________________
१०१६
व्यवहारकाण्डम्
अमलापकर्षणं कृत्वा । एवं सायं शतादि, सायं संध्या- |
विधवाधर्मः .. समयेऽपि शतादि शते प्रक्षाल्येत्यादि बलिपर्यन्तं आल- __आहिताग्निश्चेत्प्रमीयेत, औपासनावक्षाणाग्निं भेत् भस्मलिप्तहस्तेन स्पृशेत् । यच्चान्यद्रक्ष्यं तदप्याल- परिमृज्य सर्पिराज्ञीभिः सूत्रसवनमिष्ट्वा नावसेत् । मेदित्यन्वयः। नानमनीया नाप्रहा, नानमस्यभर्तपादा।
अनाहिताग्निश्चेदन्यमादध्याजनाग्निं वा परिगृह्य
विर.४३४-४३५ भर्तुः पितुः स्वजनगृहवज जितजिह्वाहस्तपादेपतिप्रिया हिते युक्ता स्वाचारा विजितेन्द्रिया। न्द्रिया स्वाचारवती दिवारानं भर्तारमनुशोचती इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम॥ व्रतोपवासैः क्षान्तायुषोऽन्ते पतिलोकं जयति सा
भार्यायाः सुरापाननिषेधः । भार्या परित्यागः। भूयः पतिमालोकमाप्नोतीत्येवं ह्याह । 'देवे वा यदि पिच्ये वा सुराप्यायतनं स्पृशेत् । पतिव्रता तु या नारी निष्ठां याति पती मृते। . रजस्वला पुंश्चली वा रक्षसां गच्छतीह तत् ।। सा हित्वा सर्वपापानि पतिलोकमवाप्नुयात् ।। पतत्यधं शरीरस्य यस्य भार्या सुरां पिवेत् । (१) अर्धाधानपक्षे मृतस्य आहिताग्नेस्त्रेताग्मिना पतितार्धशरीरस्य निष्कृतिन विधीयते ॥ दहनम् । औपासनाग्निस्तु पत्न्यर्थमिन्धने ध्रियते । वारुणी यस्य विप्रस्य भार्या पिबति संनिधौ।। उल्कावस्थेन्धनान्यवक्षाणानीत्युच्यन्ते । एवं चायमर्थः। स शूद्रवदहिष्कार्यः सर्वस्माद्विजकर्मणः ॥ उल्कावस्थमोपासनाग्निं परिगृह्य भूमिर्भम्नेति चतसृमिः .
संनिधाविति वदन् संसर्गिण्येव भर्तरि बहिष्कार- रनुसवनमिन्धाना श्वशुरादिगृहे वसेत् इति । एवमनाविधिरिति दर्शयति । तेन सुरापीपरित्यागिनो नोक्तदोष हिताग्नेर्मतस्य भार्या वसेत् । इयांस्तु विशेषः । औपाइत्यवगन्तव्यम् ।
स्मृच.२५० सनानेः स्वगृह्योक्तविधिना पुनःसंघानं लौकिकाग्नेर्वा भार्याया व्यभिचारिण्याः परित्यागो न विद्यते। परिग्रहं कुर्यात् । तथा च स एव-अनाहिताग्निरिति । दद्यात्पिण्डं कुचेलं च अधःशय्यां च शाययेत् ॥ अनाहितामिश्चेत्प्रमीयेतेत्यनुपज्यते । परिगृह्य पूर्व
हारीतोऽप्यत्यर्थव्य भिचारिण्या भरणमावश्यकमि- वत्समिन्धनमाचरेदिति शेषः । अनाहिताग्नेर्दहनस्याह-भार्याया इति । पिण्डं क्षुन्निवृत्तिमात्रकृत्कदन्नमि- कर्मणि पूर्वस्थितस्यौपासनस्य प्रतिपत्तिर्जातेति पुनत्यर्थः । अधः शय्या यस्याः सा अधःशय्या ताम् ।। रुत्पत्त्यर्थमन्यमादध्यादित्युक्तम् । कथं पुनः सर्वा
स्मृच.२४२ धानपक्षे मृतभर्तृकाया अग्निपरिचर्या । न चानाअप्रजां नवमे वर्षे ।
हिताग्निभायामुक्तमात्राप्यूह्यम् । वचनबलेनैव मृतपत्यो प्रोषिते पत्नीधर्मः
भर्तृकाया अलौकिकामिनिष्पत्तेः । उच्यते । निर्मथिनं प्रोषितेऽलकुर्यान्न वेणी मुश्चेत् । ताग्निं परिगह्य पूर्ववत् समिन्धनमाचरेत् । 'निर्मन्थ्येन
अत्र च सभर्तृकास्त्रीमात्रमधिकृत्य निषिद्धानां पत्नी' इत्यापस्तम्बेन । एतस्मिन्पक्षे निर्मन्थ्येन यत्पुनः प्रोषितभर्तकामधिकृत्य निषेधवचनं तदत्यन्तनिषेधार्थम् ।
विर.४४० (१) व्यक.१३७; स्मृच.२५३-२५४ परिमृज्य (परि
गृह्य) सर्पि...वसेत् (सर्पराज्ञीभिरनुसवनमिन्धाना वसेत् ) गृह. (१) विर.४३६; विभ.२१.
वर्ज जित (स्य वा गृहमाश्रित्य संयत) रात्रं (रात्रौ) शोचती (२) स्मृच.२५०; समु.१२४.
(शोचन्ती) क्षान्ता (कृशा) सा भूयः...त्येवं ह्याह. (न भूयः (३) स्मृच.२५०.
पतिवियोगमाप्नोतीति); विर.४४३; विभ.२७-२८ औपा(४) स्मृच.२४२; समु.१२१अधः (ह्यधः) उत्त., नारदः. सनावक्षाणाग्निं (तदुपासनाग्नि); समु.१२५ स्मृचवत् .. (५) स्मृच.२४४; समु.१२१. ।
(२) व्यक.१३७; स्मृच.२५४ नारी (साध्वी) पती (प्रभौ) - (६) व्यक.१३६ स्मृच.२५३; विर.४४०%; विभ.२४ स्मृत्यन्तरम् । विर.४४३; वि.२८; समु.१२५ स्मृचवत् , ऽलकु (संस्कु); समु.१२५. .. ... ..... स्मृत्यन्तरम् . :
: . .