________________
१०३२
व्यवहारकाण्डम् युधिष्ठिर उवाच
अलाभात्पुरुषाणां हि भयात्परिजनस्य च। ' स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ स्त्रियो हि मूलं दोषाणां लघुचित्ता हिताः स्मृताः॥ चलस्वभावा दुःसेव्या दुर्लाह्या भावतस्तथा । भीष्म उवाच
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नारदस्य च संवादं पुंश्चल्या पञ्चचूडया। नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ कुलीना रूपवत्यश्च नाथवत्यश्च योषितः। इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ।। दृष्ट्वैव पुरुष हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ।। न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै । कामानामपि दातारं कारं मनसां प्रियम्। '' स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ रक्षितारं न मृष्यन्ति स्वभारमसत्स्त्रियः ।। समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् । न कामभोगान्विपुलान्नालंकारार्थसंचयान् । पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ।। तथैव बहुमन्यन्ते यथा रत्यामनुग्रहम् ।। असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो। अन्तकः पवनो मृत्युः पातालं वडवामुखम् । पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ।। क्षुरधारा विषं सर्पो वह्रिरित्येकतः स्त्रियः ॥ स्त्रियं हि यः प्रार्थयते संनिकर्ष च गच्छति । यतश्च भूतानि महान्ति पञ्च यतश्च लोका ईषञ्च कुरुते सेवां तमेवेच्छन्ति योषितः॥ विहिता विधात्रा । यतः पमांसः प्रमदाश्च निर्मिअनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । | ताः ततश्च दोषाः प्रमदासु नारद ॥ मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ भीष्म उवाचनासां कश्चिदगम्योऽस्ति नासां वयसि निश्चयः। एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् । विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते । न चासां मुच्यते, कश्चित्पुरुषो हस्तमागतः ॥ न भयान्नाप्यनुक्रोशान्नार्थहतोः कथंचन । गावो नवतृणानीव गृहन्त्येता नवंनवम् ।। न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ शम्बरस्य च या माया माया या नमुचेरपि । यौवने वर्तमानानां मृष्टाभरणवाससाम्। । बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः।। नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च । याश्च शश्वद्वहुमता रक्ष्यन्ते दयिताः स्त्रियः। अप्रियं प्रियवाक्यैश्च गृहते कालयोगतः॥ अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः॥ यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम | पङ्गवथ च देवर्षे ये चान्ये कुत्सिता नराः।। अनन्यको स्त्रीदोषाननुक्त्वा निधनं व्रजेत् ॥ स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महाम उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।
स्त्रीबुध्या न विशिष्येत तास्तु रक्ष्याः कथं अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥
नरैः॥ दुष्टाचाराः पापरता असत्या मायया वृताः । अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम् । अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम् ।। इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ।।
(१) भा.१३।३८।२३.३०. (१) भा.१३॥३८॥१,२.
(२) भा.१३३३९५-८: । (२) भा.१३।३८।११-२२.
(३) भा. (कुं) १३१७४।९. (३) भा. (कु) १३१७३।२३.
(४) भा.१३२३९८.१०.