________________
बीपुंधर्माः
१०२५
* श्वः श्वः आगामिनि आगामिनि दिने। न भर्तुर (१) कुहकशीला शठस्वभावा । विप्लुता जारादिअश्नीयादित्यन्वयः। अन्यत्र प्रतिकारौषधात् रोगप्रती- भिनष्टा । एकतः स्थितिनिषेधोऽयं पुनःपुनः क्रिय कारकारणमौषधं तु भर्तुरग्रेऽप्यश्नीयादित्यर्थः। माणविषय इति हेत्वभिधानादवगम्यते । न हि सकृदे
विर.४२९ कत्र स्थित्या कुलवधूनां चारित्र्यं दुष्यति । एवं कायस्त्री पराननुव्यक्तवक्त्रा बहिनिष्कामेत् नानु- शुद्धयुपघातहेतुभूतपरशयनादिसंसर्ग वर्जयेत् । त्तरीया परिधावेत् , नानुत्सवे गन्धमाल्याभरणानि
स्मृच.२५० विकृतानि वासांसि बिभृयात, न परपुरुषमभि- (२) गणिका वेश्या, ईक्षणिका दैवज्ञा, सा चात्र भाषेत अन्यत्र बालकप्रव्रजितवृद्धेभ्यः, न नाभिं परचारित्र्यखण्डनानुकूलाभिसंधिरुक्ता, मायाविनी दर्शयेत्, कुलवधूरागुल्फें वासः परिदध्यात् , न संमोहिका, सापि तथा धूर्तचारिणीतोऽस्या भेदविवक्षया स्तनौ विवृतौ कुर्या हसेतानावृतं न महा- उपादानम् । कुहकशीला चारित्र्यखण्डनोच्छेदकारिणी जने।
सा चोक्ताभ्योऽन्या विवक्षिता, विप्लुता पातित्यादि. (१) विकृतानीति पुरस्तात्परस्ताच्च संबध्यते । दोषवती।
विर.४३१ प्रव्रजितश्चतुर्थाश्रमी । अनपावृत्तमसंवृत्तम् । क्रियाविशे- सुरालशुनपलाण्डुगृञ्जनकमांसादीन्यभक्ष्याणि षग चैतत् । महाजनसमीपे तु संवृत्तस्यापि हसनस्य च वर्जयेत् । आहारमयं शरीरं तन्मयत्वाद्ब्राह्मणः प्रतिषेधार्थ पुनर्निषेधः कृतः । वेश्यादिस्त्रीभिः सह संकीर्यते । मातुरशितपीताद्धि गर्भः संभवति । एकत्रावस्थानप्रतिषेधोऽपि ताभ्यां दर्शितः । | ने च व्रतोपवासनियमेज्यादानधर्मो वाऽनुग्रह
स्मृच.२५० करः स्त्रीणामन्यत्र पतिशुश्रूषायाः, कामं तु (२) अनावृतं मुखमनाच्छाद्य न महाजनव्यवहित- भर्तुरनुज्ञया व्रतोपवासनियमादीनामभ्यासः मपि हसेदित्यर्थः।
विर.४३० स्त्रीधर्मः। ने गणिकाधूर्तचारिणीक्षणिकामायाविनीकुहक- नै भर्तारं द्विष्याद्यद्यप्यष्टीवल: स्यात्पतितोऽशीलाविप्लुताभिः सहैकत्र तिष्ठेत्, संसर्गेण हि डहीनो व्याधितो वा पतिहि देवता स्त्रीणाम । चारित्र्यं दुष्येत्, न भर्तुः प्रतिकूलमाचरेत् , न | अष्टीवल: स्यात् अष्टीवलाख्यरोगी स्यादित्यर्थः । प्रकीर्णभाण्डभोजनीयोपस्करद्रव्या, नोत्तानखट्टा
स्मृच.२५१ सनपादुका स्यात् ।
न व्रतेनोपवासेन धर्मेण विविधेन च ।
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ॥ (१) व्यक.१३३.१३४; स्मृच.२४९ पराननुव्यक्तवक्त्रा (नानुक्त्वा) (नानुत्तरीया परिधावेत्०) बालक (वणिक् ) (कुल- (१) व्यक.१३६; स्मृच. २५० (आहार ... कीर्यते.) वधू :०) ल्फ (ल्फाभ्यां) तानावृतं (दनपावृत्तं); विर.४३ ० (न तपीता (ता); विर.४३७ विभ.२३ गर्भः स (जननं); समु. महाजने०); सेतु.२८५ परा...वक्त्रा (नानुक्ता) नानुत्स (न | १२४ स्मृचवत् . चोत्स)ल्फ (ल्फाभ्यां) सेता(सेद)(न महाजने०) विभ.१८ परा... (२) व्यक.१३५; मभा.१८।१ शंखः, गामि.१८।१ वक्त्रा (नामुक्तवस्त्रा) बालक (वणिक् ) ल्फ (ल्फाभ्यां); समु. सनि (सैनि) करः (करण) कामं (कर्म) शंखः; स्मृच.२५२ (न च १२३ परान ... वक्त्रा (नानुक्ता) शषं स्मृचवत् .
व्र...याः कामं तु०) मभ्यासः (मारम्भः):२९१ (न च व... (२) ब्यक.१३४, स्मृच.२५० धूर्त (धूर्ता) (क्षणिका०) याः०) (तु०) मभ्यासः (मारम्भः); समु.१२४ (न च व... दुष्येत् (दुष्यति) (न भर्तुः...दुका स्यात्०); विर.४३१, कामं तु०) मभ्यासः (मारम्भः) शंखः. विभ.१८-१९; समु.१२३ (न भर्तुः...दुका स्यात्०) शेषं (३) व्यक.१३५, स्मृच.२५१; समु.१२४ शंखः, स्मृचवत.
(४) स्मृच.२५२ शंखः; समु.१२४ शंखः.