________________
बापुंधर्माः
१०२९ दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा ॥ । अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता । उत्तमानां तु वर्णानां मन्त्रवत्पाणिसंग्रहः। सा यत्नं परमं कुर्यात्तस्य साहाय्यकारणात् ॥ विवाहकरणं चाहुः शूद्राणां संप्रयोगतः ॥ धुरंधरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा। यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः। विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् ।। तदाप्रभृति सा नारी दशरात्रं विलज्जया । अलंकृत्य यथायोग मन्दहाससमन्वितम् । मनसा कर्मणा वाचा अनुकूला च सा भवेत् ॥ वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् ॥ इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना। कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे । तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम् ।। यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत् ॥ यद्यदिच्छति वै भर्ता धर्मकामार्थकारणात् । अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम् । तथैवानुप्रिया भूल्वा तथैबोपचरेत्पतिम् । अनन्तरमथान्येषां भोजनावेक्षणं चरेत् ।। पतिव्रतात्वं नारीणामेतदेव सनातनम् ।। दासीदासबलीवाश्चण्डालं च शुनस्तथा। तादृशी सा भवेन्नित्यं यादशस्तु भवेत्पतिः । अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च । शुभाशुभसमाचार एतवृत्तं समासतः॥ पूजयेदलिभैक्षेण पत्युर्धर्म विवर्धयेत् ।। दैवतं सततं साध्वी भर्तारं या तु पश्यति। कुपितं वाऽर्थहीनं का श्रान्तं वोपचरेत्पतिम् । दैवमेव भवेत्तस्याः पतिरित्यवगम्यते ।।
यथा स तुष्टः स्वस्थश्च तथा संतोषयेत्पतिम । उमोवाच
यथा कुटुम्बचिन्तायां विवादे वाऽर्थसंचये । पतिमत्या दिवारानं वृत्तान्तं श्रूयतां शुभम् । आहूता तत्सहायार्थ तथा प्रियहितं वदेत् ।। पत्युः पूर्व समुत्थाय प्रातःकर्म समाचारेत् ॥ अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया । पत्युर्भाव विदित्वा तु पश्चात्संबोधयेत्तु तम् । __एकान्तचर्याकथनं कलहं वर्जयेत्परैः॥ नित्यं पौर्वाहिक कार्य स्वयं कुर्याद्यथाविधि ॥ बहिरालोकनं चैव मोहं ब्रीडां च पैशुनम् । निवेद्य च तथाऽऽहारं यथा संपद्यतामिति । बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत् ॥
रहस्येकासनं साध्वी न कुयोदात्मजैरपि । यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते ॥ यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत् ॥ शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया।
विस्मृतं वाऽपि यद्व्यं प्रतिदद्यात्स्वशौचतः । भर्तुनिष्क्रमणे कार्य संस्मरेदप्रमादतः ।। यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुखी भवेत्।। आगतं तु पतिं दृष्टा सहसा परिचारणम् ।
अतीवाज्ञामतीया च दूरतः परिवर्जयेत् ।
बालवयूद्धवद्भायो सदैवानुचरेत्पतिम् ।। स्वयं कुर्वीत संप्रीत्या कायश्रमहरं परम् ॥
भार्याया व्रतमित्येव कर्तव्यं सततं विभो । पाद्यासनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः । अतिथीनामागमेन प्रीतियुक्ता सदा भवेत् ।।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः ।। कर्मणा वचनेनापि तोषयेदतिथीन्सदा ।
न च भोगे न चैश्वर्ये न सुखे न धने सथा। मङ्गलं गृहशौचं च सर्वोपकरणानि च ।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता ।। सर्वकालमवेक्षेत कारयन्ती च कुर्वती।
पतिर्हि दैवतं स्त्रीणां पतिबन्धुः पतिर्गतिः ।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः ।। धर्मकार्ये तु संप्राप्ते तद्वद्धर्मपरा भवेत्॥ .
जातिध्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो।
कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् । ' (१) भा. (कुं) १३।२५०।१-३२. :
तत्सर्व समते नारी सुखेन पतिबूजया ।।