________________
xxii
व्यवहारकाण्डम्
मन्यतमस्य देशान्तरमरणे तद्द्द्रव्याधिकारनिरूपणम् ; लाभशून्यजिह्माशक्तानां विधिः; वणिजां संभूयकारिणा मृत्विक्कर्षकादावतिदेशः. नारदः - (७८०-८४ ) संभूयसमुत्थानपदनिरुक्तिः; लाभव्यययोराधारः स्वांश - प्रक्षेपः, संभूयकर्मणि समयानुसारेण कर्तव्यनिर्वाहः अन्यतमेन निषिद्धाननुमत करणे प्रमादनाशने व्यसनाद्रक्षणे च व्यवस्था; अन्यतमे प्रोषिते मृते वा तद्द्द्रव्याधिकारनिरूपणम् ; ऋत्विग्व्यसनेऽतिदेशः ऋत्विक्त्रैविध्यम् ; याज्यविजोरन्यतरणान्यतरस्य त्यागे व्यवस्था; वणिजा राजशुल्कं प्रदेयम् ; राजशुल्कदानस्य श्रोत्रियरङ्गोपजीव्या दिषु विशेषः बृहस्पतिः - ( ७८४-८ ) संभूयकर्माधिकारिणः तदनधिकारिणश्च; लाभव्यययोराधारः स्वांशप्रक्षेपः; बहुसंमतपुरुषकृतिः सर्वकृतिर्मन्तव्या; संभूय कर्मणि विवादविधिः; दैवराजकृते क्षयदानी चेत्सर्वेषामेव; अन्यतमेन अविहितनिषिद्धकरणे प्रमादनाशने व्यसनाद्रक्षणे च विधिः; अन्यतमे मृते तद्द्द्रव्याधिकारनिरूपणम्; ऋत्विक्त्रैविध्यम्; अन्यतमे मृते तदृणापाकरणविधिः, शेषद्रव्यव्यवस्था च; कर्षकादीनां संभूय कर्मविधिः; शिल्पिनां नटानां च संभूयकर्मणि लाभतारतम्यम्. कात्यायनः - ( ७८८-९) अविभक्तशिल्पिवणिजा विभागे समभागः; आपदि समुदितद्रव्यरक्षणे दशमांशदानम्; शिल्पिनां लाभतारतम्यम्; चौराणां संभूयकर्मणि लाभतारतम्यम्; वणिक्कर्ष कशिल्पिचोराणां लाभहानि - विचारः. व्यासः - (७८९) संभूयकर्मस्वरूपम् ; राजशुल्कदानम् अनिर्दिष्ट कर्तृकवचनम् - (७८९) ऋत्विग्दक्षिणाविभागः. मत्स्यपुराणम् - ( ७८९ ) वृतेन ऋत्विजा कर्माकरणे दण्डः . बौधायनकारिका — (७८९) ऋत्विजां दक्षिणाविभागः शुक्रनीतिः - (७९०) रक्षकाय दशमांशदानं, शिल्पिनर्तकगायकचोरप्रयोजकवणिक्कर्षकाणां संभूय कर्मविधिः; ऋत्विग्याज्यो त्यागिनौ दण्डयौ.
दत्ताप्रदानिकम् [पृ. ७९१-८०८]
वेदाः – (७९१ - २) सर्वस्वदानानन्दा; भूमिदानम्; भूमिदाननिषेधः; दक्षिणासु पुत्रदानम्; सर्वस्वदाननिन्दा; अश्वमेधे दारदानम् ; अश्वमेधे भूमिपुरुषब्राह्मणस्वदानविचारः; पुरुषमेधे भूमिपुरुषब्रह्मस्वदानविचारः; विश्वजिति भूमिपुरुषब्रह्मस्वदानविचारः; भूमिदाननिषेधः; पुरुषदानम्; सर्वस्वदाननिन्दा; पृथिवीदानस्तुतिः; दान
प्रकाराः; स्त्रीपुरुषाणां देयादेयत्वविचारः. जैमिनीयसूत्रम् - ( ७९२-३) विश्वजिति पित्रादीनामदेयत्वाधिकरणम् ; विश्वजिति पृथिव्या अदेयत्वाधिकरणम् ; विश्वजिति धर्मार्थसेवक शूद्रस्यादेयताधिकरणम्. गौतमः - (७९३४) अधर्मसंयुक्ताय प्रतिश्रुतमप्यदेयम्; दानेऽप्रमाणवाक्यानि; अदेयदत्ते स्वत्वं न; अदेयदाने प्रायश्चित्तम्. हारीतः -- ( ७९४) अदेयदाननिन्दा; सर्वस्व मदेयम् ; अदेयदाने प्रतिश्रुतस्यादाने च दोष: विष्णुः - (७९४) अदेयदानदण्डः प्रायश्चित्तं च शङ्खः - (७९४ ) [ अदेयदानप्रायश्चित्तम् ]. कौटिलीयमर्थशास्त्रम् – (७९४) देयमदेयं च; धर्मदानार्थदान कामदानभयदान रोषदानदर्पदानविचारः मनुः -- (७९५-६ ) प्रतिश्रुतं दत्तं वा अधर्मसंयुक्ताय न देयम्; अधार्मिको हठात्साधयन् दण्ड्यः; अदेयदातृप्रतिग्रहीतारौ दण्डयौ. याज्ञवल्क्यः( ७९६-७ ) देयमदेयं च शुद्धप्रतिग्रहः, दत्तानपहारः . नारदः - ( ७९७-८०२) दत्ताप्रदानिकनिरुक्तिः; देयादेयदत्तादत्तानि तदवान्तरभेदाश्च; अदेयमष्टविधम् ; देयम् ; सप्तविधं दत्तम् ; षोडशविधमदत्तम् ; अदेयदातृप्रतिग्रहीतारौ दण्डयौ. बृहस्पतिः - ( ८०२-४ ) प्रकरणप्रतिज्ञा; अष्टविधमदेयम्; देयम्; प्रतिग्रहीतृतारतम्येन दानमहिम तारतम्यम्; अष्टविधं दत्तम् ; षोडशविधमदत्तम् ; पुनर्लभ्यं दत्तम् ; अदेयदातृप्रतिग्रहीतारौ दण्डयौ. कात्यायनः - ( ८०४ ६) देयमदेयं च ; प्रत्युपकारक भृतिलक्षणम् ; दत्तस्य पुनर्हरणम् ; उत्कोच - लक्षणं तत्संबन्धिदण्डः; प्रतिश्रुतं देयम्. व्यासः-(८०३) प्रतिग्रहीतृतारतम्येन दानमहिमतारतम्यम् . देवलः - (८०६) दानाङ्गानि षट् प्रजापतिः -- (८०७) देयं क्षेत्रम् . दक्षः - ( ८०७ ) नव अदेयानि; सफलं दानम्. भरद्वाजः - (८०७) दाननिमितानि धर्मदानार्थदान कामदानत्रीडादान हर्षदानलौकिकदानानि व्याघ्रः - (८०७) स्त्रीधनदानविचारः, अनिर्दिष्टकर्तृकवचनानि – (८०७) विश्वजिति सर्वस्त्रदानम् ; देयमदेयं च मत्स्यपुराणम् - (८०८) प्रति श्रुत्याप्रदाने दण्डः. शुक्रनीति: - (८०८) दानप्रकाराः.
अभ्युपेत्याशुश्रूषा [पृ.८०९-८४०]
वेदाः - - ( ८०९ - १४) दासा धनम् ; दासा अत्रताः कृष्णाश्च; दासा अभिभवनीयाः; दासः वर्णविशेषः; दासाः कृष्णजातीयाः; दासभार्याः इन्द्रेण जिताः; इन्द्रेण