________________
विषयानुक्रमणिका प्रतिभूः
पुत्रकृतर्णसाध्यताविचारः, विभक्ताविभक्तकृतकुटुम्बार्थ
कृतर्णप्रतिदानविचारश्च; ऋणप्रतिदाने लेख्यादिविधिः[पृ. ६६१-६७७]
कौटिलीयमर्थशास्त्रम्- (६७९-८०) ऋणप्रतिदा— हारीतः-(६६१--२) प्रतिभूग्रहणनिमित्तानि
तारः; दशवर्षापेक्षितस्त्रीपतिपितृपुत्रकृतर्णसाध्यताविचारः; प्रातिभाव्यदानम्, अधमर्णात् प्रातिभाध्यद्रव्यसाधनम्,
अप्रतिदेयानि ऋणादीनि. मनुः-(६८०.८२) कुटुविष्णुः-(६६२) प्रतिभूनिमित्तानि प्रातिभाव्यदानम्,
म्बार्थे कृतमृणं विभक्तैरपि देयम् । प्रतिदानाशक्ती करण. ऋणिकात् प्रातिभाव्यद्रव्यसाधनम् . कौटिलीयमर्थ
परिवर्तनम्, याज्ञवल्क्यः -(६८२-९०) कुटुम्बार्थशास्त्रम्-(६६२) प्रातिभाव्यानधिकारः; प्रातिभाव्य
मविभक्तकृतस्य ऋणस्य रिक्थहर्तारः प्रतिदातारस्त्रीदानाधिकारः पौत्रपर्यन्तम्. मनु:--(६६२-५) दर्शन
पतिपितृपुत्रकृतर्णप्रतिदानविचारः; पितृकृतमृणं पुत्रप्रातिभाव्यद्रव्यदानम् ; प्रातिभाव्यद्रव्यदानाधिकार:
पौत्रैः प्रतिदेयम्; पुत्रेणाऽप्रतिदेयानि ऋणादीनि; त्रिकियत्पुरुषपर्यन्तम् . याज्ञवल्क्यः -(६६५-९) प्रा
पुरुषपर्यन्ता ऋणप्रतिदातारः; आधिभोगकाल:; रिक्थतिभाव्यनिमित्तानि, प्रातिभाव्यदानाधिकारः कियत्पुरु
ग्रायोषिद्ग्राहानन्याश्रितद्रव्यपुत्रादौनामृणप्रतिदातृत्वम् । षपर्यन्तम् ; अनेकप्रतिभूभ्यः प्रातिभाव्यद्रव्यग्रहणप्रकार: ऋणप्रतिदाने कृते उपगतपत्रग्रहणादिविधिः. नारद:अधमर्णात् प्रातिभाव्यद्रव्यसाधनम् ; अधमर्णात् प्राति- (६९०.७०६) ऋणप्रतिदातारः; कुटुम्बार्थे कृतमृणं भाव्यद्व्यवृद्धिः कियती साधनीया. नारदः-(६६९- सर्वे रिक्थिनः दद्युः, त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः; ७०) ऋणादौ विस्रम्भहेतुः प्रमाहेतुश्च; प्रातिभाव्यनिमि
प्राप्तव्यवहार एव ऋणप्रतिदाता; ऋणानपाकरणनिन्दा%3; तानि; प्रातिभाव्यद्रव्यदानाधिकारः; अधमर्णात् प्राति- अनपाकरणीयमृणम् ; अनपाकरणीयर्णापवादः; कुटुम्बार्थभाव्यद्रव्यग्रहणप्रकारः. बृहस्पतिः-(६७१-२) प्राति- मस्वतन्त्रकृतमृणमपाकरणीयम् । प्रोषितपित्रादिकृतमृणं भाव्यनिमित्तानि प्रातिभाव्यद्रव्यदानाधिकारः कियत्पुरुष-विंशतिवर्षाव॑ देयम् ; एकच्छायाश्रितजीवदजीवत्कृतपर्यन्तम् । प्रतिभुवे कालदानम् ; अधमर्णात् प्रातिभाव्य- पाकरणविचारः; पितृपुत्रकृतर्णस्य स्त्रीणां प्रतिदातृत्वद्रव्यग्रहणप्रकारः. कात्यायन:-(६७२-५)प्रातिभाव्या- विचारः; भार्याकृतर्णापाकरणविचार:; वर्गविशेषेषु स्त्री, नधिकारिणः; प्रातिभाव्यनिमित्तानि प्रातिभाव्यमुक्तिः
कृतमृणं पत्या अपाकरणीयम् ; स्त्रीहारिरिक्थहारिपुत्रादीप्रातिभाव्यद्रव्यदानसमयः; प्रातिभाव्यद्रव्यदान कियत्पुरुष- नामृणप्रतिदातृत्वविचारः; उत्तमर्णब्राह्मणाभावे ऋणापाकपर्यन्तम्। अधमर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः. पिता- रणप्रकारः; ऋणप्राप्तौ उपगतपत्रकरणपत्रपाटनादिवितिः, महः-(६७५-६) प्रातिभाव्यद्रव्यदानम्. व्यासः- तदकरणे धनिदण्डः. बृहस्पतिः-(७०६-९) कीदृश(६७६) प्रातिभाव्यनिमित्तानि प्रातिभाव्यद्रव्यदानं मृणं दातव्यम् ; पुत्रेण पितुरभाव देयम् । पैतामहकियत्पुरुषपर्यन्तम्. उतथ्यः-(६७६) [प्रातिभाव्य- पित्र्यात्मीयर्णदानक्रमः; विभावितमृणं देयम् । पैतामहद्रव्यदाने नियमविशेषः]. वृद्धवसिष्ठः-(६७६-७) मृणमवृद्धिकं देयम् , प्रपौत्रेण तु न देयम् ; आपद्ग्रस्तप्रातिभाव्यनिमित्तानि; प्रातिभाव्यद्रव्यदानाधिकारः कि- जीवपितृणं देयम् ; कुटुम्बार्थकृतमृणं देयम् ; धनयत्पुरुषपर्यन्तम्. व्याघ्रः-(६७७) प्रतिभूप्रकारा:. स्त्रीहारिपुत्रादीनां ऋणप्रतिदानाधिकारः; पुत्रादिकृतर्णदावृद्धहारीत:-(६७७) प्रातिभाव्यद्रव्यदानम्. लघु- नविचारः; पुत्रैरप्रतिदेयानि ऋणादीनि; उपगतपत्रादिहारीतः-(६७७) [प्रातिभाव्यद्रव्यदानम् ]. विधिः, तदकरणे धनिदण्डः. कात्यायन:-(७०९. __ ऋणप्रतिदानम्
१४) कदा कीदृशं च पैतामहं पित्र्यं चर्ण प्रतिदेयम् ।
कियत्पुरुषपर्यन्तमृणं देयम् ; धनस्त्रीहारिपुत्रादीनामृण[पृ. ६७७-७१६]
प्रतिदानाधिकारः; आपद्ग्रस्तपितृणं पुत्रैर्देयम् ; एकगौतमः-(६७७-८) ऋणप्रतिदातारः; पुत्रादिभिः च्छायायां ऋणदानप्रकारः; कुटुम्बार्थकृतमृणं कुटुम्बिना अप्रतिदेयानि ऋणादीनि. हारीतः-(६७८) ऋणपत्र. | देयम्; पुत्रकृतर्णप्रतिदानविचार, कामकृतक्रोधकृतर्णप्रामाण्यम्. वसिष्ठः-(६७८)पुत्रादिभिः अप्रतिदेयानि निवर्तनम् ; मातृकृतभार्याकृतर्णप्रतिदानविचारः; ऋणानऋणादीनि. विष्णुः-(६७८-९) ऋणप्रतिदातारः; पाकरणकर्मविपाकः. पितामहः-(७१४) पितृमातृरिक्थग्राहस्त्रीयाहादिऋणप्रतिदातृविचारः; स्त्रीपतिपितृ- | कृतर्णप्रतिदानाधिकारः, व्यासः-(७१४) ऋणान