________________
१०२८
व्यवहारकाण्डम्
तथैव मुनिजा बार्शी तपोभिर्भावितात्मनः। पैशून्ये न प्रवामि न ममैतन्मनोगतम्। .. संगताभूदश भ्रातृनेकनाम्नः प्रेचतसः ॥ अद्वारि न च तिष्ठामि चिरं न कथयामि च ॥ गुरोहिं वचनं प्राहुर्धम्यं धर्मज्ञसत्तम ।
असद्वा हसितं किश्चिदहितं वापि कर्मणा । गुरूणां चैव सर्वेषां माता परमको गुरुः ॥ रहस्यमरहस्यं वा न प्रवामि सर्वथा ॥ सा चाप्युक्तवती वाचं भैक्षवद्भज्यतामिति । कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् । तस्मादेतदहं मन्ये परं धर्म द्विजोत्तम । आसनेनोपसंयोज्य पूजयामि समाहिता। । कुन्त्युवाच
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति । एवमेतद्यथा प्राह धर्मचारी युधिष्ठिरः । भक्ष्यं वा यदि वा लेह्यं तत्सर्व वर्जयाम्यहम् ॥ अनृतान्मे भयं तीव्र मुच्येऽहमनृतात्कथम् ॥ कुटुम्बार्थे समानीतं यत्किश्चित्कार्यमेव तु। . व्यास उवाच
प्रातरुत्थाय तत्सर्व कारयामि करोमि च ॥ . अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः ॥ प्रवासं यदि मे याति भर्ता कार्येण केनचित । पत्नीधर्माः
मङ्गलैबहूभिर्युक्ता भवामि नियता तदा ॥ युधिष्ठिर उवाच
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् । सत्स्त्रीणां समुदाचारं सर्वधर्मविदां वर। प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ।। श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ॥ नोत्थापयामि भर्तारं सुखसुप्तमहं सदा । भीष्म उवाच
आन्तरेष्वपि कार्येषु तेन तुष्यति मे मनः ।। सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम् । नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा । कैकेयी सुमना नाम शाण्डिली पर्यपृच्छत ॥ गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ केन वृत्तेन कल्याणि समाचारेण केन वा । इमं धर्मपथं नारी पालयन्ती समाहिता। विधूय सर्वपापानि देवलोकं त्वमागता ॥ अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥ हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा। भीष्म उवाचसुता ताराधिपस्येव प्रभया दिवमागता॥ एतदाख्याय सा देवी सुमनायै तपस्विनी । अरजांसि च वस्त्राणि धारयन्ती गतक्लमा । पतिधर्म महाभागा जगामादर्शनं तदा ॥ विमानस्था शुभा भासि सहस्रगुणमोजसा ।। यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि । न त्वमल्पेन तपसा दानेन नियमेन वा। स देवलोकं संप्राप्य नन्दने स सुखी वसेत् ॥ इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदव मे ।।
ऋतुमत्या विवाहे दानम् ।' पत्नीधर्माः । इति पृष्टा सुमनया मधुरं चारुहासिनी।
उमोवाचशाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥
भगवन्सर्वभूतेश श्रूयतां वचनं मम । नाहं काषायवसना नापि वल्कलधारिणी ।
ऋतुप्राप्ता सुशुद्धा या कन्या सेत्यभिधीयते ॥ न च मुण्डा च जटिला भूत्वा देवत्वमागता ॥
तां तु कन्यां पिता माता भ्राता मातुल एव वा। अहितानि च वाक्यानि सर्वाणि परुषाणि च ।।
पितृव्यश्चैव पञ्चैते दातुं प्रभवतां गताः॥ अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥
विवाहाश्च तथा पश्च तासां धर्मार्थकारणात् । देवतानां पितृणां च ब्राह्मणानां च पूजने। कामतश्च मिथो दानमितरेतरकाम्यया॥ अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी ॥ दत्ता यस्य भवेद्भार्या एतेषां येन केन चित् ।
..(१) भा.१३।१२३।१-२२.
। (१) भा. (कुं) १३।२४९।५-१४,