________________
विवादपदानां विषयानुक्रमणिका
ऋणादानम्
आधिः [पृ. ५९९-७३२]
__ [पृ. ६३५-६६१] वृद्धिः
गौतमः-(६३५) भोग्याधेरपि गोप्याधित्वम् .. __[पृ. ५९९-६३५]
हारीतः-(६३५-६) आधिपालनम् ; आधिसिद्धिः. वेदाः-(५९९-६०६) ऋणादानवैदिकलिङ्गानि. वसिष्ठः-(६३६) आधिसिद्धिः. विष्णुः-(६३६. गौतमः-(६०६.८) धर्म्यवृद्धिपरिमाणम् , तस्या ८) भोग्याधौ वृद्धयभावः; आधिपालनम् ; आधिमोचग्रहणावधिः; वृद्धयुपरमावधिः; वृद्धिप्रकाराः, पश्वादि.
| नावधिः; गोप्याधे ग्याधित्वम् ; आधिसिद्धिः. कौटिद्रव्यवृद्धयपरमावधिः, हारीतः-(६०८-९) धा | लीयमर्थशास्त्रम् -(६३८) आधिविधिः. मनुःवृद्धिः, वृद्धयुपरमावधिः. वसिष्ठः-(६०९-१०) (६३८-४१) भोग्याधौ वृद्धयभावः; आधेः संक्रमणवृद्धिग्रहणनिन्दा; वृद्धिपरिमाणनियमः; वृद्धयुपरमावधिः.
विक्रयौ न, बलादाधिभोगनिषेधः; अननुज्ञातभोगविष्णुः-(६१०-११) वृद्धिपरिमाणनियमः; अकृत- | निष्कृतिः. याज्ञवल्क्यः -(६४१-७) आधिसिद्धिः; वृद्धिः, वृद्धथुपरमावधिः. कौटिलीयमर्थशास्त्रम्
आध्यन्तरकरणम् ; गोप्यभोग्याध्योरुपचारभोगनाशादि(६११) वृद्धिपरिमाणनियमः; वृद्धयुपरमावधिः. मनुः
विचारः; गोप्यभोग्याध्यवधिः; चरित्रबन्धसत्यङ्कारी; (६११.९) वृद्धिपरिमाणनियमः, वृद्धयुपरमावधिः;
आधिमोचनम् . नारदः-(६४७-५०) बन्धलक्षअकृतवृद्धिग्रहणमर्यादा; वृद्धिग्रहणनिषेधः; वृद्धिविशेष
णम् ; आध्यवधिः; गोप्यभोग्याध्योरुपचारभोगनाशादि. स्थापकाः. याज्ञवल्क्यः -(६१९-२२) धा वृद्धिः
विचारः; आधिसिद्धिः; बलादाधिभोगनिषेधः, अननुकृतवृद्धिश्च; वृद्धयुपरमावधिः, नारदः-(६२२-८)
ज्ञाताधिभोगे कर्तव्यता; भोग्याधिवृद्धिचालनविक्रयऋणादाने विषयभेदाः; कुसीदलक्षणम् ; वृद्धिपरिमाणम् ;
विचारः; आध्यन्तरकरणम्. बृहस्पतिः-(६५०-५) वृद्धिप्रकाराः तल्लक्षणानि च; देशभेदेन वृद्धिपरिमाण
आधिप्रकाराः; गोप्याधिभोग्याधिभोगनाशादिविचारः भेदाः; वृद्धयुपरमावधि; प्रीतिदत्तवृद्धिः; वार्धषलक्षणम् ।
आधिनाशे आध्यन्तरकरणम् ; आधिमोचनम् ; गोप्यावार्थेषग्रहणाधिकारी; अकृतवृद्धथपवादः. बृहस्पतिः- धिभोगकालः; आधिसिद्धिः. कात्यायन:-(६५५(६२८-३१) व्यवहारपदोपक्रमः; कुसीदनिरुक्तिः, ऋण- ८) अप्रत्ययभोग्याधिः, पशुदासाद्याधिर्न पीडनीयः; दानविधिः; वृद्धिप्रकाराः तल्लक्षणानि च; शिखावृद्धथा- आधिनाशे आध्यन्तरकरणम् गोप्यभोग्याधिभोगनाशदीनामुपरमावधिः. कात्यायन:-(६३१-४) ऋण- विचारः; आधिमोचनम् ; वञ्चनया आधिभोगे दण्डः; ग्रहणानधिकारी; वृद्धिप्रकाराः तल्लक्षणानि च; वृद्धयु- सत्यङ्कारः; आधिसिद्धिः व्यासः-(६५८-६०) परमावधिः; याचितपण्यमूल्यादिवृद्धिः तदपवादश्च. सप्रत्ययभोग्याधिः; आधिनाशे आध्यन्तरकरणम् ; सदोषपितामहः-(६३४) वृद्धयुपरमावधिः. व्यासः- धनिकाधिनाशविचारः; आधिमोचनम् ; आधिसिद्धिः. (६३४) वृद्धिपरिमाणम् ; वृद्धिप्रकाराः तलक्षणानि च प्रजापतिः-(६६०) अन्वाधिः, यमः-(६६०) वृद्धयुपरमावधिः; वृद्धथपवादः. भरद्वाजः-(६३५) गोप्यभोग्याधिभोगनाशविचारः. मरीचिः-(६६०) वृद्धयुपरमावधिः. संवर्तः-(६३५) वृद्धयपवादः. आधिप्रकाराः. भरद्वाजः-(६६.) आधिप्रकाराः; अनिर्दिष्टकर्तकवचनानि-(६३५) वृद्धिप्रकाराः आधिभोगनाशविचारः, अन्वाधिश्च. स्मृत्यन्तरम्तल्लक्षणानि च. शुक्रनीतिः-(६३५) वृद्धयुपरमा- (६६१) [आधिभोगनाशविचारः]. अनिर्दिष्टकर्तृकवधिः, अधर्म्यवृद्धिनिषेधः.
वचनानि--(६६१) [आधिपालनम् ]. [ ] एतच्चिद्वान्तर्गतो विषयः मूलग्रन्थे न निर्दिष्टः तत्रायं विषयो शेयः।