________________
१०३४
व्यवहारकाण्डम् कौटिलीयमर्थशास्त्रम् स प्राजापत्याख्यः। गोमिभुनादानादिति । वरसकाशाद् विवाहधर्मः
गोद्वयं गृहीत्वा यत् कन्या दीयते, स आर्षः। । " 'विवाहसंयुक्तम् । विवाह व्यवहारः।
___अन्तर्वेद्यामिति । यज्ञवेदिमध्ये स्थिताय ऋत्विज़े
अन्तवद्यामिति । कन्यादानं कन्यामलकुकृत्य ब्राह्मो विवाहः । यद् दीयते, स देवः । मिथस्समवायादिति । कन्यावरसहधर्मचर्या प्राजापत्यः। गोमिथनादानादार्षः। योनिजेच्छयान्योन्यसंयोगाद गान्धवों विवाहो भवति । अन्तर्वेद्यामृत्विजे दानाद दैवः। मिथस्समवायाद् शुल्कादानादिति । आत्मार्थे कन्यार्थे च वराच्छुल्क गान्धवः। शुल्कादानादासुरः। प्रसह्यादानाद गृहीत्वा यत् कन्यादानं, स आसुराख्यः । प्रसह्यादानाराक्षसः । सुप्तादानात पैशाचः। पितृप्रमाणा- दिति । बलात्कारेण कन्याहरणाद् राक्षसविवाहो भवति । श्वत्वारः पूर्वे धाः मातापितप्रमाणाः शेषाः। तौ सुप्तादानादिति । सुप्ताया हरणात् पैशाचाख्यो विवाहः। हि शुल्कहरौ दुहितुः। अन्यतराभावेऽन्यतरो वा। पितृप्रमाणा इति । एतेष्वष्टसु विवाहेषु पूर्वे ब्राह्मादय
विवाहसंयुक्तमिति सूत्रम् । विवाहा अष्टविधाःब्राह्म- श्चत्वारः, पितृप्रमाणाः धाः पितृप्रमाणत्वाद धर्मयुक्ताः। प्राजापत्यार्षदैवगान्धर्वासुरराक्षसपैशाचाख्याः तत्संयुक्तं अन्ये त्वधा इत्यर्थसिद्धम् । माता पितृप्रमाणा इति । तत्संबद्धं स्त्रीधनकल्पादि, तदिहाभिधीयत इति सूत्रार्थः। माता पिता चत्युभा प्रमाणभूता यषा त
माता पिता चेत्युभौ प्रमाणभूतौ येषां ते तथाभूताः, व्यावहारिकाणामर्थानामनुष्ठानप्रकार उक्तः, व्यव
शेषाः गान्धर्वादयः। कस्मान्मातापितृप्रमाणकत्वमित्याह . हाराणां प्रतिपादनमधुना प्रस्तूयते । तेषु च ऋणादाना
तो हीत्यादि । मातापितरौ हि, शुल्कहरौ दुहितुः कन्यादिषु कतमः पूर्वनिरूपणाई इति चिन्तायाम् , ऋणादान- शुल्कं गृह्णीतः। अन्यतराभावे अन्यतरो वा माता पिता पूर्वो व्यवहार इति मनुः। वास्तुक पूर्वो व्यवहार इति वा शुल्कं हरति । एवं विवाहधर्म उक्तः। श्रीमू. भार्गवः । निक्षेपपूर्वो व्यवहार इति बृहस्पतिः। कौट
आधिवेदनिकम् ल्यस्तु गृहस्थस्यैव व्यवहारेष्वधिकाराद् गार्हस्थ्यं वर्षाण्यष्टावप्रजायमानामपुत्रां वन्ध्यां चाकाप्रति च विवाहस्यैव हेतुत्वाद् विवाहसंयुक्तव्यवहार क्षेत, दश बिन्दु, द्वादश कन्याप्रसविनीम् । एव व्यवहारेषु मुख्य इति विवाहसंयुक्तप्रकरणमेवादी ततः पुत्रार्थी द्वितीयां विन्देत । तस्यातिक्रमे निरूपणीयं मन्यते । यदाहुः-'प्रणमादौ मनुव्रते शुल्कं स्त्रीधनमध चाधिवेदनिकं दद्यात् । चतुवास्तुक भार्गवो मुनिः। बृहस्पतिस्तु निक्षेपं विवाहं विंशतिपणपरं च दण्डम् । कुटलान्वयः ॥ इति । इदं प्रकरणं त्रिभिरध्यायैर्वि- शुल्कं स्त्रीधनमशुल्कस्त्रीधनायास्तत्प्रमाणमाधितन्यते । तत्रादिमे विवाहधर्मः स्त्रीधनकल्पः आधिवेदनि- वेदनिकमनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत। कमिति त्रिकं प्रतिपाद्यते. द्वितीये शुश्रषाभर्मपारुष्य- पुत्रार्था हि स्त्रियः। द्वेषातिचारोपकारव्यवहारप्रतिषेधाः, तृतीये निष्पतनं । तीर्थसमवाये चासां यथाविवाहं पर्वोढां पथ्यनुसरणं ह्रस्वप्रवासो दीर्घप्रवासश्चेति । जीवत्पुत्रां वा पूर्व गच्छेत् ।
विवाहसंयुक्तस्य प्रथमं निरूपणे हेतुं निर्दिशति- तीर्थगृहनागमने षण्णवतिर्दण्डः । पुत्रवती विवाहपूर्वो व्यवहार इति । व्यवहार इति जातावेक- धर्मकामां वन्ध्यां बिन्दुं नीरजस्कां वा नाकामामुपेवचनं, सर्व व्यवहाराः विवाहमूलाः। विवाहपूर्वत्वं यात्, न चाकामः पुरुषः । कुष्टिनीमुन्मत्तां वा न चोपपादितम् । विवाहभेदांस्तल्लक्षणप्रदर्शनपूर्वमाह- गच्छेत् । स्त्री तु पुत्रार्थमेवंभूतं वोपगच्छेत । कन्यादान मिति । कन्यामलङ्कृत्य यत् तस्याः प्रदानं, नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी। स विवाहो ब्राह्म इत्युच्यते । सहधर्मचर्येति । 'सहधर्म- प्राणाभिहन्ता पतितस्त्याज्यः कीबोऽपि वा श्वर्यतामि'त्येतावदुक्त्वा समन्त्रकं यत् कन्या दीयते.
पतिः ॥ (१) कौ.३२.
। (१) कौ.३२,