसंबन्धी विधिः. कौटिलीयमर्थदासा भवन्ति; पत्नी द्यूते देया दासी भवति; युद्धजितो शास्त्रम्-(८४३-४) कर्मकरकल्पः. मनुःदासः. मनुः-(८१९-२३) वैश्यशूद्रौ स्वकर्मणि प्रवर्त- (८४४-५) वेतनानपाकर्मप्रतिज्ञा; भृतकदोषसंबन्धी 'नीयौ; आपदि क्षत्रियवैश्यौ ब्राह्मणेन स्वस्वकर्मणा भर्तव्यो; विधिः; निर्दोषो भृतकः तद्वतनं च, याज्ञवल्क्यःब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः; शूद्रो दास्य- (८४५-८) कर्मत्यागिभृतकविधिः; उपस्कररक्षणं भृत्यमेवाईति; सप्तविधा दासाः; भार्यापुत्रदासा न धनस्वाम्य- धर्मः; आयुधीयभारवाहकादिदोषसंबन्धी विधिः; त्याजमर्हन्ति; ब्राह्मणेन शुद्रद्रव्यं हरणीयम् . याज्ञवल्क्यः- कस्वामिदोषसंबन्धी विधिः अपरिभाषितभूतिविधिः (८२३-४)दास्यमोक्षकारणानि; दास्यमोक्षकारणापवादः; अनेकभृत्यसाध्यकर्मवेतनविधिः नारदः-(८४८-५२) आनुलोम्येनैव दास्यम् ; अन्तेवासिविधिः. नारदः- परिभाषितापरिभाषितवेतनविधिः; उपस्कररक्षणं भृत्य(८२४-३४)अभ्युपेत्याशुश्रूषापदनिरुक्तिः शुश्रूषकभेदाः कर्म; भूतकदोषसंबन्धी विधिः; स्वामिदोषे विधिः तेषां साधारणधर्मश्च ; शिष्यविधिः; अन्तेवासिविधिः; | सदोषस्वामिसंबन्धी विधिः, सदोषवाहकविधिश्च; पण्यस्त्रीभूतकविधिः; भूतानां दासानां च क्रमेण शुभान्यशु- विधिः; भूमिगृहभाण्डेषु भाटकविधिः, ब्रहस्पतिःभानि च कर्माणि ; आनुलोम्येनैव दास्यम् ; पञ्चदश (८५२-३) सीरवाहकभागविधिः; भृतकदोषसंबन्धी दासाः; दास्यादमोच्याः; दास्यमोक्षकारणानि ; दास्य- | विधिः; स्वामिदोषसंबन्धी विधिः. कात्यायनःमोक्षे घटस्फोटविधिः; भार्या पुत्रदासानां न धनस्वाम्यम्. (८५३-४) सदोषभूतकसदोषवाहकसदोषस्वामिसंबन्धी बहस्पतिः-८३४-५) वेतनानपाकर्मस्वामिपाल- विधिः; गृहापणभाण्डहस्त्यश्वादिभाटकविधिः, व्यासःवादाभ्युपेत्याशुश्रूषाणां समानत्वम् ; शुश्रूषकचातुर्विध्य- (८५४) गृहभूमिभाटकविधिः. वृद्धमनुः-(८५४. निमित्तानि ; अर्थभृतभेदाः. कात्यायन:-(८३५- ५) अपरिभाषिता भृतिः; सदोषभृत कविधिः; उपस्कर• १) अन्तेवासिविधिः: ब्राह्मणेतरेष्वेव वर्णानुलोम्येन | नाशसंबन्धी विधिः, वाहनकर्मणि सदोषस्वामिसंबन्धी