________________
१००८
व्यवहारकाण्डम्
करोत्युप ह वै तावदेवता आसते यावन्न समिष्ट- " कृत्यारूप मुपशेषऽआवामनुप्रेहीति सा होवाच यजुर्जुह्वतीदं नु नो जुह्वत्विति ताभ्य एवैतत्तिरः यस्मै मां पितादान्नैवाहं तं जीवन्त हास्यामीति करोति तस्मादिमा मानुष्य स्त्रियस्तिर इवैव तद्धायमृषिराजज्ञौ। पुरसो जिघत्मन्ति या इव तु ता इवेति है स्माह आत्मनोऽर्थ जाया । सुपत्नी । प्रजायै जाया । याज्ञवल्क्यः ।
से रोक्ष्यन् जायामामन्त्रयते । जायऽएहि स्वो दम्पतीसंबन्धः
रोहावेति रोहावेत्साह जाया तद्यज्जायामामन्त्र, पतिं वाऽअनु जाया।
यतेऽ? ह वाऽएष आत्मनो यज्जाया तस्माद्यावअथ यस्मान्न कृत्तिकास्वादधीत । ऽर्माणा५ ह जायां न विन्दते नैव तावत्प्रजायतेऽसर्वो हि बाऽएता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै तावद्भवत्यथ यदैव जायां विन्दतेऽथ प्रजायते पुरऽर्धा इत्याचक्षते ता मिथुनेन व्याय॑न्तामी तर्हि हि सर्वो भवति सर्व एतां गतिं गच्छानीति युत्तराहि सप्तऽर्षय उद्यन्ति पुर एता अशमिव वै तस्माजायामामन्त्रयते ।। सद्यो मिथुनेन व्युद्धः स नेन्मिथुनेन व्यध्याऽइति यो वा अपुत्रा पत्नी सा परिवृत्ती । तस्मान्न कृत्तिकास्वादधीत ।
या वाऽअपुत्रा पत्नी सा निऋतिगृहीता। - यशे पत्न्या जारो निर्देष्टव्यः
न वै योषा कंचन हिनस्ति ।। : अथ प्रतिप्रस्थाता प्रतिपरैति । स पत्नीमुदा- "सिनीवाली सुकपर्दा सुकुरीरा स्वौपशेति । नेष्यन्पृच्छति केन चरसीति वरुण्यं वाऽएतत्स्त्री योषा वै सिनीवाल्येतदु वै योषायै समृद्ध रूपं करोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तः- यत्सुकपर्दा सुकुरीरा स्वौपशा।। शल्पा जुहवदिति तस्मात्पृच्छति निरुक्तं वाऽएनः "यैव प्रथमा वित्ता सा महिषी। कनीयो भवति सत्य हि भवति तस्माद्वेव पृच्छति गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहित भूत्वोदकामनथो गन्धेन च वै रूपेण च गन्धर्वास्यात् ।
प्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपप्रैति गन्धं विवाहानन्तरं पतिगृहानिवृत्तिः काम्यते
चैव स रूपं च कामयते। मिथुनानि जुहोति । .. तेंदु हापि कुमार्यः परीयुः। भगस्य भजामहाऽ
महा मिथुनाद्वाऽअधि प्रजातियों वै प्रजायते स राष्ट्र इति या ह वै सा रुद्रस्य खसाम्बिका नाम सा
| भवत्यराष्ट्रं वै स भवति यो न प्रजायते तद्यन्मिथुह वै भगस्येष्टे तस्मादु हापि कुमार्यः परीयुभगस्य |
नानि राष्ट्रं बिभ्रति । भजामहाऽइति । तासामुतासां मन्त्रोऽस्ति । "
अनेकजायापतिरेकः' ध्यम्बकं यजामहे सुगन्धि पतिवेदनम् । उवा
पु’ से पूर्वस्मै जुहोति । अथ स्त्रीभ्यः पुमा सं रुकमिव बन्धनादितो मुक्षीय मामुत इति सा
तद्वीर्येणात्यादधात्येकस्माऽइव पुसे जुहोति बहीयदित इत्याह ज्ञातिभ्यस्तदाह मामुत इति पति
भ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुसो बह्वयो जाया भ्यस्तदाह पतयो ह्येव स्त्रिय प्रतिष्ठा तस्मादाह |
भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च मामुत इति। यावज्जीवं पितृदत्तपतेरत्यागो धर्मः
पुसे जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमा५.
समेव तद्वीर्येणात्यादधाति । तौ (अश्विनौ) होचतुः । सुकन्ये कमिमं जीणि
(१) शबा.५।२।१।१०. (२) शबा.५।३।१।१३. (२) शबा.१।९।२।१४. (२) शबा.२।१।२।४. । (३) शबा.६।३१।३९. (४) शबा.६।५।१।१०. .. (३) शबा.२।५।२।२०. (४) शबा.२।६।२।१३,१४. । (५) शबा.६।५३।१. (६) शबा.९।४।१४,५.. . (५) शबा.४।१।५।९..
. (७) शबा.९।४।१।६.