________________
व्यवहारकाण्डम्
पाकरणकर्मविपाकः; पितृकृतं सदोषण न देयम्. । विशेषपौर्वापर्यादिविवेकेन तत्तदुपायप्रयोगः; संदिग्धेऽर्थे उशना-(७१४) [पितृकृतं सदोषण न देयम् ]. | अधमर्णपीडने दण्डः; अधमर्णावरोधविधिः, योग्यताप्रजापतिः-(७१५) आपदि ऋणप्रतिदानापवादः; विशेषवान् नावरोद्धव्यः किं तु शपथेन निरोद्धव्यः; अनुउत्तमर्णब्राह्मणाभावे ऋणापाकरणम्, गोभिल:- त्तमजातीयो निर्धनोऽधमर्णः कर्म कारयितव्यः;अशक्तोऽ. (७१५) अज्ञातर्णदोषापाकरणम्. वृद्धहारीतः-(७१५) ब्राह्मणः निरोद्धव्यः; अधमर्णोऽशुभं कर्म न कारयितव्यः; त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः; पुत्रेणाप्रतिदेयानि ऋणा- पूर्णावधौ धनाप्राप्तौ पुनर्वृद्धिः, ऋणप्रतिग्रहीतृक्रमः दीनि पितृकृतमृणं पुत्रपौत्रैः प्रतिदेयम् ; रिक्थग्राहयोषिद् कालिकाधं वृद्धिग्रहणविचारः. व्यासः-(७३०) प्राशनन्याश्रितद्रव्यपुत्रादीनामृणप्रतिदातृत्वम् । प्रतिभू- मिथ्याभियोगिदण्डः, यमः-(७३०-३१) अधमों दत्तधनप्रतिदानम् , स्त्रीपतिपुत्रकृतर्णप्रतिदानविचारश्च. राज्ञा दापयितव्यः; अप्रदाने चक्रवृद्धिव्यवस्था. भर-- वृद्धप्रपितामहः-(७१५) [त्रिपुरुषपर्यन्ता ऋणप्रति- द्वाजः-(७.३१) गृहीतधनसमधनाभावे ग्राह्यधनम् । दातारः]. स्मृत्यन्तरम् (७१५) सदोषदानम्. | ऋणोद्ग्राहणे क्षेत्रारामगृहविक्रयादिविधिः. वृद्धसंग्रहकारः (स्मृतिसंग्रहः)-(७१५-६) ऋणदातृस्त्री- हारीतः-(७३१)[ऋणप्रतिदानम् ; उद्धतऋणिदण्डः; हारिणः स्त्रीसंग्रहोऽशास्त्रीयः, उत्तमर्णब्राह्मणाद्यभावे नष्टऋणपत्रे साक्षिविधिः; वस्त्रादिऋणोद्माहणविधिः]. ऋणापाकरणम् .
अनिर्दिष्टकर्तृकवचने-(७३१) अपीडयैव ऋणं ऋणोद्ग्राहणम्
ग्राह्यम् ; धनालाभे पत्रपरिवर्तनम् , ' शुक्रनीतिः
(७३१) [ऋणप्रतिदानम् ; चतुर्गुणवृद्धौ गृहीतायां न [पृ. ७१६-७३१]
ऋणोद्ग्राहणम्]. ऋणादानपरिशिष्टम् -नारदःविष्णुः-(७१६) धनी स्वधनं स्वयं साधयन् । (७३१) वृद्धिः. वृद्धहारीतः-(७३१-२) [वृद्धिः]; राज्ञा न वाच्यः; धनस्य राजद्वारा साधने अधमर्णदण्डा- आधिः. लघुहारीतः-(७३२) वृद्धिः. दिविधिः, उत्तमर्णशुल्कं च. कौटिलीयमर्थशास्त्रम्
प्रमेयाक्रिया (७१६) ऋणप्रतिग्रहीतृक्रमः, मनु:-(७१६-२०) सर्वैरुपायैः स्वधनं साधयेत् ; पञ्च स्वधनोग्राहणोपायाः;
[पृ. ७३२-७३४] धनी स्वधनं स्वयं साधयन् न राज्ञो वाच्यः; धनस्य वसिष्ठः, याज्ञवल्क्यः , नारदः, बृहस्पतिः, राजद्वारा साधने अधमर्णदण्डादिविधिः, अनुत्तमजातीयो वृद्धहारीतः, बृहद्यमः-प्रमेयक्रिया. निर्धनोऽधमणः कर्म कारयितव्यः. याज्ञवल्क्यः
उपनिधिः (७२१-३) ऋणग्रहणानधिकारिणः; धनी स्वधनं स्वयं साधयन् न राज्ञो वाच्यः; राजद्वारा साधने अध
[पृ. ७३५-७५६] मर्णदण्डादिविधिः; ऋणोद्ग्राहणे ऋणप्रतिग्रहीतृक्रमः; गौतमः--(७३५) राजदैविकचौरादिनष्टनिक्षेपराजद्वारा धनसाधने अधमर्णदण्डः उत्तमर्णशुल्कं च; विचारः. विष्णुः--(७३५) निक्षेपापहारादिदोषे दण्डअनुत्तमजातीयो निर्धनोऽधमणः कर्म कारयितव्यः. विधिः. महाभारतम्-(७३५) उपनिधिलिङ्गम् . नारदः-(७२३-५) पञ्च ऋणोद्ग्राहणोपायाः; धनी कौटिलीयमर्थशास्त्रम्-(७३५-८)ऋणादानातिदेशः; स्वधनं स्वयं साधयन् न राज्ञो वाच्यः; असमर्थाधमणः उपनिधिप्रत्यर्पणापवादः; उपनिधिभोगप्रणाशविक्रयाशनैः शनैर्दाप्यः; राजद्वारा धनसाधने अधमर्णदण्डः; धानापहारेषु कृत्यम् । आधावतिदेशः; अन्वाधियाचितकाअधमर्णस्य ऋणपरिमाणाज्ञाने निर्णयोपायः. बृह- वक्रीतकवैयापृत्यविक्रयनिक्षेपेषु विशेषः, उपनिधिविधेः स्पतिः-(७२५-७) पञ्च ऋणोद्ग्राहणोपायाः तल्ल- अतिदेशश्च. मनुः-७३८-४५) निक्षेपस्थापनविधिः क्षणानि च; अनुत्तमजातीयो निर्धनोऽधमणः कर्म कार- निक्षेपपालनप्रतिदानप्रयादानानि; राजदैविकचोरादिनष्टयितव्यः, पूर्णावधौ धनाप्राप्तौ चक्रवृद्धयादिव्यवस्था; निक्षेपविचारः; निक्षेपस्य तदपवादेश्च प्रमाणनिरूपनष्टाधमर्णद्रव्यविक्रयद्वारा ऋणोद्ग्राहणविधिः; संदिग्धेऽ- | णम् ; निक्षेपाद्यपहारादिदोषे दण्डविधिः; निक्षेपप्रतिदापथे राजन्यनिवेद्य न प्रवर्तितव्यम् . कात्यायनः- नम् ; प्रीतिदत्तादिषु निक्षेपविधेः अतिदेशः, वाल्मीकि(७२७-३०) ऋणोद्ग्राहणोपायाः; अधमर्णयोग्यता- रामायणम्-(७४५) न्यासलिङ्गम् . याज्ञवल्क्यः