________________
व्यवहारकाण्डम् यथासुखं पतिमती सर्व पत्यनुकूलतः। अथ विष्णुप्रसादेन भगो दत्तवरः किल । ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति । तेन चैव प्रसादेन सर्वाल्लोकानुपाश्नुते ॥ एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः ।।. तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः। . तपश्चर्या च दानं च पतौ तस्याः समर्पितम् । विना गर्भ सवर्णेषु न त्याज्या गमनास्त्रियः ।। रूपं कुलं यशस्तेजः सर्व तस्मिन्प्रतिष्ठितम् ॥ प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः । एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः। श्वभिर्वा दंशनं स्नानं सवनत्रितयं निशि ॥ स्वभा घ समं गच्छेत्पुण्यलोकान्सुकर्मणा ।। भूमौ च भस्मशयनं दानं भोगविवर्जितम् । वृद्धो विरूपो बीभत्सो धनवान्निर्धनोऽपि वा। दोषगौरवतः कालो द्रव्यगौरवमेव च । एवंभूतोऽपि वै भर्ता स्त्रीणां भूषणमुत्तमम् ॥ . मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते । आढयं वा रूपयुक्तं वा विरूपं धनबर्जितम् । तद्योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे । या पति तोषयेत्साध्वी सा पत्नीनां विशिष्यते ॥ भगतीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह ।। दरिद्रांश्च विरूपांश्च प्रमूढान्कृष्टसंयतान् ।। रक्ष्याश्चैबान्यसंवादैरन्यगेहाद्विचक्षणैः । पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते ।।
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते ।। पत्युरनुगमनम्। विधवाधर्माः ।
नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता। एवं प्रवर्तमानायाः पतिः पूर्व म्रियेत चेत् । विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः । तदाऽनुमरणं गच्छेत्पुनर्धम चरेत वा ॥ मासिमासि ऋतुस्तासां दुष्कृतान्यपकर्षति ।। आदिप्रभृति या साध्वी पत्युः प्रियपरायणा । स्त्रियस्तोषकरा नृणां स्त्रियः पुष्टिप्रदाः सदा । ऊर्ध्वं गच्छति सा पूता भोऽनुमरणं गता ॥ पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते ।। एवं मृताया वै लोकानहं पश्यामि चक्षुषा ।
बहुभार्यस्य संभोगविधिः स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः ।। नारद उवाचअथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः । बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः । सूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम् । ऋतौ विमुश्चमानस्य सान्निध्ये भ्रूणहा स्मृतः ।। व्रतं च पतिमुद्दिश्य कुर्युश्चैव विधि ततः ।। वृद्धां वन्ध्यां सुव्रतां च मृतापत्यामपुष्पिणीम् । एवं गच्छति सा नारी पतिलोकमनुत्तमम् । कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् ।। रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः ।। व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता। ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति ।। इति ते कथितं देव स्त्रीणां धर्ममनुत्तमम् ।।
पत्नीपरित्यागः . स्त्रीरक्षा । स्त्रीणां समानवणे व्यभिचारोऽदोषोऽल्पदोषो वा।
मार्कण्डेय उवाचनारद उवाच
नराणां त्यजतां भार्या कामक्रोधाद्गुणान्विताम् । एकवणे विदोषं तु गमनं पूर्वकालिकम् ।
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् ।। धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत् ॥
नारद उवाचभगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः। अपापां त्यजमानस्य साध्वीं मत्वा यमादितः । ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः ॥ आत्मवंशस्वधर्मो वा त्यजतो निष्कृत (१) भा. (क) १३१२५०।३३. (२) भा. (क) १३०२५०६०-६४... '
(१) भा. (कुं) १३।५९।२-४. (३) भा. (क) २३१५८१२-१३. . ...
(२) भा. (कुं) १३१५९।९-२२. .