________________
सीपुधर्माः
१०२१ पञ्चमी मातृबन्धुभ्यः सप्तमी पितृबन्धुभ्यः ।।
___ अक्षतयोनिपुनर्विवाहः कन्याविवाहकाल: । स्वयंवरः।
पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता । कुमार्यतुमती त्रीणि वर्षाण्युपासीतोवं त्रिभ्यो सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥ वर्षेभ्यः पतिं विन्देत्तुल्यम् । '
भार्यापरित्यागः अथाप्युदाहरन्ति।
व्यवाये तीर्थगमने धर्मेभ्यश्च निवर्तते ।। पितुः प्रमादात्तु यदीह कन्या वयःप्रमाणं चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ।
समतीय दीयते । पतिघ्नी तु विशेषेण जुङ्गितोपगता तथा ॥ साहन्ति दातारमुदीक्षमाणा कालातिरिक्ता व्यवायः संभोगः। तीर्थगमनशब्देनात्र स्मार्तकर्म
गुरुदक्षिणेव ॥ प्रदर्शितम् । धर्मशब्देन श्रौतम् । चशब्देन संस्पर्शादिप्रयच्छन्नग्निकां कम्यामृतुकालभयात्पिता। लौकिकम् । ततश्चायमर्थः। संभोगसहाधिकारसंस्पर्शनऋतमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ संभाषणादिभ्यो वर्जिता स्त्री निवर्तत इति । अन
यावश्च कन्यामृतवः स्पृशन्ति तुल्यैः सकामा- यैव वचोभनया संभोगादेरात्यन्तिकवर्जनं विसर्जन मभियाच्यमानाम् । भ्रूणानि तावन्ति हतानि मित्युक्तम् । ताभ्यां मातापितृभ्यामिति धर्मवादः॥
शिष्यो भर्तृशिष्यो, गुरुः पिता, जुङ्गितः पतितः - वाग्दत्तायाः पुनरन्यत्र दानम्
प्रतिलोमजो वा । पतिघ्नी तु ज्ञातिभिः परिअद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि। त्याज्या । शातिपरित्यक्तायाः कदन्नप्रदानादिकमपि न न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा॥ कार्यम् । विशेषेणेत्युक्तत्वात् । चतस्र इत्युक्तिन ततोबलाचेत्प्रहृता कन्या मन्त्रैयदि न संस्कृता। ऽधिकपरित्याज्ययोषिदभावबोधनार्था जुङ्गितोपगतअन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ पदेन पतितोपगतप्रतिलोमजोपगतयोरभिधानात् पूर्वपरकन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः। विरोधापत्तेः । कथं तर्हि चतस्र इत्युक्तिः । उच्यते । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ पतितप्रतिलोमजोपगतयोर्जुङ्गितोपगतपदार्थतयैक्यमुपेत्य
चतस्र इति संकलना कृता । यत एव चतस्र इत्युक्तिः
परित्याज्यान्तराभावं न बोधयति । स्मृच.२४६ (१) वस्मृ.८।२; समु.११८.
व्यभिचाराहतौ शुद्धिगर्भ त्यागो विधीयते । (२) वस्मृ.१७।५९.
गर्भभर्तृवधे तासां तथा महति पातके ।। (३) वस्मृ.१७६०,६१ (ख) (पितुः प्रदानात तु यदा हि पूर्व कन्यावयो यः समतीत्य दीयते) मुदी (मपी).
या ब्राह्मणी स्यादिह वै सुरापी
न तां देवाः पतिलोकं नयन्ति । (४) वस्मृ.१७।६२.
(५) वस्मृ.१७।६३; दा.१७६ च्च (तु) मभि (मपि) (१) वस्भृ.१७।६६ (ख) चेद (च त्व). भ्रूणानि तावन्ति (तावन्ति भूतानि); मभा.१८।२३ वच्च (२) वस्मृ.२१।११,१२भ्यश्च (भ्यस्तु)तु वि (च वि) तथा (वन्त:); विभ.४.
(च या); व्यक.१३२; स्मृच.२४६, विर.४२५ भ्यश्च (या च) (६) वस्मृ.१७।६ ४ (ख) तादौ (ताथो); बाल.२।१२७ पगता (पहता) तथा (च या); पमा.४७५ च या (तथा); र्वाचा च (श्च वाचा) मन्त्रोपनीता स्यात् (तौ दम्पती स्थाता); नृप्र.३३ च या (तथा); विभ.१६; समु.१२२ तथा (च या). विभ.३४; समु.११९ तादौ (तोर्व).
। (३) व्यक.१३२; विर.४२५. (७) वस्मृ.१७।६५ (ख) बलाच्चेत् प्रहृता (यावच्चेदा- (४) वस्मृ.२१।१३ (स्यादिह वै०) तिष्ठति (चरति) मृता हृता); समु.११९ च्चेत्य (दप).
जलौका भवत्यथ (ऽप्सुलुग्भवति); व्यक:१३६, विभ.२३ (८) विभ.३४,
मृता (अप्सु) लौ (लू.) शुक्तिका (शूकरी).