________________
१०३३
स्त्रीपुंवाः दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः॥ न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्त्रीणां बुद्धयर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् । स्थितः । निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै॥
श्रुतिः ॥ संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु । शय्यासनमलङ्कारमन्नपानमनार्यताम् । अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः॥ दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः॥ इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम्। न तासां रक्षणं शक्यं कर्तुं पुंसा कथंचन । सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा ॥ - अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥ कस्ताःशक्तो रक्षतु स्यादिति मे संशयो महान् । -वाचा च वधबन्धवो क्लेशवा विविधस्तथा । तथा ब्रूहि महाभाग कुरूणां वंशवर्धन ॥ न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन । तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च । कर्तुं वा कृतपूर्व वा तन्मे व्याख्यातुमर्हसि ॥ उभयं दृश्यते तासु सततं साध्वसाधु च ॥ |मदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ । स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः। यदर्थ तच्च ते तात प्रवक्ष्यामि नराधिप ॥ धारयन्ति महीं राजनिमां सवनकाननाम् ॥ ... न हि स्त्रीभ्यः परं पुत्र पापीयः किंचिदस्ति वै।। असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः। अग्निहि प्रमदा दीप्तो मायाश्च मयजा विभो। विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ , क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः॥ । एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः । प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम् । अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः । अथाभ्यगच्छन् देवास्ते पितामहमरिन्दम । नासामस्ति प्रियो नाम मैथुने संगमेऽपि यः ।। निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः ॥ एताः कृत्याश्च कार्याश्च कृतघ्ना भरतर्षभ ।
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः।। न चैकस्मिन्त्रमन्त्येताः पुरुषे पाण्डुनन्दन ॥ 'मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥
नासु स्नेहो नरैः कार्यस्तथैवेा जनेश्वर । पूर्वसर्गे तु कौन्तेय साध्यो नाये इहाभवन् ।
खेदमास्थाय भु
आस्थाय चैव ह । "असाव्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः॥ निहन्यादन्यथा कुवन्नरः कारवनन्दन । ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः। | सर्वथा राजशार्दूल मुक्तिः सर्वत्र युज्यते ।। ताः कामलुब्धाः प्रमदाः प्रबाधन्ते नरान्सदा ॥ तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः । क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः।
नान्यः शक्तस्त्रिलोकेऽस्मिनक्षितुं नृप योषितः।। असजन्त प्रजाः सर्वाः कामक्रोधवशं गताः ।
नियोग: पुनर्विवाहश्च "द्विजानां च गुरूणां च महागुरुनृपादिनाम् ।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । -क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा ॥
धर्म मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः । अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम् । लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ।। तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा ॥
उत्तमादवराः पुंसः कान्तो पुत्रमापदि । (१) भा. (क) १३१७४।११. . .
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः ।। (२) भा.१३१३९।१०-१४. . . .
(१) भा. १३।४०।११-१५. . . 1. (३) भा.१३।४०।३-११.
(२) भा.१३।४३।१९-२८. (४) भा. (कु) १३७५।११,१२. ... ... (३) भा.११०४।६,७. (४) भा.१११२०३५,३६.