________________
गौमि.
१०१२
व्यवहारकाण्डम् अप्रयच्छन् दोषी।
| शया' इत्यादि।
• +मभा. तस्मिन्काले प्रयच्छन् पित्रादिर्दोषवान् भवति । कॉपवान भवति। । नातिचरेद्धारम।
(१) एवं च धर्मादन्यत्र कामचारे प्राप्त आहप्राग्वाससः प्रतिपत्तेरित्येके।
नातिचरेदिति । भर्तुरनुशया विना तत्प्रतिषिद्धा वा दुर्विज्ञेयत्वाहतोः वाससः प्रतिपत्तेः प्राग्दद्यात्, यदैव न क्वचिदपि प्रवर्तेतेत्यर्थः । पतिमिति वक्तव्ये यो यो लज्जिता तदैव दद्यादित्यर्थः । एवमेके मन्यन्ते । भरणं करोति तं तं प्रत्येवमिति भर्तुग्रहणम् । मभा. वरसंभवतो विकल्पः।
मभा. (२) भर्तारं नातिकामेद्भर्तुरन्यं मनसाऽपि न चिन्तश्रीन्कुमायूतूनतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य येत् ।
गौमि. पित्र्यानलंकारान् ।
वाक्चक्षुःकर्मसंयता। - यदि कन्यां पित्रादिर्न दद्यात्ततस्त्रीनृतूनतीत्य स्वय- यावदर्थसंभाषिणी वारसंयता । प्रेक्षकादीनाममेवानिन्दितेन कुलविद्याशीलादियुक्तेन भर्ना युज्येत प्रेक्षिणी चक्षुःसंयता। स्वकुटुम्बार्थकर्मव्यतिरिक्तानां पित्र्यान्पितृकुलायातानलंकारानुत्सृज्य । गौमि. कर्मणामकी कर्मसंयता । एवंभूता स्यात् । *गौमि. स्त्रीधर्माः
मृते भर्तरि नियोगविधिः अस्वतन्त्रा धर्म स्त्री।
अपतिरपत्यलिप्सर्देवरात। सामान्या विशिष्टाश्चाश्रमधर्मा उक्ताः । स्त्रिय (१) अथ नातिचरेद्भर्तारमित्यस्यापवादः-अपतिइदानीं वक्तव्या इत्याह-अस्वतन्त्रेति । अस्वतन्त्रा रिति । अनपत्याया यस्याः पतिर्मतः साऽपत्यं लिप्समाना पराधीना धर्मे पारलौकिके भ; सहास्या धर्माधिकारः, सती देवराल्लिप्सेत् । पत्युभ्रांता देवरः कनिष्ठ इत्युन तु पुरुषवत् स्वातन्त्र्येण ।
पदेशः।
गौमि. ननु च श्रौतस्मार्तानां पुरुषोद्देशेन विहितत्वात् (२) अपतिरविद्यमानभर्तका अयोग्यपतिर्वा । स्वातन्त्र्येण स्त्रियाः प्राप्त्यभावात् प्रतिषेधानुपपत्तिः। तथा च बृहस्पतिः नष्टे मृते प्रव्रजिते कीबेऽथ पतिते अथोच्येत अस्वातन्त्र्यवचनं सहधर्मक्रियायां स्त्रिया पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति । अपि फलमस्तीत्येवमर्थमिति, तदयुक्तम् , सहधर्म- | अपत्यलिप्सुः यद्यनपत्या सत्यपत्यमिच्छति पुनर्देवरादुचारिणीत्वादेवास्यार्थस्य लब्धत्वात् । तथा अस्व. त्पादयेदित्यर्थः । देवरो भर्तुज्येष्ठो यवीयान्वा। मभा. तन्त्रेति न ज्ञायते किंतन्त्रया अनया भवितव्य- गुरुप्रसूता नर्तुमतीयात् । मिति । भत्रधीनयेति चेत् न, उपरिष्टात् 'नाति (१) केन विधिनोत्यादयेदित्याह-गुरुप्रसूतेति । चरेद्भारम्' इत्यनेन भर्तपरतन्त्रत्वस्य वक्ष्यमाणत्वात्। गुरुभिरनुज्ञाता, भर्तपक्षः पितृपक्षैश्च नियुक्तेत्यर्थः । ऋतुं तेनाव्यभिचारो वक्ष्यत इति चेत् न, (च) अतिचा- नातीयात् ऋतुकालादन्यत्र न युज्यतेत्यर्थः । तत्राप्येकरस्य धर्मार्थकामविषयस्य प्रतिषिद्धत्वादिति। तत्रोच्यते स्मिन्दिने यदि गर्भोत्पत्तिर्भवति, तत्रैव भवति नो चेत्तउपवासदानादेर्धर्मसाधनस्य भर्तुरनुज्ञायां सत्यां स्त्रियाः स्मिन् ऋतौ न भवतीति । यथा तलवकाराणां ब्राह्मणंप्रापणार्थोऽयमारम्भः, आश्रमधर्मस्य भर्तृद्वारेण प्राप्त- 'यद्वा प्रथममहो रेतः सिच्यते स गर्भः संभवति, अतो त्वात् । तथा च शङ्खवचनं यद्दर्शित 'कामं तु भर्तुरनु- यत्ततः सिच्यते मुधैव तत्परासिच्यते' इति । तत्रापि
___ + गौमि. मभावद्भावः । * मभा. गौमिवत् । (१) गौध.१८।२३; मभा; गौमि.१८।२२.
(१) गौध.१८१२; मभा. गौमि.१८१२. (२) गौष.१८।२४ ममा. गौमि.१८।२३. (२) गौध.१८।३; मभा.; गोमि.१८।३. (३) गौच.१८१२१; मभा. गौमि.१८।२०.
(३) गौध.१८१४; मभाः; गौमि.१८॥४. (४) गौध.१८३१ ममा गौमि.१८१.
(४) गौध.१८१५; मभा. गौमि.१८१५.