________________
स्त्रीपुंधर्माः
१०३५
:: अथाधिवेदनिकमाह-वर्षाणीति। अप्रजायमानां अध्यायप्रान्ते श्लोकमाह--नीचत्वमित्यादि । नीचत्वं सकृत् प्रसूय पुनर्गर्भमगृह्णतीम् , अपुत्रां व्याध्यादिवशात् परदेश वा प्रस्थितः नीचत्वं गतो वा विदेशं गतो वा, पुत्ररहितां, वन्ध्यां च गर्भधरणायोग्यां च, अष्टौ वर्षाणि, राजकिल्विषी राजदुष्पुरोहितो राजदुष्प्रतिग्रही राजयक्ष्मआकाङ्क्षत प्रतिपालयेत् पुत्रं प्रसूते नवेति परीक्षा- वांश्च इति त्रिरूपः, प्राणाभिहन्ता नरमारकः, पतितः र्थम् । दश बिन्दुं दश वर्णाणि नश्यत्प्रसूति, प्रति- महापातकदूषितः, क्लीबोऽपि वा षण्डो वा, पतिः, पालयेत् । द्वादश कन्याप्रसविनीं स्त्र्यपत्यप्रसवशीलां त्याज्यः ।
भीमू. द्वादश वर्षाणि आकाक्षेत । काङ्क्षतेरात्मनेपदमार्षम्। शुश्रूषाभर्मपारुष्यदेषातिचारोपकारव्यवहारप्रतिषेधाश्च ..तत इति । यथोक्तकालप्रतीक्षानन्तरं पुत्रप्रसवाभावे, द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति षोडशपुत्रार्थी पुत्रकामश्चेद्, द्वितीयां विन्देत अन्यामुद्हेत् । वर्षः पुमान् । अत ऊर्ध्वमशुश्रूषायां द्वादशपणः तस्येति । यथोक्तकालनियमस्य, अतिक्रमे अननुवर्तने, स्त्रिया दण्डः पुंसो द्विगुणः ।। शुल्कं, स्त्रीधनं, अर्धे चाधिवेदनिकं परिणीताया भर्मण्यायामनिर्दिष्टकालायां ग्रासाच्छादनं उपरि अन्यस्याः परिणयनमधिवेदनं तन्निमित्तं यद् वाधिकं यथापुरुषपरिवापं सविशेषं दद्यात् । द्रव्यं गतं तस्याधै च, दद्याद् अधिविनायै । चतु- निर्दिष्टकालायां तदेव सङ्कथाय । बन्धं च विंशतिषणपरं च दण्डमिति । चतुर्विंशतिपणोत्तमं निय- दद्यात् । शुल्कस्त्रीधनाधिवेदनिकानामनादाने च। मातिक्रमदण्डं च, राज्ञे दद्यात् । .
___ श्वशुरकुलप्रविष्टायां विभक्तायां वा नाभियोज्यः - नवं शुल्कं स्त्रीधनं आधिवेदनिकतुल्यमानं द्रव्यं पतिः । इति भर्म । .. तत्तद्विवाहोचितशरीरयात्रोपायं च प्रतिपाद्य बहीनामप्य- नग्ने, विनग्ने, न्यङ्गे, अपितृके, अमातृके, धिवेदनं न दुष्यतीत्याह- शुल्कमित्यादि । तत्र हेतु- इत्यनिर्देशेन विनयग्राहणम् । वेणुदलरज्जहस्तावचनं-पुत्रार्था हि स्त्रिय इति । अनेन पूर्वपरिणी- नामन्यतमेन वा पृष्ठे त्रिराघातः । तस्यातिक्रमे तानां अपुत्रवतीनां निष्फलजन्मत्वादुपेक्षणं न्याय्य- वाग्दण्डपारुष्यदण्डाभ्यामर्धदण्डाः । मिति दर्शयति ।
तदेव स्त्रिया भर्तरि प्रसिद्धमदोषाया ईर्ष्याया है. बहीनां ऋतुयोगपद्येऽभिगमन विधिमाह-- तीर्थ- बाह्यविहारेषु द्वारेषु । अत्ययो यथानिर्दिष्टः । समवाये चासामिति । तीर्थ स्त्रीपुष्पं तत्समवाये बहीनां इति पारुष्यम् । पत्नीनां युगपदृतुप्राप्तौ, यथाविवाहं ब्राह्मादिविवाहक्रम- भारं द्विषती स्त्री सप्तार्तवान्यमण्डयमाना मनपहाय, पूर्व गच्छेत् । विवाहतुल्यतायामाह--पूर्वोढां तदानीमेव स्थाप्याभरणं निधाय भर्तारं अन्यया पूर्वकालपरिणीतां, जीवत्पुत्रां वा अपूर्वोढामपि, पूर्व सह शयानमनुशयीत । गच्छेत् ।
___ पूर्वाध्याये विवाहधर्मादिकमुक्तम् । इह तु शुश्रूषादय - तीर्थत्यादि । तीर्थगृहनागमने तीर्थस्याप्रकाशने | उच्यन्ते । तत्र शुश्रूषा परिचरणं, भर्म कुटुम्बभरणभर्बन भिगमने च, षण्णव तिः षण्णव तिपणः, दण्डः। नियोगः, पारुष्यं वाक्पारुष्यं दण्डपारुष्यं च, द्वेषः पुत्रवतीमिति । पुत्रवती, धर्मकामां वन्ध्यां पुत्रार्थव्रतो- अप्रीतिः, अतिचारः प्रतिषिद्धाचरणम् , उपकारव्यवपवासिनीं वन्ध्यां, बिन्दु नश्यत्प्रसूति, नीरजस्कां वा हारप्रतिषेधः जनविशेषविषयोपकाराचरण निषेधः। निवृत्तार्तवां वा, अकामां अनिच्छन्ती, नोपेयात् न द्वादशवर्षेति । अतिक्रान्तद्वादशवयस्का स्त्री, प्राप्तगच्छेत् , अर्थात् पुरुषः सकामोऽपि । न चाकामः पुरुषः, व्यवहारा व्यवहारयोग्या परिचरणकर्मनियोजनार्दा उपेयात् , अर्थात् सकामामपि । कुष्ठिनीम्, उन्मत्तां भवति । षोडशवर्षः पुमान् , प्राप्तव्यवहारः भवति । अत वा, न गच्छेत् , पुरुषः । स्त्री तु, पुत्रार्थ पुत्रोत्पत्त्यर्थम् , एवंभूतं वा कुष्ठिनमुन्मत्तं वा उपगच्छेत् ।
१) को.३१३.