________________
विषयानुक्रमणिका
*(७४५-६) उपनिधिलक्षणम् ; राजदैवचोरादिनष्टनिक्षेपविचारः; उपनिधिप्रतिदापनम् ; उपनिध्यपहारे दण्डविधिः; उपनिधिविधेः याचितादिषु अतिदेशः नारदः(७४६-५०) निक्षेपलक्षणं उपनिधिलक्षणं च; निक्षेपादिस्थापनविधिः; ससाक्षिकासाक्षिकनिक्षेपप्रतिदानप्रत्यादानविधिः; राजदैवचोरादिनष्टनिक्षेपविचारः; निचेपस्य तदपह्नवादेश्च प्रमाणनिरूपणम् ; निक्षेपप्रतिदापनम् ; निक्षेपाद्यपहारादिदोषे दण्डविधिः; निक्षेपविधेः याचितादिषु अतिदेशः, बृहस्पतिः -- ( ७५०-५२ ) न्यास - लक्षणं उपनिधिलक्षणं च तत्स्थापन विधिः ससाक्षिका• साक्षिकन्यासपालन प्रतिदानविधिः; राजदैव चोरादिनष्टनिक्षेप विचारः; निक्षेपस्य तदपह्नवादेश्च प्रमाणनिरूपणम्; न्यासप्रतिदापनम् ; न्यासापहारे दण्डविधिः; न्यासविधेः अन्वाहितादिषु अतिदेशः कात्यायनः - - (७५२-५) उपनिध्यन्वाधियाचितकलक्षणानि राजदैवचोरादिनष्ट - निक्षेपविचारः; निक्षेपप्रतिदापनम्; उपनिधिग्रहणम् ; उपनिध्यपहारादिदोषे दण्डविधिः; निक्षेपादिषु वृद्धिविधिः; • याचितादिषु अतिदेशविवरणम् व्यासः - (७५५-६) निक्षेपलक्षणम् ; निक्षेपस्य तदपह्नवादेश्व प्रमाणनिरूपणम् ; न्यासादिप्रतिदापनम् ; न्यासाद्यपहारादिदोषे दण्डविधिः स्मृत्यन्तरम् - ( ७५६) निक्षेपनाशे निक्षेपो देयः. अनिर्दिष्टकर्तृकवचने - ( ७५६ ) निक्षेपप्रतिदापनं, तदवृद्धिश्व. मत्स्य पुराणम् – (७५६) निक्षेपाद्यपहारादिदोषे दण्डविधिः षत्रिंशन्मतम् — (७५६) राजदैव चोरादिनष्टनिक्षेपविचारः. अस्वामिविक्रयः
[पृ. ७५७-७६९]
विष्णु: - (७५७) अस्वामिविक्रये ज्ञानाज्ञानकृतक्रयविक्रयदोषतारतम्यम् ; अज्ञानतश्चेत् स्वामी स्वं . लभते. शङ्खः – (७५७) अस्वामिविक्रये स्वामिने द्रव्यं देयम्. कौटिलीयमर्थशास्त्रम् - (७५७) अस्वामिविक्रयकारिणो दण्डः तद्द्द्रव्यनिर्णयश्च; स्वत्वं विभाव्य स्वामी द्रव्यं लभतेऽन्यथा दण्ड्यः मनुः – ( ७५८-६०) अस्वामिविक्रेतुर्निन्द्यत्वम्; अज्ञानतोऽस्वामिविक्रेतुः स्वा मिसंबन्धासंबन्धभेदेन दण्डतारतम्यम्; ज्ञानतोऽस्वामि विक्रेतुश्चौरदण्डः विशुद्धयः; प्रकाशक्रये मूलालामे न दोषः, स्वामी स्वं लभते; मूलालाभे क्रयदोषशङ्कायां दण्डः, स्वामी स्वं लभते; अस्वामिकृतनिवर्तनम् . याज्ञवल्क्यः - (७६०-६२) अशुद्धकय स्वरूपम्, स्वामी स्वं लभते;
xxxi
नष्टापहृतविचारः; अस्वाभिक्रेतृग्रहणोत्तर विधिः; स्वामी स्वत्वं विभाव्य स्वं लभते. नारदः - अस्वामिविक्रयस्वरूपम् ; अस्वामिकृतनिवर्तनम् ; स्वामी स्वं लभते; शुद्धाशुद्धक्रयौ; अशुद्धक्रयस्वरूपम् आगमाधीना क्रेतु: शुद्धिः; अस्वाभिविक्रेतुर्दण्डादिविधिः; स्याम्यनर्पिततदीयवस्तुभोगे विधिः बृहस्पतिः - ( ७६४६ ) अस्वामिविक्रयस्वरूपम् ; शुद्धक्रयः; अशुद्धक्रयः; मूलदर्शने क्रेतुः शुद्धिः; अस्वामिविक्रेतुर्दण्डादिविधिः; अस्वामिविक्रये प्रमाणहीनवादे निर्णयविधिः; अविज्ञाताश्रयक्रीतादिविधिः. कात्यायनः - (७६६-८) अस्वामिकृतनिवर्तनम् ; मूलानयन क्रयशुद्धयोर्विचारः; स्वामी स्वत्वं विभाव्य स्वं लभते; क्रेत्रा आत्मविशुद्धिः साध्या; अविज्ञाताश्रयक्रीतादिविधिः व्यासः - ( ७६८- ९ ) अस्वामिविक्रयस्वरूपम् ; मूलदर्शने क्रेतुः शुद्धिः; अस्वामिविक्रये दण्डादिविधिः मरीचिः - ( ७६९) शुद्धक्रयः; अविज्ञातक्रये विधिः यमः --- (७६९) अस्वामिकृतनिवर्तनम् . मत्स्यपुराणम् - ( ७६९) ज्ञानाज्ञानकृतास्वामिविक्रयदोषविचारः शुक्रनीति: (७६९) अस्वामिनः क्रये दण्डः. संभूयसमुत्थानम्
[पृ. ७७०-७९०]
जैमिनीयसूत्रम् - (७७० ) ज्योतिष्टोमे ऋत्विजां दक्षिणा विभागाधिकरणम्. वसिष्ठः - (७७०) कार्य - त्यागिनौ ऋत्विगाचार्यो हेयौ विष्णुः - ( ७७० ) ऋत्विङ्मरणे तत्कार्यतद्दक्षिणाव्यवस्था. शङ्खः शङ्खलिखितौ च - ( ७७१) [ऋत्विमरणे तत्कार्यव्यवस्था ]; ऋत्विङमरणप्रवासव्याधिपातित्यादौ तत्कार्य तद्दक्षिणाव्यवस्था, याज्यऋत्विजोरन्यतरेणान्यतरस्य त्यागे व्यवस्था. कौटिलीयमर्थशास्त्रम् – (७७१-३) संघभृतसंभूयसमुत्यातृकर्षकवैदेहकचोरयाजकवणिजां वेतनदक्षिणाफलादिविभागविधिः; कर्तृकर्मत्यागादौ दण्डविधिः मनुः(७७३-७ ) ऋत्विजां संभूय क्रियास्वरूपम् ; वृतेन ऋत्विजा कर्मास मापने व्यवस्था; संभूयकारिणामृत्विजां दक्षिणाव्यवस्था; ऋत्विजां संभूयसमुत्थानस्य स्थापत्यादावतिदेशः; ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे व्यवस्था. याज्ञवल्क्यः -- ( ७७७-८०) संभूयकारिणां वणिजां लाभालाभव्यवस्था; अन्यतमेन निषिद्धाननुमतकरणे प्रमादनाशने आपत्कृतरक्षणे च विधिः; पण्ये राजभाव्यशुल्कादिनिरूपणम्, राज्ञोऽतिक्रमे दण्डश्च; तरिकेण स्थलजशुल्कग्रहणे कृते, योग्यनिकद्रब्राह्मणानिमन्त्रणे च दण्डः; संभूयकुर्वता -