________________
१०२२
व्यवहारकाण्डम् इहैव सा तिष्ठति क्षीणपुण्या
| 'प्रेतपत्नी षण्मासान् व्रतचारिण्यक्षारलवणं मृता जलौका भवत्यथ शुक्तिका वा ॥ भुञ्जानाधः शयीतोवं षड्भ्यो मासेभ्यः स्नात्वा ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः। श्राद्धं च पत्ये दत्त्वा विद्याकर्मगुरुयोनिसंबन्धान अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः। संनिपात्य पिता भ्राता वा नियोगं कारयेत्तपसे । प्रतिलोमं चरेयुस्ताः कृच्छं चान्द्रायणोत्तरम्॥ न सोन्मत्तामवशां व्याधितां वा नियुङ्ग्यात् । पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचि- ज्यायसीमपि षोडश वर्षाणि न चेदामयावी स्यात् । प्रतानाम् । तासां तु लोकाः पतिभिः समाना प्राजापत्ये मुहूर्ते पाणिग्राहवदुपचरेत् । अन्यत्र गोमायुलोका व्यभिचारिणीनाम् ॥
संग्रहास्यवाक्पारुष्यदण्डपारुष्याच्च । प्रासाच्छापतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेत् । दनस्नानानुलेपनेषु प्राग्गामिनी स्यात् ।। पतितार्धशरीरस्य निष्कृतिन विधीयते॥
अनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भवतीपत्यौ प्रोषिते पत्नीधर्मः । नियोगः ।
त्याहुः । स्याञ्चेन्नियोगिनो रिक्थम् । लोभान्नास्ति प्रोषितपत्नी पश्च वर्षाण्युपासीतोवं पञ्चभ्यो नियोगः । प्रायश्चित्तं वाऽप्युपदिश्य नियुज्यावर्षेभ्यो भर्तृसकाशं गच्छेत् । यदि धर्मार्थाभ्यां दित्येके। प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्ति
प्रोषितज्येष्ठभ्रातृप्रतीक्षा तव्यं स्यात् ।
द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः। एवं ब्राह्मणी पञ्च प्रजाताऽप्रजाता चत्वारि,
। न्याय्यः प्रतीक्षितुं भ्रात्रा श्रूयमाणः पुनः पुनः॥ राजन्या प्रजाता पश्चाप्रजाता त्रीणि, वैश्या अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिप्रजाता चत्वार्यप्रजाता द्वे, शूद्रा प्रजाता त्रीण्य विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवति। . प्रजातकम्।
विष्णः अंत ऊर्ध्व समानोदकपिण्डजन्मर्षिगोत्राणां
विवाहे गोत्रप्रवरसापिण्ड्यादिविचारः पूर्वः पूर्वो गरीयान् ।
नै सगोत्रां न समानार्षप्रवरां भायां विन्देत । नं तु खलु कुलीने विद्यमाने परगामिनी स्यात्।
. मातृतस्त्वा पञ्चमात्पुरुषारिपतृतश्वासप्तमात् ।
नाकुलीनाम् । न च व्याधिताम् । नाधिकाङ्गीम् । (१) वस्मृ.२१।१४. (९) वस्मृ.२१।१५,१६; ब्यक.१३६ (पतत्यर्थ...यते०).
न हीनागीम् । नातिकपिलाम् । न वाचाटाम् ।
___ स्वयंवरः (३) वस्मृ.१७४६७,६८ (ख) (प्रोषितपत्नी पञ्चवर्षा
ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयंवरम् । प्रवसेद्यद्ययथाकामा यथा प्रेतस्य एवञ्च वर्तितव्यं स्यात् ); मभा. १८।१८ वासं प्रत्यनु (वसेदथ तु) (न स्याद्); विभ.३० ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ पञ्च (अष्ट) (वर्षेभ्यो०) (यदि ध...व्यं स्यात्०).
(४) वस्मृ.१७।६९ (ख) (एवं पञ्च ब्राह्मणी प्रजाता, * स्थलादिनिर्देशः दायभागे द्रष्टव्यः। चत्वारि राजन्या प्रजाता, त्रीणि वैश्या प्रजाता, दे शूद्रा (१) वस्मृ.१७४९-५४ (ख) मासान् (मासं) सोन्मत्ता प्रजाता); मभा.१८।१८ (एवं ब्राह्मणी पश्चाप्रजाता षट् (वोन्मता) वर्षाणि (वर्षों) बी स्यात् (विनी स्यात् ) ग्राहवदुपचरेत् प्रजाता, चत्वारि राजकन्याऽपजाता पञ्च प्रजाता, त्रीणि वैश्या (ग्रहणवदुपचारः) संप्रहास्य (संस्थाप्य) व्यदण्ड (प्याद्दण्ड) अप्रजाता चत्वारि प्रजाता, देशूद्रा अप्रजाता त्रीणि प्रजाता). नानले (नले). (२) मभा.१८।१९. (५) वस्मृ.१७१७०.
(३) मभा.१८।१९; गौमि.१८।१८ विष्टम (विष्टं न) ती (६) वस्मृ.१७१७१ (ख) (तु०); मभा.१८१७ (तु०) भ (सीयो भ). कु (तत्कु).
। (४) विस्मृ.२४।९-१६. (५) विस्मृ.२४।४०,४१.