________________
सीपुंधर्माः
१०३१ यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम्। न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् । स नष्टवंशः पितृभियुक्तस्त्यज्येत दैवतैः॥ पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ।। भार्यामपत्यसंजातां प्रसूतां पुत्रपौत्रिणीम् । रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्। पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम् ॥ योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ एवं हि भार्या त्यजतां नराणां नास्ति निष्कृतिः। | समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च । नाहन्ति प्रमदास्यक्तं पुत्रपौत्रप्रतिष्ठिताः ॥ . विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत । मार्कण्डेय उवाच
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च । कीदृशीं संत्यजन्भायां नरो दोषैर्न लिप्यते । वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम् । एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम ॥
नै नर्मयुक्तमनृतं हिनस्ति नारद उवाच
। न स्त्रीषु राजन्न विवाहकाले । मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् । प्राणात्यये सर्वधनापहारे भार्यापतीनां मुक्तानामधर्मो न विधीयते ॥
पञ्चानृतान्याहुरपातकानि ॥ अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् ।
मृदुत्वं च तनुत्वं च पराधीनत्वमेव च। परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् ॥
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः॥ पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ।। व्यायामः कर्कशत्वं च वीर्य च पुरुषे गुणाः ।। मार्कण्डेय उवाच
'स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा। भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा ।
एतस्मात्कारणाच्छक स्त्रीत्वमेव वृणोम्यहम् ।। कथं धर्मोऽप्यधर्मो वा भवतीह महामते ।।
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज । नारद उवाच
प्रियाः स्त्रीणां यथा कामोरतिशीला हि योषितः।। अनृतेऽपि हि सत्ये वा यो नारी दूषितां त्यजेत् ।
सहस्र किल नारीणां प्राप्येतैका कदाचन । अरक्षमाणः स्वां भार्या नरो भवति भ्रूणहा ।।
तथा शतसहस्रेषु यदि काचित्पतिव्रता । • अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् ।।
नैता जानन्ति पितरं न कुलं न च मातरम् । लोलेन्द्रियेति सा रक्ष्या न संत्याज्या कथंचन ।
न भ्रातृन्न च भतारं न च पुत्रान्न देवरान् ।। नद्यश्च नार्यश्च समस्वभावा
लीलायन्त्यः कुलंघ्नन्ति कुलानीव सरिद्वराः। __ नैताः प्रमुञ्चन्ति नरावगाढाः । स्रोतांसि नद्यो बहते निपातं
दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत ।।
अष्टावक्र उवाच। नारी रजोभिः पुनरेति शौचम् ।।
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः । एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ मासिमासि भवेद्रागस्ततः शुद्धा भवन्त्युत ।। नास्ति त्रिलोके स्त्री काचिद्यावै स्वातन्त्र्यमर्हति॥
.. स्त्रोरक्षा । स्त्रीदोषाः । 'पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्यमर्हति ॥ (१) भा. (कुं) ४।१८।१८,१९. मेदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् । (२) भा. (कुं) ५।९।५०,५१.. अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ (३) भा.१२।१६५।३०. (४) भा.१३।१२।१४,१५.
(५) भा.१३।१२।५२. (६) भा.१३।१९।९१.९४. (१) मा.१३।२०।२१. (२) भा.३।१२५८,९. (७) भा.१३।२०।१४. (८) भा.१३।२०।२०
न्य. का. १३०