________________
व्यबहारकाण्डम् 2 भात्मनोऽर्थ भार्या । अनेकजायापतिरेकः। " स्वेति । सा ब्रवीन वैतं विन्दामि येन संभवेयम् , -से वै नैव रेमे । तस्मादेकाकी न रमते स त्वयैव संभवानीति । सा वै पुनीष्वेत्यब्रवीत् , द्वितीयमैच्छत्स हैतावानास यथा स्त्रीपुमा सौ अपूता वा असीति । साऽपुनीत यदिदं विप्रा संपरिष्वक्तौ । स इममेवात्मानं द्वेधा पातयत् । वदन्ति तेन । ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धवृगल- 'सेयं ऋगिदं सामाभ्यप्लवत । तामपृच्छत् का मिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमा- त्वमसीति । साहमस्मीत्यब्रवीत् । अथवाऽहममो. काश स्त्रिया पूर्यतऽएव ता समभवत्ततो मनुष्या स्मीति । तद् यत् साचामश्च तत् साम्नः सामत्वम्। अजायन्त ।
तौ वै संभवावेति । नेत्यब्रवीत् स्वसा वै मम त्व- आत्मैवेदमग्र आसीत् । एक एव सोऽकामयत मसि । अन्यत्र मिथुनमिच्छस्वेति । .. जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म सा पराप्लवत मिथुनमिच्छमाना सा समाः कुर्वीयेत्येतावान्वै कामो नेच्छंश्च नातो भयो विन्दे- सहनं सप्ततिः पर्यप्रवत । तदेष श्लोकः-स्त्री त्तस्मा दप्येतयंकाकी कामयते जाया मे स्यादथ स्मैवाग्रे संचरतीच्छन्ती सलिले पतिम् । समाः प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स सहस्रं सप्ततिस्ततोऽजायत पश्यत । इति । असौ यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव ताव- | वा आदित्यः पश्यतः एष एव तदजायत । एतेन न्मन्यते ।
हि पश्यति। सावित्वा न्यप्लवत । साब्रवीन्न वै • अथ ह याज्ञवल्क्यस्य द्वे भायें बभूवतुः। तं विन्दामि येन संभवेयम् । त्वयैव संभवामैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी नीति। सा वै द्वितीयामिच्छस्वत्यब्रवीन वै मैकोऽबभूव स्त्रीप्रज्ञेव कात्यायनी।
द्यस्यसीति । सा द्वितीयां वित्वा न्यप्लवत, तृतीयास्त्रियमध उपसीत श्रीषा ।
मिच्छस्वेत्यब्रवीन्नो वाव मा द्वे उद्यस्यथ इति । सा . ज्येष्ठो ज्यैष्ठिनेयस्तुवीत ।
तृतीया वित्वा न्यप्लवत । सोऽब्रवीदत्र वै मोऽयं- एतावान् पुरुषो यदात्मा प्रजा जाया। स्यथेति । "तं पत्न्योऽपघाटिलाभिरुपगायन्त्यात्विज्यमेव अति तिस्रो ब्राह्मणायनीस्सहशी रिच्यते य तत्पन्यः कुर्वन्ति सह स्वर्ग लोकमयामेति । | एवं वेद । . अपघाटिलाभिर्वीणाविशेषैः।
तासा. सदृशात्सदृशी प्रजा । सपिण्डविवाहः । बालभार्या । : भ्रातृभगिन्योर्विवाहः । अनेकजायापतिरेकः।
अनेकजायापतिरेकः । पतिव्रता। सेयं ऋगस्मिन्सामन् मिथुनमैच्छत, तामपु
यादृशस्यो ह वै रेतो भवति तादृशं संभच्छत् का त्वमसीति । साहमस्मीत्यब्रवीत,अथवा- वति । यदि वै पुरुषस्य पुरुष एव यदि गोर्गौऽअहममोस्मीति । तद्यत् साचामश्च तत्सामाभवत् रेव, यद्यश्वस्याश्व एब, यदि मृगस्य मृग एव । तत् साम्नस्सामत्वम् । तौ वै संभवावेति, नेत्यब- यस्यैव रेतो भवति तदेव संभवति। वीत्, वसा वै मम त्वमस्यन्यत्र मिथुनमिच्छ- तदेतन्मिथुनं यद् वाक् च प्राणश्च । मिथुनं
ऋक्सामे । आचतुरं वाव मिथुनं प्रजननम् । - (१) शबा.१४।४।२।४,५; बृउ.१।४।३. (२) शबा.१४।४।२।३० बृउ.१।४।१७.
मॅटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिह (३) शबा.१४।७।३।१; बृउ.४।५।१.
चाक्रायण इभ्यग्रामे प्रद्राणक उवाच । । (४) शबा.१४।९।४।२. (५) ताबा.२।१२. __ तद्यब्रवीदाभिर्वा अहमिदं सर्व जनयिष्यामि (६) ताबा.३।४।३:३।१३।३. (७) ताबा.५।६।८; (१)जैउबा.१।५६. (२) जैउबा.१।५७. (३) जैउबा.३३।४. (८) जैउबा.११५४.
(४) छाउ.१।१०।१.. (५) गोबा.१।१।२. .