________________
स्त्रीपुंधर्माः
१००९
स्त्रीपुरुषाणां विविधधर्माः
चतस्रश्च जायाः कुमारी पश्चमी चत्वारि च जायाया अन्ते नाश्रीयाद्वीर्यवान्हास्माज्जायते शतान्यनुचरीणाम्। निष्ठितेषु पान्नेजनेषु । महिषीवीर्यवन्तमु ह सा जनयति यस्या अन्ते नाश्नाति । मश्वायोपनिपादयन्त्यथैनावधिव संप्रोतदेतद्देवव्रतः । राजन्यबन्धबो मनुष्याणाममां गोपायन्ति तस्मादु तेषु वीर्यवान्जायते । उर्वशी हाप्सराः पुरूरवसमैडं चकमे त ह विन्दमानोवाच त्रिः स्मपाहो वैतसेन दण्डेन हतादकामा स्म मा निपद्यासै मो स्म त्वा न दर्शमेष वै न स्त्रीणामुपचार इति ।
र्णुवन्ति स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गे : लोको यत्र पशु संज्ञपयन्ति निरायत्याश्वस्य : शिश्नं महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा: रेतो दधात्विति मिथुनस्यैव सर्वत्वाय । तयोः - शयानयोः । अश्वं यजमानोऽभिमेथत्युत्सक्थ्याः अव गुदं धेहीति तं न कश्चन प्रत्यभिमेथति नेद्यजमानं प्रतिप्रतिः कश्चिदसदिति । अथा-ध्वर्युः कुमारमभिमेथति । कुमारि हये - हये कुमारि यकासको शकुन्तिकेति तं कुमारी प्रत्यभि मेथत्यध्वर्यो हये - हयेऽध्वर्यो यकोsसकौ शकु : न्तक इति । अथ ब्रह्मा महिषीमभिमेथति | महिषिः हुये हुये महिषि माता च ते पिता च तेऽयं वृक्षस्य: रोहत इति तस्यै शत ँ राजपुत्र्योऽनुचर्यो भवन्ति ता ब्रह्माणं प्रत्यभिमेथन्ति ब्रह्मन्हये- ये ब्रह्मन्माता : च ते पिता च तेऽग्रे वृक्षस्य क्रीडत इति । अथोद्गाता : वावातामभिमेथति। वावाते हये - हये वावात ऽऊर्ध्वामेनामुच्छ्रापयेति तस्यै शत राजन्या अनुचर्यो भवन्ति ता उद्गातारं प्रत्यभिमेथन्त्युद्गातर्हयेहयऽउद्गातरूर्ध्वमेनमुच्छ्रयतादिति । अथ होता परिवृक्तामभिमेथति । परिवृक्ते हये - हये परिवृक्ते यदस्या अ हुभेद्या इति तस्यै शत ँ सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारं प्रत्यभिमेथन्ति होतर्हये - हये होतर्यद्देवासो ललामगुमि । पालागलि अथ क्षत्ता पालागलीमभिमेथति । ये हये पालागलि यद्धरिणो यवमत्ति न पुष्टं पशु मन्यतऽइति तस्यै शतं क्षात्रसंग्रहीतॄणां दुहि
स्त्रीपुरुषाणां संभोगसंवादः
“संज्ञप्तेषुः पशुषु पत्न्यः पान्ने जनैरुदायन्ति तरोऽनुचर्यो भवन्ति ताः क्षत्तारं प्रत्यभिमेथन्ति क्षत्तर्हये - हयें क्षत्तर्यद्धरिणो यवमति न पुष्टं बहु मन्यतऽइति ।
वैणं सख्यमस्ति ।
द्वा एतत्स्त्रीणां कर्म यदूर्णासूत्रम् । तस्मादेतस्य यज्ञस्य । व्रतमेव दीक्षा वृषो वै व्रतं योषा दीक्षा वृषा सत्यं योषा श्रद्धा वृषा मनो योषा 'वाग्वृषा पत्न्यै यजमानस्तस्माद्यत्रैव पति स्तत्र जायाथो यज्ञमुख एव तन्मिथुनानि करोति प्रजात्यै ।
अनेकजायापतिरेकः
महिष्यभ्यनक्ति... ...वावाता... परिवृक्ता । पत्न्योऽभ्यञ्जन्ति । श्रियै वाऽएतद्रूपं यत्पत्न्यः ॥ चतस्रो जाया उपक्लृप्ता भवन्ति । महिषी वावाता परिवृक्ता पालागली सर्वा निष्किन्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारं प्रपद्यते पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः । सायमाहुत्या ँ हुतायाम् । जघनेन गार्हपत्यमुदङ्वावातया सह संविशति तदेवापी - संविशन्ति सोऽन्तरोरूऽअसंवर्तमानः शेतेऽनेन तपसा स्वस्ति संवत्सरस्योदृचः समश्रवाऽइति ।
तराः
**
(१) शा. १०/५/२/९,१०. (२) शब्बा. १११५११११. (३) शा. ११।५।११९. (४) शा. १२/७/२।११. (५) शब्बा. १२।८।२२६. (६) शब्बा.१३।२।६।४-७.
(७) शत्रा. १३|४|११८, ९. (<) TETT.?3141218-6. * एतत्सदृशवचनानि यथा
तैसं. ७|४|१९|३; कार्स. ४१८१ मैसं. ३।१२।१६ शुमा. २३ । २४; तैब्रा. ३।९।७।४१ शब्बा. १३।२।९ १७; आश्रौ. १०१६ | १०१ शाश्रौ. १६४।१.