________________
स्त्रीपुंधर्माः
१०२३ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।।
पत्नीधर्माः सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ अथ स्त्रीणां धर्माः । भर्तुः समानव्रतचारित्वम्। धर्मार्थ भार्या द्विजजातिजा
| श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् । सुसंस्कृतोप• संवर्णासु बहुभार्यासु विद्यमानासु ज्येष्ठया सह
स्करता। अमुक्तहस्तता । सुगुप्तभाण्डता । मूलधर्मकार्य कुर्यात् । मिश्रासु च कनिष्ठयापि समान
क्रियास्वनभिरतिः । मङ्गलाचारतत्परता। वर्णया । समानवाया अभावे त्वनन्तरयैवापदि
___ सुसंस्कृतोपस्करता प्रक्षालनादिभिः संस्कृतपीठपिठच । न त्वेव द्विजः शूद्रया।
रादिग्रहोपकरणता । अमुक्तहस्तता असायपराङ्मु'द्विजस्य भार्या शूद्रातु धर्मार्थं न भवेत्कचित्। खता। मूलक्रिया मूलकर्म । मन्त्रयन्त्रादिना वशीरत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ।।
करणमिति यावत् । - स्मृच.२५१ 'हीनजातिस्वियं मोहादुद्वहन्तो द्विजातयः ।
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ 'देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु।
पत्यौ जीवति या योषिदुपवासव्रतं चरेत् । नाश्रन्ति पितृदेवास्तु न च स्वर्ग स गच्छति ।। आयुः सा हरते भर्तुर्नरकं चैव गच्छति ।। ___ पूर्वदत्ता न पुनर्देया । भार्या न त्याज्या । स्त्रीरक्षा। पतिशुश्रूषणमकृत्वोपवासव्रतं न कार्यमिति प्रतिपादयः कन्यां पूर्वदत्तामन्यस्मै दद्यात्स चौरवच्छा- यितुमाह-पत्याविति ।
स्मृच.२५२ स्यः । वरदोषं विना।
___पत्यौ प्रोषिते पत्नीधर्माः 'निर्दोषां परित्यजन् पत्नीं च।
भर्तरि प्रोषितेऽप्रतिकर्मक्रिया । परगृहेष्वनभिसर्वकर्मस्वस्वतन्त्रता।
गमनम् । द्वारदेशगवाक्षेष्वनवस्थानम् । बाल्ययौवनवार्धक्येष्वपि
नता। प्रतिकर्माक्रिया अलंकृतेरकरणम् । स्मृच.२५३
प्रतीक्षाकाल: । नियोगः । विधवाधर्माः । (१) विस्मृ.२६।१-४; दा.१६७ (सवर्णासु...वर्णया०) अष्टौ विप्रसुता षडराजन्या चतुरो वैश्या समानव (सव) (च०); व्यक.१३१; विर.४१९ बहु (बहीषु) छया (छयैव) सु च क (सु क) समानव (सव) (समानवाया०) (१) विस्मृ २५।१-८; व्यक.१३३, स्मृच.२५१ स्त्रीणां (आपदि च०).
(स्त्री) भर्तुः (क्वचित्) व्रत (वृत्त) (श्वश्रू...पूजनम्०) प्तभा(२) विस्मृ.२६।५.
ण्डता (प्तता); विर.२२८ (अथ ..र्माः०) (व्रत०) (श्वश्रू०) (३) विस्मृ.२६।६दा.१३५ मनुविष्ण; व्यप्र.४६४ थिपू (थीनां पू); विता.८२४ (अथ स्त्री...भिरति:०) तत्परता मनुविष्णू ; विभ.९७.
(तत्परा); सेतु.२८६ (अथ...र्माः०) व्रतचारित्वम् (चारित्र्यम् ) . (४) विस्मृ.२६।७; व्यक.१३१; विर.४२१ वास्तु (श्वश्रू०) थिपू (थीनां पू) (अमुक्तहस्तता०) (मूलक्रि...रतिः०); (वास्तत्) र्गस (गं च).
विभ.१७; समु.१२४. (५) विस्मृ.५।१५७.
(२) विस्मृ.२५।१५. (६) विस्मृ.५।१५८% व्यक.१३२, स्मृच.२४५ षां | (३)विस्मृ.२५।१६; व्यक.१३५, स्मृच.२५२ सा (पायां); विर.४२३, रत्न.१३४, व्यप्र.४१० व्यउ.१४२ | हरते (हरति सा); समु.१२४ स्मृचवत् . च + (चौरवद्दण्ड्यः ); विता.८२३ च + (चौरवद्दण्ड्यः ); विभ. (४) विस्मृ.२५।९-११ प्रोषि (प्रवसि) क्षे (क्षके); व्यक. १३; समु.१२२ च + (चौरवच्छास्यः).
१३६ स्मृच.२५३ ऽप्रतिकर्म (प्रतिकर्मा) क्षे (क्षके); विर.४२८ .. (७) विस्मृ.२५।१२; विर.४२८ मस्वस्व (स्वि; | प्रोषि (प्री) Sप्र (प्र): ४३९ (क्रिया०); विता.८२ ४ प्रोषितेsविता.८२४ (सर्वकर्मसु०); सेतु.२८६ विरवत . प्र (प्रीते प्र) देश (देशे) वनव (चानव); सेतु.२८६ प्रोषितेs
(८) विस्मृ.२५।१३, बिर.४२८ (अपि०) त्राधी (त्रप- प्र(प्रीतेप्र); विभ.१७ (दार...स्थानम्०) शेषं सेतुबत् ; समु. राधी); सेतु.२८६ विरवत् .
.. १२५ स्मृचवत्, (५) मेधा.९७६. . व्य. का. १२९