________________
१०१४
व्यवहारकाण्डम् - अतविवाहे ज्येष्ठभ्रातरि कनीयसः कर्तव्यम् । कुण्डो मृते भर्तरि गोलकः । तस्माद्रेतोपघाताभ्रातरि चैवं ज्यायसि यवीयाम्कन्याग्न्युप- जायां रक्षेत् , जायानाशे कुलनाशः, कुलनाशे
- यमेषु । | तन्तुनाशः, तन्तुनाशे देवपितृयज्ञनाशः, यज्ञनाशे भ्रातर्यकृतदारे अनाहितामौ च प्रोषिते ज्येष्ठे | धर्मनाशः, धर्मनाशे आत्मनाशः, आत्मनाशे कनीयानेवमेव कुर्यात् । एवंशब्दात् समस्तातिदेशः | सर्वनाशः । श्रयमाणे तदभिगमनं, प्रव्रजिते तु तदभिगमननिवृत्तिश्च एकव्रतस्कन्नभावादिति एक एव पतिरिति यदयं ततो द्रष्टव्या । एवं तर्हि प्रव्रजिते संयतत्वमपि प्राप्नो- व्रतनियमः तस्य स्कन्नभावात्प्रचलनात्, कुलं गृहं, तन्तु : तीति चेत् न, स्मृत्यन्तरदर्शनात् । यथाहोशना- पुत्रपौत्रादिसंततिः।
विर.४१०-४११ 'प्रव्रजति ज्येष्ठे क्षपणं नास्ति सद्य एव निविशेत्' ।
भार्यापरित्यागः .
. इत्यादि । एवमप्यर्थार्थ गतस्य षड्वार्षिकं प्राप्नोतीति गर्भघ्नीमधोवर्णगां शिष्यसुतगामिनी पान
चेत्, न तत्रापि स्मृत्यन्तरसामर्थ्यात् , यथाह वसिष्ठः- व्यसनासक्तां धनधान्यक्षयकरी च वर्जयेत् । 'द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः । न्याय्यः अत्रापि यत्राधोवर्णगमने पानव्यसने धनधान्यविक्रये प्रतीक्षितुं भ्रात्रा श्रूयमाणः पुनःपुनः' ॥ इति। चका- च प्रायश्चित्तेन शुद्धिर्नास्तीति शास्त्रादवगम्यते तत्रैव रात् स्मृत्यन्तरोक्तानामप्युपसंग्रहः, यथाह वसिष्ठः- विसर्जनविधानमिति मन्तव्यम् । विसर्जन संव्यवहारपरि 'अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिविष्टमप्रतीक्ष- | त्यागः।
- स्मृचं.२४६ माणः प्रायश्चित्ती भवति' इति तत्र बहुशः श्रयमाणे
__ पत्नीधर्माः द्वादश, पुनःपुनरित्युक्तत्वात् । किंचिच्छ्रयमाणे अथ पत्न्याचारमनुक्रमिष्यामो गृहं पत्नी न दशवर्षाणि, सर्वथा अश्रयमाणे अष्टाविति द्रष्टव्यम् । ह्यपत्नीकं विद्यात , तस्मात्पत्नी गृहपरा स्यात्सुक्षत्रियादेः पूर्ववदर्धमधैं परिकल्प्यम्। अस्यापवादः- संमृष्टोत्पादितसंस्कारा सूपलिप्ताचितवेश्मानि 'उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च । राज
नाशः, यज्ञनाशे (नाशो यन्ननाशो) विर.४१०; रत्न.१३३; यक्ष्मामयावी च न न्याय्यः स्यात्प्रतीक्षितुम् ॥ इत्यादि
व्यप्र.४०५ यानाशे (देवपितृयज्ञनाशे) सर्व (सर्वस्व); व्यउ. स्मृत्यन्तरोक्तो द्रष्टव्यः । ज्येष्ठग्रहणादेव कनीयसोऽर्थतः
१४० व्यप्रवत् ; विभ.२ एकवतस्कन्नभावात् (एकवते कर्मसिद्धेः संबन्धिशब्दत्वादेकमातृकस्यैव दोष इति
भावात्); समु.११९ (एकव्रत...रक्षेत्०). . ख्यापनार्थम् । स्मार्तस्याप्यनेरुपसंग्रहार्थ बहुवचनम् । (१) व्यक.१३२, स्मृच.२४६ गां शिष्यसुत (शिष्यगुरु)
| सना (सन) क्षय (विक्रय); विर.४२६ नी (नीं च) पान पंडित्येके।
(पाप); पमा.४७५ अधोवर्णगां (अधमवर्णा) क्षयकरी च (विक्र' एके मन्यन्ते षडेव वर्षाणि प्रतीक्षेतेति। प्रोषिते यकरी वि); नृप्र.३३ अधोवर्णगां (अधमवर्णा) क्षय (विक्रय); चात्यन्तवृद्ध स्थिते चात्यन्तधर्मपरे इदम् । xगौमि. | विभ.१६ वर्णगां शिष्यसुतगामिनी (वर्णकेऽप्यशुभगामिनी च) - हारीतः ।
सना (सन); समु.१२२ वर्णगां (वर्ग) सना (सन) क्षय (विक्रय).
(२) व्यक.१३४,१३५; विर.४३१.४३४; स्मृच.२५० ऐकव्रतस्कन्नभावात् परेन्द्रियोपहतत्वाच दुष्टाः
(परशयनासनवस्त्राभरणानि मनसापि नाध्यवस्येत् । आ पुनः
संरकारात् । तथैकपात्रे मद्यमांसादीनि उच्छिष्टनिर्माल्ये च अन्यत्र कुलसंकरकारिण्यो भवन्ति, जीवति जारजः
गुरुभर्तृसुतेभ्यः); विभ.१९-२० ह्यपत्नीक + (गृहम् ) वैश्व+ गौमि. मभावद्भावः । ४ मभा. गौमिवत् । देवकाल इति प्रचोदनं (वैश्वदेवकाले प्रतिचोदनम् ) यच्चा(२) गौध.१८१९ मभा. गौमि.१८१८. न्यदाह्निकं कुर्यात् दुते (यच्चान्यदाक्षिकं स्यात् कृते) उद्वाहानी (२) गौध.१८१२ मभा; गौमि.१८।१९... (उदहलमौ) अनुपस्थायोदकधाना (अनुपदस्थोदकधाना), (३) ब्यक.१२८; स्मृच.२३९ (एकवत...रक्षेत्०) यल- समु.१२३-१२४नाथ्यवस्येत् (न ध्यायेत्) शेष स्मृचवत्.
+मभा.