________________
स्त्रीपुंधर्माः
१०१५ पतितानि प्रतिकुर्यात् अगुप्तं गोपयेत् , अन्यपुरुषेण यित्वा उपासीत । व्यजनेनोष्णे वर्षे धर्माम्भांसि सहेक्षणाभिभाषणं दुष्टप्रव्रजितसंसर्गश्च वर्जयेत् , अस्य गात्रेभ्यः परिमृज्यात् । शिरसश्चावस्थितस्य परगृहरथ्याचत्वरवीथीप्रव्रजितालयांश्च नाभिग- | समाधानम् । ग्रामान्तराहृतभारातिक्रान्तमायान्तच्छेत् , कूपपथस्थानं संधिवेलासंचरणं च वर्ज- मुपगच्छेतादुष्टमना अर्येणार्चयेत् । व्रतधारणं येत्, परशयनासनवस्त्राभरणानि मनसापि नाध्य- देवकार्य स्नानमनुज्ञातया कार्यमिति । वस्येदापुनःसंस्कारात्, तथैकपाध्यं मद्यमांसानि (१)आ पुनः संस्कारादापुनर्निर्णेतृजनादिसंस्कारात् । उच्छिष्ट्रनिर्माल्यञ्चान्य सुतेभ्यः। अनन्य- एकपात्रग्रहणमन्येन सह भोजनोपलक्षणार्थम् । मद्यमांसपुरुषलोलुपानान्वर्जयेत् । तथा प्रत्युद्वदनं ग्रहणमपेयाभक्ष्याणामुपलक्षणार्थम् । अत एव सुराआलस्यवैकृव्यतौल्यादि, नोच्छिष्टा देवागारं प्यात्यर्थोपहतकायया संस्पृष्टं दुष्टं भवतीत्याह स एव प्रविशेत् । नाप्रोक्ष्याविमृष्यापर्यग्निकृत्य श्रापयेत् , 'दैवे वा यदि पित्र्ये वा सुराप्यायतनं स्पृशेत् । रजस्वला नाप्रक्षालितपाणिर्यावकोत्पवनगोरसदाधि गृही- पुंश्चली वा रक्षसां गच्छतीह तत् ॥अत एव मद्यमांसायात् स्थाल्यपिधानदीः प्रक्षाल्य उपकरणानि गुप्ते दीनीत्यादिग्रहणं कृतम् । उच्छिष्टं निर्माल्यं च उच्छिष्टनिधापयेत् । श्वो भूते प्रतिप्रक्षाल्य पचनार्थानुप- निर्माल्ये । गुरुः पिता । 'अन्यत्र गुरुभर्तसुतेभ्य' इति कुर्यात् । गोरसधान्यानि चास्य निर्देशे गृह्णीयात् । वदन् गुरुजनादीनामुच्छिष्ट निर्माल्यावर्जनेऽपि न दोष शते प्रक्षाल्योपलिप्य परिमृज्य तैजसानि वेश्मा- इति दर्शयति । अपेयादिवर्जनमवर्जनमवश्यं कार्यम् । वमार्जनं प्रत्युपलेपनानि कृत्वा वैश्वदेवकाल इति गर्भस्यापि दोषहेतुत्वात् । न हि दुष्टकारणजन्यमदुष्ट । प्रचोदनं स्नानहेतोः स्नात्वा शुक्ले वाससी परिधाय भवितुमर्हति ।
स्मृच.२५०६ पाणिपादं प्रक्षाल्योत्क्रम्याचम्य देवागारं प्रविश्य (२) सुसंमृष्टोत्पादितसंस्कारा प्रकृष्टमार्जनेन संपादितनमस्कृत्यायतनेऽग्निमुपसमाधाय समिद्दर्भपुष्प- संस्कारा, कूपपथस्थानं कूपानुयायिवावस्थानम् । बलिशान्तिपात्राण्याहृत्य भक्तमाज्येनाभिघार्य परेति, परशय्यासनान्नवस्त्रादि पुनःसंस्कारं प्रक्षालनादि यश्चान्यदाह्निकं कुर्यात् हु ते देवेभ्य उद्वाहाग्नौ देव- विना नाध्यवस्येत् सर्वथैव नोपभुञ्जीतेत्यर्थः। ऐकपाध्यं पत्नीभ्यो बलिं हरेत॑निर्देशे। कृते देवातिथ्ये सहभोजनम् । गुरवः श्वशुरादयः । लोलुपा सस्पृहा । यथास्वं गृहिणस्तर्पयित्वा शिष्यान् सुहृदः पतिं च अनर्थो निरर्थकधनव्ययः । प्रत्युद्वदनं प्रतिकूलवचनम् । तदनुज्ञाता शेष पत्नी गुप्ते भुक्त्वा प्रतिस्वाभिरुप- तौल्यं स्वकुलाद्यनुचितवेषभाषादीति प्रियस्वामी । अविस्पृश्य शेष भाण्डं निर्णिज्य प्रक्षाल्य च बहिरुत्तर- मृष्य अविचार्य । यावकं यज्ञोपयुक्तचमसादि, उत्पवनं पूर्वसमदिशि वास्तुभूतपशुपतये रुद्राय नम इति चालनीस्थालीत्यादि । स्थाल्यादीनि द्रव्याणि भाविदिननिर्णीय, एवं सायं शतादि । यथार्थमवशिष्टेषु नमो पाकार्थ प्रक्षाल्य गुप्ते निधापयेत् । तत्र दिने भूते प्रतिभगवते रुद्राय भस्मसदे भस्मना रक्षा करोमीति
प्रक्षाल्य पाकं कुर्यादित्यर्थः । अस्य निर्देशे भर्तुरनुज्ञाने, भस्मना द्वारमपिधाय स्वामिसुतादीनात्मानञ्चा- स्नानहेतोः पत्युरिति शेषः । तेन वैश्वदेवकालो वृत्त लभेत् । यच्चान्यद्रक्ष्यं स्यात् । नाप्रक्षालितपाणि- इति स्नानं विधीयतामिति पत्युः कृते प्रचोदनं कुर्यादिपादा संविशेत् , न नग्नोच्छिष्टा, नानमनीया, ! त्यर्थः । उत्क्रम्यान्तर्मुखस्थित श्लेष्मादिकमपास्य अन्नाद्यनानमस्यभत्तपादा, नाविरतोत्थाना, नानुसूर्यो- मभिधार्य भक्तमन्नाज्येनाभिघार्याभ्युश्य । यच्चान्यदिति स्थायिनी अनुपस्थायोदकधाना अनुसरणवेश्मा- | अन्यन्मण्डकादि आह्निकमहर्भोज्यं तच्चाभिघार्येत्यन्वयः । चिनी प्रदक्षिणा प्रशान्ता सौम्याहिता भर्तः प्रिय- भर्तनिर्देशे तिष्ठेदिति शेषः। तदनुज्ञाता च शेषं, च भिन्नवादिनी नोपरिष्टात् स्थिता आसीत । नोचैन | क्रमे तेन भत्रनुज्ञानेन, शेषं सशेषमपि भुक्त्वेत्यग्रेणावितर्कस्थाने नाभीक्ष्णमीक्षेत परिमृज्य संवाह- न्वयः। प्रतिस्वाभिः स्वार्थोपकल्पिताभिरद्भिः । निर्णिज्या
व्य. का. १२८