________________
१०२६
व्यवहारकाण्डम्
पत्यौ प्रोषिते पत्नीधर्माः
एक एव पति र्या यावजीवं परायणम् । सर्वासां प्रोषिते भर्तरि ब्राह्मणी चारित्र्यं __ मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् ।। रक्षेत्, इतरासां मातापितरौ, अनन्तरं राजन्या अभिगम्य परं नारी पतिष्यति न संशयः। वा, प्रेङ्खाताण्डवविहारचित्रदर्शनाङ्गरागोद्यान- अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥ यानविवृतशयनोत्कृष्टपानभोजनकन्दुकक्रीडाधूप- यद्यस्ति चेद्धनं सर्व वृथाभोगा भवन्तु ताः । गन्धमाल्यालङ्कारदन्तधावनाञ्जनादीनामस्वतन्त्रा- | अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ।। णां प्रोषितभतकाणां कुलस्त्रीणामनारम्भः ।
पत्नीधर्माः । जायामहिमा । पतिधर्मः । (१) प्रेङ्खा डोला । विहारो रथ्यादौ न पुनर्गृहेऽपि । पतिव्रतानां नारीणां विशिष्टमिति चोच्यते । विवृतशयनं निष्प्रावरणतया शयनम् । प्रेङ्खादिप्रसाधना- पतिशुश्रूषणं पूर्व मनोवाकायचेष्टितैः ।। न्तानामनारम्भोऽस्वतन्त्राणां प्रोषितभर्तुकाणां कुलस्त्रीणा- भायाँ पतिः संप्रविश्य स यस्माज्जायते पुनः । मित्यन्वयः। सर्वासां क्षत्रियादिस्त्रीणामितरासां विप्रस्त्रीणां जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः।। अनन्तरप्रत्यासन्नबन्धुः।
स्मृच.२५३ सा भार्या या गृहे दक्षा सा भार्या या प्रजावती। (२) सर्वासामिति चतसृष्वपि ब्राह्मण्यायेकपत्नीष सा भार्या या पतिप्राणा सा भार्या या पतिव्रता।। मध्ये ब्राह्मणी स्वयमेव चारित्र्यं रक्षेत् , तदितरासां माता- अर्ध भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । . ' पितरौ, अनन्तरञ्च तयोरसतोः राजन्या स्वस्येतरयोश्च भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान् ।। चारित्र्यं रक्षेत् ।
विर.४३९ भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । ___ स्वैरिणीपुनदियः
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः।। 'तिस्रः पुनवश्चतस्रः स्वैरिण्यः तत्र पूर्वा पूर्वा
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । जघन्या तासामपत्यानामृक्थपिण्डोदकयज्ञेषु यो |
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ विकल्पः स मातुरेव गुणवत्तया व्याख्यातः ।
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै। महाभारतम
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः॥ प्रजार्थं विवाहः । स्त्रीरत्नं शुद्धम् । भर्तृपतिपदनिरुक्तिः ।
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । 'वैवाहिकी क्रियां सन्तःप्रशंसन्ति प्रजाहिताम् ।।
भार्यवान्वेति भर्तारं सततं या पतिव्रता ॥ 'स्त्रीरत्नं दुष्कुलाचापि विषादप्यमृतं पिबेत् ।
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । अदृष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः॥ पूर्व मृतं तु भारं पश्चात्साध्व्यनुगच्छति ।। भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः ।। एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते।
स्त्रीणां पुनर्विवाहव्याभिचारधनस्वाम्यनिषेधः यदाप्नोति पतिर्भार्यामिह लोके परत्र च ।। दीर्घतमा उवाच
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ॥
तस्माद्भायां पतिः पश्येन्मातृवत्पुत्रमातरम् ॥
भार्यायां जनितं पुत्रमादर्शेष्विव चाननम् । (१) व्यक.१३६, स्मृच.२५३ रं राजन्या (रो वा
हादते जनिता प्रेक्ष्य स्वर्ग प्राप्येव पुण्यकृत् ॥ राजन्यो) अना + (दर्शनप्रसाधना); विर.४३९; विभ.२३,
दह्यमाना मनोदुखैर्व्याधिभिश्चातुरा नराः । समु.१२५ दीनाम (दीन्य) शेषं स्मृचवत् , शंखः. ह्रादन्ते स्वेषु दारेषु धर्माताः सलिलेष्विव ।। (२) व्यक.१३९; विर.४५२; विभ.३२. (३) भा.(कुं) ११९४।२५. (४) भा.१२।१६५।३२. | (१) भा. (कुं) ११९६।३. (२) भा.१७४।३७. । (५) भा.१११०४।३०. (६) भा.१११०४।३४.३७. (३) भा.११७४।४०-५२.