________________
स्त्रीपुंषर्माः:
१०२७
सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः। व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥ । रतिं प्रीतिं च धर्म च तास्वायत्तमवेक्ष्य हि॥ भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्। भार्या तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।। ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाम् ॥ पतिव्रतामेतदेव भविता पातकं भुवि। . स्त्रीणां स्वैरसंभोगः धर्म आसीत्
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । 'अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे। न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात् ।। पुराणमृषिभिदृष्टं धर्मविद्भिर्महात्मभिः ॥ इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥ अनावृताः किल पुरा स्त्रिय आसन्वरानने । उद्दालकस्य पुत्रेण धा वै श्वेतकेतुना ।। कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ।
बहूनामेकपत्निता .. . तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । युधिष्ठिर उवाचनाधर्मोऽभदरारोहे स हि धर्मः पराऽभवत ॥ सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति । तं चैव धर्म पौराणं तिर्यग्योनिगताः प्रजाः । एवं प्रव्याहृतं पूर्व मम मात्रा विशांपते ।। अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः॥ अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । पार्थेन विजिता चैषा रत्नभूता सुता तव ॥ उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते । । एष नः समयो राजन् रत्नस्य सह भोजनम् । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ :- न च तं हातुमिच्छामः समयं राजसत्तम ।___ स्त्रीणां श्वेतकेतुकृतः पुनर्विवाहनियोगनिषेधः सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । अस्मिस्तु लोके न चिरान्मर्यादेयं शुचिस्मिते ॥ आनुपूर्येण सर्वेषां गृह्णातु ज्वलने करान् ॥ .. स्थापिता येन यस्माच्च तन्मे विस्तरतः शणु । .. द्रुपद उवाचबभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥ एकस्य बढयो विहिता महिष्यः कुरुनन्दन । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः। नैकस्या बहवः पुंसः श्रूयन्ते पतयः कचित् ॥ मर्यादेयं कृता तेन धा वै श्वेतकेतुना ॥ लोकवेदविरुद्धं त्वं नाधर्म धर्मविच्छुचिः। कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे।। कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ : श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥ . युधिष्ठिर उवाचजग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत । सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥ पूर्वेषामानुपूर्येण यातं वानुयामहे ।। मातरं तां तथा दष्टा नीयमानां बलादिव । न मे वागनृतं प्राह नाधर्मे धीयते मतिः । क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह॥ एवं चैव वदन्त्यम्बा मम चैतन्मनोगतम् ॥ मा तात कोपं कास्त्विमेष धर्मः सनातनः।
एष धर्मो ध्रुवो राजश्चरैनमविचारयन् ।। अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥ मा च शङ्का तत्र त स्यात्कथंचिदपि पार्थिव ।। यथा गावः स्थिताः पुत्र स्वे स्वे वर्णे तथा प्रजाः। युधिष्ठिर उवाचऋषिपुत्रोऽथ तं धर्म श्वेतकेतुर्न चक्षमे ॥ न मे वागनृतं प्राह नाधर्मे धीयते मतिः । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।। वर्तते हि मनो मेऽत्र नैषो धर्मः कथंचन ॥ मानुषेषु महाभागो न त्वेवान्येषु जन्तुषु । श्रूयते हि पुराणेऽपि जटिला नाम गौतमी। तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् । ... ऋषीनध्यासितवती सप्त धर्मभृतां वरा ॥ . (१) भा.१।१२२।३-८. (२) भा.१।१२२१८-२१. (१) भा.१.१९५।२३-३१. (२) भा.१।१९६।१३.१९.