________________
२०१८
व्यवहारकाण्डम्
प्रजासंपन्न, इति कर्मभिः संबध्यत इति च, तदा धमैरधिक्रियेत । अतः भर्तपक्ष्याणां सगोत्रस्थानीया कर्तव्यो विवाहः । न च 'प्रागग्न्याधेया'दित्यस्य भवति । भतां तु साक्षात्सगोत्रः । तां सगोत्रस्थानीयां न विरोधः। अन्यतराभावे कायेंत्यस्यैव स शेषः। न पुन- परेभ्योऽसगोत्रेभ्यः समाचक्षीत, इयमनपत्या, अस्यामरुभयाभाचे कार्येत्यस्य । भारद्वाजसूत्रे तु यद्यप्यविशेषेणा-पत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, तत्रापि हिताग्नेदारानुज्ञा प्रतीयते-'अथ यद्याहितानिः पुन- देवराय, तदभावे सपिण्डेभ्यः । दारक्रियां कुर्वीत यद्यमीन्नोत्सृजेत् लौकिकाः संपद्येरन् कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति । तस्य पुनरग्न्याधेयं कुवातेल्याश्मरथ्यः, पुनराधानमित्या- कः पुनः सगोत्रस्य विशेषः? तमाह-कुलायेति । लेखनः, पुनरग्न्याधेयमित्यौडुलोमिरि'ति । तथापि हि यस्मात् स्त्री कन्या प्रदीयमाना कुलायैव प्रदीयत तस्याप्ययमेव विषयः।
इत्युपदिशन्ति धर्मज्ञाः। तस्मात् सगोत्रायैव समा. विवाहे गोत्रसापिण्डय विचारः चक्षीतेति ।
उ. संगोत्राय दुहितरं न प्रयच्छेत् ।
तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् । - कन्यागोत्रमेव गोत्र यस्य तस्मै कन्या न देया। तमिमं नियोगं दूषयति-तदिन्द्रियेति । यद्ययथा हारीताय हारीती, वात्स्याय वात्सीमित्यादि । उ. प्येवं पूर्वे कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपन्नं विमातुश्च योनिसंबन्धेभ्यः ।
प्रतिषिद्धम् । कुतः? इन्द्रियदौर्बल्यात् । दुर्बलेन्द्रिया । मातुर्यो निसंबन्धाः कन्याया मातुलादयः। चकारात् ह्यद्यत्वे मनुष्याः। ततश्च शास्त्रव्याजेनापि भतृव्यतिक्रमेपितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका। ऽतिप्रसङ्गः स्यादिति ।
अविशिष्टं हि परत्वं पाणेः। दम्पत्योः शुद्धिविचारः
सगोत्रविषयेऽपि यो विशेषः सोऽपि नास्तीत्याहचरिते यथापरं धर्माद्धि संबन्धः ।
अविशिष्टमिति । येन पाणिना पूर्वमग्निसाक्षिकं पाणिचरिते तु निषे यथा पुरं यथापर्व धर्मात्, तृतीयाथै गहीतः कन्यायाः, तस्मात् पाणेरन्यो भवति सगोत्रस्यापि पञ्चमी । धर्मेण संबन्धो भवति । हिशब्दो हेतौ। यस्मा- पाणिः। यस्मादेवं पाणेः परत्वमविशिष्ट समानम् । देवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो यज्ञ- | तस्मादविशेष इति । अवशिष्टमित्यपपाठः। उ. विवाहादौ न कश्चिद्दोष इति ।
तद्ध्यतिक्रमे खलु पुनरुभयोनरकः। नियोगविधिनिषेधौ
पाणिरन्यो भवतु, को दोषः ? तस्य पाणेर्व्यतिक्रमे सगोत्रस्थानीयां न परेभ्यः समाचक्षीत । उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्रसिद्धि- परदारप्रसङ्गादुच्यते----सगोत्रेति । योऽनपत्यः द्योतकौ निपातौ । अतः पत्याऽपि न स पाणिः त्याज्यः आत्मनः शक्त्यभावं निश्चित्य क्षेत्र पुत्रमिच्छन् यः पूर्व गृहीतः। भार्ययाऽपि न स पाणिस्त्याज्यो येन भाया परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयः पूर्वमात्मनः पाणिर्गहीतः । सैतानकाक्षिणः, तद्विषयमेतत् । कुलान्तरप्रविष्टा स-नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भगोत्रस्थानीया । सा हि पूर्व पितृगोत्रा सती भर्तगोत्र
णादपत्यात् ।
4.
(१) आध.२।११०१५; हिध.२।१०.
(२) आध.२।११।१६; हिध.२।१०. - (३) आध.२१२७।१; हिध.२०१९ सद्धि संबन्धः (मबन्धः)
(४) आध.२।२७।२, हिध.२।१९ सगोत्रस्थानीयां न । (न सगोत्रस्थानीयां).
(१) आध.२२७।३ हिध.२।१९. (२) आध.२।२७।४; हिध.२।१९. (३) आध.२।२७।५; हिध.२।१९. (४) आध.२।२७।६, हिध.२।१९ (खलु०). (५) आध.२।२७।७; हिध.२।१९.