________________
स्त्रीपुंधर्माः
१०१३
घृतेनाभ्यज्येति द्रष्टव्यम् । यथाहोशना---'नियुक्त नियोगं कारयित्वा अपत्यमुत्पादयेदित्यभिप्रायः । कुत: ? सर्वाङ्गघृताभ्यक्तां घृतेन सर्वाङ्गमात्मानमभ्यज्य गच्छेत्' 'अनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भवतीत्याहुः' इति।
इप्ति वसिष्ठस्मृतिदर्शनात् ।
मभा. (२) गुरुभिः पतिपक्षैः पितृपक्षैर्वा । xगौमि. श्रूयमाणेऽभिगमनम् । 'पिण्डगोत्रर्षिसंबन्धेभ्यः।
(१) यदा तु भर्ता श्रूयते तस्मिन्देशे स्थित इति तदा (१) पिण्डसंबन्धः सपिण्डः । गोत्रसंबन्धः स- तमभिगच्छेत् ।
गौमि. गोत्रः । ऋषिसंबन्धः समानप्रबरा हरितकुत्सादयः। (२) षड्वर्षादूर्ध्वं यदि भी श्रयमाणो भवति एतेभ्यः क्रमेणापत्यं लिप्सेत ।
गौमि. तस्मिन् श्रूयमाणे तमेवाभिमुख्येन गच्छेत्, नान्यस्मा(२) उत्तरसूत्रे वाशब्दस्याभाववैकल्पिकार्थस्यानु- दपत्यमुत्पादयेदित्यभिप्रायः।
मभा. कर्षः । ततश्चाधिकारादेवराभावे सपिण्डमात्रादप्यपत्य- प्रेजिते तु निवृत्तिः प्रसङ्गात् । लिप्सुः स्यात् । तदभावे सगोत्रमात्रात् । अत्र सगोत्र- (१) यदि तु भर्ता प्रव्रजितो भवति मोक्षाश्रयं प्राप्तो शब्देन समानोदको द्रष्टव्यः, 'संनिकृष्ट संनिकृष्टं गृह्णी- भवति तदा सर्वस्मात्प्रसङ्गान्निवृत्तिः । स्वयमपि निवृत्तियात्' इति स्मृत्यन्तरदर्शनात् । ऋषिसंबन्धात् ऋषि- मुखी संयतैव स्यादिति ।
गौमि. संबन्धाः स्वकुल्याः। .
मभा. (२) यदि प्रबजितो भर्ता भवति तस्मिन् प्रसङ्गात्तं योनिमात्राद्वा।
प्रति गमनानिवृत्तिः तं प्रति न गच्छेदित्यर्थः । अथवा (१) अत्र स्मृत्यन्तरम्। सर्वोभावे योनिमात्राद् प्रसङ्गादपत्योत्पादनान्निवृत्तिः, अपत्यं नोत्पादयेत् । ब्राझणजातिमात्रादिति ।
गौमि. तुशब्दो विशेषार्थः। यदि भर्तुरपत्योत्पादनाभिलाषोऽस्ति (२) सर्वाभावे ब्राह्मणजातिमात्राद्वा । मात्रशब्दो तदानीमपत्यमुत्पादयेत् । अभिलाषाभावे नोत्पादयेत् धर्मवाची ततश्च गुणवदभावे निर्गुणादिति द्रव्यम् । संयतया भवितव्यमित्येके वर्णयन्ति । प्रत्रजिते अपत्यं पृथग्रहणं कृत्रीने सति परगामित्वप्रतिषेधार्थम् | नोत्पादयेत् । तुशब्दात् स्वयमपि प्रव्रजेत् , देशान्तरतथाच वसिष्ठः-'न खलु तत्कुलीने विद्यमाने पर- स्थस्याभिप्रायो ज्ञातुमशक्य इति ।
मभा. मामिनी स्यात्' इति ।
द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे । नादेवरादित्येके।
विद्याधिगमार्थ प्रोषितस्य ब्राह्मणस्य भार्या द्वादश अदेवरात् सपिण्डादेः सकाशादपत्यं न जनयेदि- वर्षाणि क्षपयेत् अपत्योत्पत्तिं तदभिमुखगमनं च, प्रव. त्येके मन्यन्ते। देवराभावे अन्यतोऽपीयाचार्यः । मभा. जिते तु निवृत्तिं च कुर्यादिति द्रष्टव्यम् । अत्र ब्राह्मण
नष्टे प्रबजिते प्रोषिते वा भर्तरि कालप्रतीक्षावधि: ग्रहणात् पूर्व क्षत्रियादिविषयमिति गम्यते । अथवाऽत्र नष्टे भर्तरि षड्वार्षिकं क्षपणम् ।
विद्याग्रहणादर्थाथै गतस्य ब्राह्मणस्यैव। स्मृत्यन्तरसाममते भर्तरि विधिरुक्तः, इदानीं नष्टे आह-नष्टे | र्थ्यात् कामविषये क्षपणं नास्तीति । एवं च क्षत्रियाभर्तरीति । देशान्तरतिरस्कृते भर्तरि षड्वाण्यप- | देविद्यार्थ गतस्यापि ब्राह्मणादिभ्योऽर्धमध परिकल्प्यम् । त्योत्पत्तिरनया न कर्तव्या। ततः परमिच्छन्ती गुरु- अर्थार्थ गतस्य वसिष्ठोक्तं द्रष्टव्यम् । अनेनैव न्यायेन
विद्यासंबन्धेऽप्यप्रजाताया एकवर्षन्यूनभावो द्रष्टव्यः। x शेष मभावत्। * स्मृत्यम्तरवचनं गलितमिति भाति ।
xमभा. (१) गौध.१८६मभा.; गौमि.१८।६. (२) गौध.१८७; मभा; गौमि.१८।६.
X गौमि. मभावद्भावः। (३) गौध.१८८; मभा; गौमि.१८१७..... (१) गौध.१८।१६ ममा.; गौमि.१८१५. . (४) गौध.१८।१५; मभा. इदं वचनं हरदत्तकृत- (२) गौध.१८११७; मभा.; गौध.१८।१६. मिताक्षरायां (आनन्दाश्रममुद्रितपुस्तके) टिप्पण्यां संगृहीतम् । । .(३) गौध.१८।१८ मभा.; गौमि.१८१७.