________________
स्त्रीधर्माः
९०१७ पल्याः पितृमेधविधानात् । एवं स्त्रीविशेषेऽग्निविशेष-1 अन्यतराभावे कार्या प्रागग्न्याधेयात् । । समिन्धनमुक्त्वा सर्वप्रमीतभर्तृकायाः साधारणधर्ममप्याह धर्मप्रजयोरन्यतरस्याभावे कार्या उद्वाह्या । तत्रापि स एव-भर्तुरिति ।
स्मृच.२५३-२५४ प्रागग्न्याधेयात् नोर्ध्वमाधानात् । एतदर्थमेवेदं वच- (२) आहिताग्निः श्रौताग्निः । अवक्षाणमर्द्धदग्धो-नम् । उभयसंपत्तो न कार्येत्युक्ते अन्यतराभावे कार्येहमूकमायं गौरिति तिस्र ऋचः सर्पिराज्यः। अनाहिताग्निः त्यस्यांशस्य प्राप्तत्वात् । यदा चाऽन्यतराभावे कार्या स्मार्त्ताग्निः अन्यं गृह्यमाधानविधिना गृह्णीयात् । जनामिः तदा का शङ्का उभयाभावे कार्येति।
उ.. लौकिकामिः स च विवक्षितः। विर.४४३ आधाने हि सती कर्मभिः संबध्यते येषामेतस्वैरिणीपुनभ्वादयः
दङ्गम् । असाध्वी या पतिं त्यक्त्वा वर्तते कामचारतः । प्रागग्न्याधेयादित्यत्र हेतु:--आधाने इति । हि न सा सुखसवाप्नोति कल्पते नरकाय च ॥ यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिः स्वैरिणी
रेतोधाः कामचारिणी।। संबध्यते अधिक्रियते। कैः? येषामग्निहोत्रादीनामेतसर्वभक्ष्या च विज्ञेयाः पञ्चैताः शूद्रयोनयः ॥ दाधानमङ्गभुपकारकम् । तैः। अत्र 'दारे सती'तिऍतासां यान्यपत्यानि उत्पद्यन्ते कदाचन। वचनात् मृते तस्मिन्प्रागृवं वाऽऽधानात् सत्यामपि न तान् पङ्क्तिषु युञ्जीत न ते पङ्क्त्यहकाः पुत्रसंपत्ती धर्मसंपत्त्यर्थं दारग्रहणं भवत्येव । तथा च
- स्मृताः॥ मनु:-भार्यायै पूर्वमारिण्यै दत्वाऽग्नीनन्त्यकर्मणि । ...रेतोधाः कुण्डमाता, कामचारिणी चतुःपुरुषगमना- पुनरक्रियां कुर्यात्पुनराधानमेव च ॥ इति । याज्ञनन्तरमपरपुरुषगामिनी, सर्वभक्ष्या सुरापी। विर.४९२ वल्क्योऽपि-'आहरेद्विधिवद्दारानमीश्चैवाऽविलम्बयन् । साध्वी
इति । न हि वाच निकेऽथे युक्तयः क्रमन्ते । तेनैतन्न शुच्याचारा भत्रधीना साध्वी भवत्येवं ह्याह- चोदनीयम्-यजमानः पूर्वमन्वारम्भणीयया संस्कृतो यस्य नारी वशा साध्वी सततं प्रियवादिनी।
साधी सतत प्रियवादिनी। न तस्यायं संस्कारः पुनरापादयितुं शक्यः । या च भार्या शुच्याचारा भर्तृमना सा देवी परिकीर्त्यते ॥ आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्श.. आपस्तम्बः
पूर्णमासादिध्वधिकारः। स कथं तया तैर्यष्टुमर्हतीति । पतिकर्तव्यम् । द्वितीयदारकर्तव्यता ।
अन्वारम्भणीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः धर्म चार्थे च कामे च नातिचरितव्या ।
तदा भार्यानाशे नश्यतीति तस्य पुनः संस्कारोऽपि ना. धर्मप्रजासंपन्ने दारे नाऽन्यां कुर्वीत ।
ऽनुपपन्नः । यानि च नाऽन्वारम्भणीयामपेक्ष्यन्ते स्मार्तानि श्रौतेषु गापु स्मार्तेषु च कर्मसु श्रद्धा शक्तिश्च |
गााणि च तैरधिकारस्तस्याऽप्यविरुद्धः। ननु च प्रागधर्मसंपत्तिः । प्रजासंपत्तिः पुत्रवत्त्वम् । एवंभूते दारे
ग्न्याधानात् कर्मभिः संबध्यते गाडैः स्मातॆश्च, तत्किसति नान्याम् । 'दारे' इति प्रकृते अन्यामिति स्त्री
मुच्यते आधाने हि सती कर्मभिः संबध्यत इति ? सत्यम् , लिङ्गनिर्देशादत्रार्थाद्भार्यामिति गम्यते । नान्यां भार्या
अस्मादेव च हेतु निर्देशादवसीयते प्रागाधानात् सत्यामपि कुर्वीत नोऽद्हेत् । ...
धर्मसंपत्ती प्रजासंपत्तौ च रागान्धस्य कदाचिद्दार(१) स्मृच.२५२; समु.१२५.
ग्रहणे नातीव दोष इति । अथ यस्याहिताग्नेर्भार्या (२) व्यक.१३९; विर.४५२; विभ.३३.
सत्येव कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च (३) व्यक.१३९, विर.४५२; विभ.३३ पङ्क्त्यर्हकाः (पङ्क्तिवहाः).
मृता अनुत्पन्ना वा तस्य कथम् ? यद्येषा युक्तिः 'धर्म(४) व्यक.१३५. : (५) मेधा.९।१०१. (६) आध.२।११।१२; हिध.२।१० ममु.९८१ (१) आध.२।११।१३, हिध.२।१० ममु.९८१. मच.९८१ सं (मुस).......
- (२) आध. २।११।१४हिध.२।१०.