________________
श्रीधर्माः यदिदं किञ्चेति, तस्माजाया अभवस्तज्जायानां (२) जात्या कुलेन च सदृशीम् । गौमि. जायात्र पच्चासु पुरुषो जायते। .
असमानप्रवरैर्विवाहः। ... 'तिसृभिहि साम संमितं भवति । तस्मादेकस्य (१) समान एकः प्रवरो येषां तैः सह न विवाहः । वहयो जाया भवन्ति, न हैकस्या बहवः सह- तद्यथा हरितकुत्सपिङ्गशङ्खदर्भहैमकभवानामाङ्गिरसापतयः।
म्बरीषयौवनाश्वेति । हारीतः कौत्सी नोद्वहेदित्यादिपत्नी वै धाय्या सा नीचैस्तरामिव शंस्तव्याऽ- प्रवरप्रपञ्च आपस्तम्बीये द्रष्टव्यः। -- गौमि. प्रतिवादिनी हैवास्य गृहेषु पत्नी भवति । (२) अस्यापवादः-समानप्रवरत्वं समानार्षेयंता, यत्कुमारी मन्द्रयते यद्योषित्पतिव्रता। तदभावः असमानप्रवरत्वं, तैरसमानप्रवरैर्विवाहः अरिष्टं यत्किंच क्रियते अग्निस्तदनु वेधति ।। कर्तव्यः। असमानप्रवरामिति वक्तव्ये एवमभिधानं - कुमारी विवाहरहिता । यत्पापं पुरुषसंभोगरूप- यदि मातृपक्षतः सगोत्रा भवंति तदानीमपि दोषामुद्दिश्य । मन्द्रयते हर्ष करोति । यत्पापं परपुरुषसंभोग- भावज्ञापनार्थम् । एवञ्च पितृपक्षत एव संगोत्राप्रति रूपमुद्दिश्य । पतिव्रतापि । यत्पापं भर्तृसंयोगाभावेन घेधः। तथा च मनु:-'असपिण्डा च या मातुरसगोत्रा देहत्यागरूपमुद्दिश्य । ऐआसा. च या पितुः' इत्यादि ।
मभा. यङ्गे वामदेव्यव्रतम् . . ॐवं सप्तमात्पितबन्धुभ्यः । बीजिनश्च। मातृन कांचन परिहरेत्तद्बतम् ।
बन्धुभ्यः पञ्चमात् । गौतमः
- (१) पितरमारभ्य तद्वन्धुवर्गे गण्यमाने सप्तमाच्छि__ विवाहे कन्यायाः जातिप्रवरादिसापिण्ड्यादिविचारः । रस ऊर्व जातां कन्यकामुद्हेत् । मातरमारभ्य तद्वन्धुगृहस्थः सदृशीं भायां विन्देतानन्यपूर्वा यवीय- वर्गे गण्यमाने पञ्चमाच्छिरस ऊर्ध्व जातामुद्हेत् ।
- सीम। बीजिनश्च सप्तमादूर्ध्वमिति चकारासिध्यति । यथा (१) सांप्रतं गृहस्थस्य धर्मा वक्तब्या इत्यत आह- क्षेत्री वन्थ्यो रुग्णो वा देवरं प्रार्थयते मम क्षेत्रे पुत्रगृहस्थस्सदशीमिति । गृहस्थ इति भाविसंज्ञया व्यप- मुत्पादयेति । यद्वा संतानक्षये विधवां गुरवो नियुञ्जते. देशः, स्नातकस्य यावत्पाणिग्रहणं तावद विरुद्धस्य दृष्टं विचित्रवीर्यक्षेत्रे सत्यवतीवाक्याद्यासो धृतराष्टा. गृहस्थधर्मस्य प्रवेशार्थः । सदृशीं जात्या न कुलतः। दीनुत्पादितवानिति । यथाऽह याज्ञवल्क्यः -अपुत्रेण 'विद्या प्रणष्टा पुनरभ्युपैति जातिप्रणाशे त्विह सर्व- परक्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसौ रिक्थी नाशः। कुलापदेशेन यथाऽभिपूज्या तस्मात्कुलीनां । पिण्डदाता च धर्मतः॥ इति । तद्विषयमेतद्वीजिनश्चेति । स्त्रियमुद्वहेत' ॥ स्मृत्यन्तरे उत्कृष्टकुलाया एवाधिगम
गौमि. श्रवणात् । भार्या भरणीयां लक्षणयुक्तामित्यर्थः । | (२) बीजिनश्चेति । अनेनासमानप्रवरत्वेन प्राप्तौ विन्देत याचेतेत्यर्थः। अनन्यपूर्वामन्यस्य वाचाऽप्य- सत्यां प्रतिषेधः। . दत्तामित्यर्थः। यवीयसीमात्मनो द्दीनवयसीमित्यर्थः ।
कन्याविवाहकाल: मभा. प्रैदानं प्रागृतोः।
ऋतुदर्शनात् प्रागेव कन्या देया। गौमि. * वैदिको विवाहविधिस्तथा स्मृत्युक्तोऽष्टविवाहविषयकः भन्यश्च विवाहविधिः नात्र संगृहीतः । संस्कारकाण्डे ___x शेषं मभावत् । * शेषं गौमिवत् । संग्रहीष्यते ।
(१) गौथ.४।२; मभा. गौमि.४१२; समु.११८. (१) गोबा.२।३।२०. (२) गोबा.२।३।२२.
(२) गोध.४।३-५; मभा. गौमि.४।३; समु.११८. (३) ऐआ.१०२७।४. (४) छाउ.२।१३.
(३) मौध.१८।२२, गोरा.१।४; मभा; गौमि.१८॥ ' (५) गौध.४।१; मभा; गौमि.४।१; समु.११८. २१ ममु.९।४.
मभा.