________________
स्त्रीपुंधर्माः
१०१९
आरभ्यतऽनेनेत्यारम्भणः योऽयं दम्पत्योः परस्पर- एवं स्वयंवरं परिसमाप्याऽधुना कन्यादानविषय नियमः, स आरम्भणो यस्य स नियमारम्भणः। एवं- एवाऽऽशङ्कानिवृत्त्यर्थमन्यदुच्यते-बलाचे दिति । प्रहभूतो योऽभ्युदयः स एवं वर्षीयान् । वृद्धतरः। कस्मात् रणं मैथुनार्थमाकर्षणम् । न तु क्षतयोनित्वापादनं, वर्षीयान् ? एवमुक्तप्रकारेण नियोगलक्षणेन यदपत्यमा- तथा च सति संस्कार एव नास्ति । बौवि. रभ्यते तस्मादेवमारम्भणादपत्यावर्षीयानिति। उ. ।
कन्यापुनर्विवाहः . .. विधवाधर्मः
'निसृष्टायां हते वाऽपि यस्यै भर्ता म्रियेत सः । 'निर्मन्थ्येन पत्नी।
सा चेदक्षतयोनिः स्याद्तप्रत्यागता सती ॥ बौधायनः
पौनर्भवेन विधिना पुनःसंस्कारमर्हति ।। कन्याविवाहकाल:
निसृष्टा उदकपूर्व प्रत्ता । हुते वाऽपि होमेऽपि निर्वृत्ते देद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे। भर्ता वोढा यदि नियते, सा चेद् भार्या अक्षतयोनिः अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥ अस्पृष्टमैथुना स्यात् गतप्रत्यागता ।
बौवि. गुणवते विद्याचारित्रबन्धुशीलसंपन्नाय, नग्निका वस्त्र
भार्यागमनविधिः परिधानाभावेऽपि लजाशून्या, गुणहीनाय सर्वगुणा- त्रीणि वर्षाण्यतुमती यो भाया नाधिगच्छति । भावेऽपि कतिपयगुप्पसंपन्नाय, नोपरुन्ध्यादिति रजो. स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् । दर्शनात्प्रागेव दद्यादित्यर्थः।
बौवि. भर्तविषय एव किञ्चिदुच्यते-त्रीणीति । यथा त्रीणि वर्षापयतुमतीं यः कन्यां न प्रयच्छति । गर्भप्रध्वंसने भ्रणहत्या भवति तथा तत्प्रागभावेऽपि, स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥ अविशेषादित्यभिप्रायः ।
बौवि. तदतिक्रमे दोषमाह- त्रीणीति । यतश्चैतदेवं तत ऋतुस्नातां तु यो भायाँ संनिधौ नोपगच्छति । ऋतुमत्तायाः प्रागेव दद्यादित्यभिप्रायः। बौवि. पितरस्तस्य तन्मासं तस्मिन् रजसि शेरते ॥ न याचते चेदेवं स्याद्याचते चेत्पथक्पृथक् । ऋतुगमनातिक्रमनिन्दैपा ।
एकैकस्मिन्नृतौ दोषं पातकं मनुरब्रवीत् ।। ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति । • ' न याचते न प्रार्थयते चेत् कश्चिदपि। बौवि. तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति ॥ _ स्वयंवरः
त्रयाणामपि भ्रणहत्यादोषस्तुल्यः सत्पुत्रोत्पत्तिनिरोत्रीणि वर्षाण्यतुमती कांक्षेत पितृशासनम् । धात् ।
बौवि. ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥ भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम् ।
तत्र प्रसङ्गादिदमन्यदुच्यते-त्रीणीति | सादृश्यं तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेद्गृहात्॥ जातिगुणादिभिः ।
बावि. प्रतिनिवेशः प्रतिकूलता अनिच्छा वा। स्कन्दयेत् अविद्यमाने सदृशे गुणहीनमपि श्रयेत् । गमयेत शोषयेद्वा भर्तृद्वेषाद्रज औषधादिभिः शोषयन्ती
अत एवाऽऽह--अविद्यमान इति । गुणा अभि- मित्यर्थः । ग्राममध्ये जनसंनिधौ निर्धमेत् प्रस्थापयेत् जनादयो न जातिः।
बौवि. त्यजेत् । ऋत्वतिक्रमे भर्तुर्यथा भ्रूणहत्या तथाऽस्या बलाद्धृतकन्यापुनर्दानम् अपीति निन्दैषा।
बौवि. बैलाच्चेत्प्रहृता कन्या मन्त्रैर्यदिन संस्कृता। अन्यस्मै विधिवद्देया यथा कन्या तथैव सा॥
(१) बौध.४।१।१७,१८. (२) बौध.४।१।१९. (१)स्मृच.२५४. (२) बौध.४।१।१२. (३) बौध.४।१।१३. (३) बौध.४।१।२०. (४) बौध,४।१।२१. (४) बौध.४।१।१४. (५) बोध.४।१।१५.
(५) बौध.४।१।२२; स्मृच.२४७ निर्धमेद् (तु नयेद्); (६) बौध,४।१।१५. (७) बौध.४।१।१६.. . पमा.४७७; समु.१२२.
बौवि.
त्वतिक्रमे भर्तन धर्मत् प्रस्थापयेत
त्या मन्त्रैर्यदिन
अन्यस्मै