________________
९०२०
व्यवहारकाण्डम्
ऋतुस्नातां न चेद्गच्छेन्नियतां धर्मचारिणीम् ।। अयं परः स्त्रीधर्मः-संवत्सरमिति । मृतः पतिनियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥ यस्याः तस्या अयं सांवत्सरिको नियमः। अत्यन्तं
ऋतुगमनातिक्रमे प्रायश्चित्तमाह-ऋतुस्नातामिति। ताम्बूलमपि । तद्ग्रहणमेव ब्रह्मचर्यस्याऽपि ग्रहणम् । नियमातिक्रमः ऋतुगमनातिक्रमः । ऋत्वतिक्रमो वा। तच्च यावजीविकम् ।
बौवि. ऋज्वन्यत्।
बौवि. षण्मासानिति मौद्गल्यः । स्त्रीरक्षा । भर्तृसेवाधर्मः।
अशक्तावनुग्रहोऽयम् । अन्यथा पितृमेधकल्योक्तेन अन स्त्री स्वातन्त्र्यं विन्दते ।
'यावजीवं प्रेतपत्नी' इत्यनेन विरोधः स्यात्। बौवि. अथाप्युदाहरन्ति-पिता रक्षति कौमारे भर्ता अंत ऊर्ध्व गुरुभिरनुमता देवराजनयेत्पुत्रमरक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री
पुत्रा। खातन्त्र्यमर्हति ॥
अत ऊर्च संवत्सरात् षड्भ्यो मासेभ्यः गुरुभिः भर्तृहिते यतमानाः स्वर्ग लोकं जयेरन् । श्वशुरप्रभृतिभिः अनुमता, तत्सुतेषु । देवरो द्वितीयो
भर्तहिते स्नापनप्रसाधनमर्दनादिभिर्भर्तारं नातिक्रमे- वरः स पत्युमा॑ता । तस्मात्पुत्रमेकं जनयेत् । तावतैव दिति यावत्।
बौवि. सपुत्रत्व सिद्धः विवक्षितत्वाच्चैकवचनस्य । बौवि. भार्यापरित्यागः
अनियोज्या अगम्याश्च स्त्रियः ... अशुश्रूषाकरी नारी बन्धकी पतिहिंसकाम् । अथाप्युदाहरन्तित्यजन्ति परुषाः प्राज्ञाः क्षिप्रमप्रियवादिनीम ॥ वशा चोत्पन्नपुत्रा च नीरजस्का गतप्रजा। त्यागश्च वधप्रतिनिधित्वेन कार्यः। पमा.४७७ नाऽकामा संनियोज्या स्यात्फलं यस्यां न विद्यते।। अप्रजा दशमे वर्षे स्त्रीप्रजा द्वादशे त्यजेत् । सांप्रतं देवरनियोगे अनर्दा आह-वशा चोत्पन्नमृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम् ।। पुत्रेति । या पुरुषसंबन्धं नेच्छति । यस्यामुपगमनफलं __ अधिवेदनमत्र विवक्षितं, न त्यागः। तदपि सति न विद्यते गर्भस्य स्रवणात् ।
बौवि. संभवे । धर्माधिकारः पुनरस्त्येव । अप्रियवादिन्यास्तु मातुलपितृष्वसा भगिनी भागिनेयी स्नुषा विपन्ने (?)। तस्या अपि ग्रासाच्छादनं देयम् । बौवि. मातुलानी सखिवधूरित्यगम्याः। नियोगः
___ अन्यत्रापि देवरनियोगादगम्या आह-मातुलपितृसंवत्सरं प्रेतपत्नी मधुमांसमद्यलवणानि वसेति । स्वसृशब्दो मातुलपितृशब्दाभ्यां प्रत्येक
वर्जयेदधःशयीत । संबध्यते । भगिनी सोदरी। स्नुषा पुत्रस्य भार्या ।
मातुलानी मातुलस्य पत्नी । सखिवधूः सख्युश्च भार्या । * स्थलादिनिर्देशः दायभागे द्रष्टव्यः । - (१) बौध.४।१।२३.
वसिष्ठः (२) बोध.२।२।५४.
विवाहे गोत्रप्रवरसापिण्ड्यादिविचारः (३) व्यक.१३२; स्मृच.२४७ बन्ध (वर्थ) पतिहिंसकाम् गृहस्थो विनीतक्रोधहर्षो गुरुणाऽनुज्ञातः (परहिंसिकाम् ); विर.४२५ नारी (बन्ध्यां) काम् (कीम् ); स्नात्वाऽसमानार्षामस्पृष्टमैथुनां यवीयसी सदृशीं फ्मा.४ ७७(=); नृप्र.३३; विभ.१४ नारी (वध्वां) पतिहिसकाम् (परगेहिनीम् ); समु.१२२ स्मृचवत् .
. भायो विन्देत। (४) बौध.२।२।६५; ब्यक.१३२; स्मृच.२४७ दश (१) बौध.२।२।६७. (नव); विर.४२५ मृत (प्रेत); पमा.४७६; नृप्र.३३ विभ. . (२) बौध.२।२।६८. (३) बौध.२।२।६९,७०. १४ विरवत् ; समु.१२२ दश (नव) मृत (प्रेत).
(४) बौध.२।२।७१. (५) बौध.२।२।६६.
(५) वस्मृ.८।१ समु.११८. .............:
बौवि.