________________
१०२४
व्यवहारकाण्डम् द्विगुणं प्रसूतेति । न शूद्रायाः कालनियमः स्यात्। अतो मानसव्यभिचारादपि स्त्रियं रक्षेदिति शेषः। संवत्सरमित्येके।
स्मृच.२४२ मृते भर्तरि ब्रह्मचर्य तदन्वारोहणं वा।
भार्यापरित्यागः तदन्वारोहणं भर्तारमनु आरोहणं अग्न्यारोहणम् । कामचारिणी मलिनां कुचेला पिण्डमात्रोप
स्मृच.२५४ जीविनी निवृत्ताधिकारामधःशय्यां निरुद्धां मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता। निवासयेदत्यर्थव्यभिचारिणीम् । स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः॥ ___ कामचारिणी परपुरुषकामनया चरन्तीमित्यर्थः । शङ्खः शङ्खलिखितौ च
स्वच्छन्दचारिण्यास्त्याज्यत्वादेवं व्याख्या कृता । स्वयंवरः । कन्यापुनर्दानम् ।
स्मृच.२४२ अनुज्ञातो गुरुणा मातापित्रोरनुमतो दाराना
अधिवेदनम् - हरेत। धूता वैनासिकी स्त्रीजननीं वन्ध्यामप्रियवरयित्वा वरः कश्चित् प्रणश्येत्पुरुषो यदा। वादिनीम् । अप्रियशीलां पुरुषद्वेषिणीमननुकूलां रक्तागमान त्रीनतीत्य कन्याऽन्यं वरयेद्वरम ॥ चाधिविन्देत् । प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा। धूर्ता प्रतारिका । वैनासिकी विगतनासिका । स्त्रीधार्या सा वर्षमेकं तु देयान्यस्मै विधानतः ॥ जननी स्त्र्यपत्यमात्रजननी। एतदुक्तं भवति । धर्मकार्यअथ प्रवृत्तिरागच्छेत् प्रतीक्षेत समात्रयम। पुत्रलाभयोः सिद्धिर्यया सह न संभवति तमतिक्रम्य अत ऊर्ध्व प्रदातव्या कन्याऽन्यस्मै यथेच्छया| भार्यान्तरं विन्दे दिति । कामसिद्धेस्तु यया परिपूरणं न सवर्णासवर्णभार्याः
भवति तामर्थेस्तोषयित्वा भार्यान्तरमुबहेदित्याह देवल:भार्याः कार्याः सजातीयाः श्रेयस्यः सर्वेषां एकामिति ।
स्मृच.२४४ स्युरिति पूर्वः कल्पः, ततोऽनुकल्पः, चतस्रो
. पत्नीधर्माः ब्राह्मणस्यानुपूर्येण, तिस्रो राजन्यस्य द्वे वैश्यस्य,
__श्वः श्वः पचनभाण्डानामुपलेपनं, सुसंमृष्टगृहएका शदस्य। द्वारोपलेपनं कृतशौचानुकूल्यध्यक्षतर्वाप्रवालस्त्रीरक्षा
पुष्पकृतबलिकर्म, श्वश्रूश्वशुराद्यभिवादनानन्तरं यस्मिन् भावोऽर्पितः स्त्रीणामात वे तच्छीलं पुत्रं गृहावश्यकानि कुर्यात् । न देवभृत्यातिथिभ्योऽग्रेजनयन्ति, यथा नीलवृषेण नीलवृषवत्सप्रभवः, अश्नीयात् न भर्तुरन्यत्र प्रतिकारौषधात् । श्वेतेन श्वेत एव जायते, एवं योनिरेव बलवती यस्माद्वर्णाः संकीर्यन्ते।
(तादृशं) (यथा...र्यन्ते०) शंखः; विभ.५; समु.१२० (पुत्र०)
। (यथा...र्यन्ते०) शंखः. (१) विस्मृ.२५।१४; व्यक.१३७ स्मृच.२५४ विर. (१) स्मृचं.२४२; समु.१२१ निरुतां निवा (निरन्ध्या.४४३; सेतु.२८७; विभ.२७; समु.१२५.
निर्वा) शंखः. (२) विस्मृ.२५:१७.
(२) स्मृच.२४४; समु.१२१ शंखः. (३) समु.११८. (४) समु.११९.
(३) व्यक.१३३; स्मृच.२५१ श्व: श्वः (श्व:) कृत(५) दा.१३४; ब्यप्र.४६५ (कार्या:०) श्रेयस्यः सर्वेषां शौचानुकूल्य०) (दध्यक्षतपूर्व प्रमालपुण्यबलिकर्म श्वशुर(सर्वेमां श्रेयस्यः); विभ.९८ व्यप्रवत्.
योरभिवादनम् । महावश्यं कुर्यात् ) (न देव ...षधात्०) विर. (३) व्यक.१२९; स्मृच.२४१ (पुत्र) (यथा...र्यन्ते०); ४२९ भृत्यातिथि (भूतपति); सेतु.२८६ सुसंमृ (स्वम्) पकृत विर.४१४; व्यप्र,४०५ तच्छीलं पुत्रं (तादृशं तन्तुं) (यथा.... | (पाहृत) चभिवाद (भिवन्द); विभ.१८ रायमि (राभि); यन्ते०): ४०८ (यथा...र्यन्ते०), व्यउ.१४० तच्छीलं । समु.१२४ स्मृचवत , शंखः.