________________
स्त्रीपुंधर्माः
१००७ मनसा उपासताम् । स्नुषा सपत्नाः श्वशुरो- कथं भगवति मम दुहितेति या अमूरप्स्वाहुतीरऽयमस्तु ।
हौषीघृतं दधि मस्त्वामिक्षां ततो मामजीजनथाः 'सं जास्पत्य सुयममाकृणुष्व ।
साशीरस्मि । तयाचंछाम्यंश्वचार प्रजाकामः । अ? वा एष आत्मनः यत् पत्नी।
तयेमां प्रजाति प्रजज्ञे येयं मनोःप्रजातिर्याम्वेनया यथा ह वै योषा सुवर्ण हिरण्यं पेशलं बिभ्रती कां चाशिषमाशास्त सास्मै सर्वा समायत। .. रूपाण्यास्ते।
सापिण्ड्ये विवाहः स्त्रियै चाभार५ समृध्यै ।
तद्वाऽएतत् । समान एव कर्मन्व्याक्रियते इन्द्राणीवाविधवा भूयासम् । अदितिरिव सुपुत्रा। तस्मादु समानादेव पुरुषादत्ता चाद्यश्च जायेतेऽ अस्थूरि त्वा गार्हपत्य । उपनिषदे सुप्रजास्त्वाय । इद् हि चतुर्थ पुरुषे तृतीये संगच्छामहऽइति
सं पत्नी पत्या सुकृतेन गच्छताम् । यज्ञस्य विदेवं दीव्यमाना जात्या आसतऽएतस्मादु तत्। युक्तौ धूयोवभूताम् । संजानानौ विजहतामरातीः। यस्मादेतत्समाने अभिन्ने व्यूहनकर्मणि विलक्षणदिवि ज्योतिरजरमारभेताम् ।
माक्रियतेऽभिव्यज्यते भोक्तृत्वं भोग्यत्वं च तस्माद्य___जायाया यज्ञाङ्गत्वम् । स्त्रीणामबलत्वम् ।
ज्ञानुकारेण भूतेष्वपि समानादभिन्नात्पुरुषात् भोक्ता तद्ध स्मैतत्पुरा जायैव हविष्कृदुपोत्तिष्ठति ।। पतिः भोग्यश्च भार्या जायते । यथा समाने कर्मणि यद्यपि बहव्य इव स्त्रियः सार्ध यन्ति य एव जहूपभृतौ । इदं हि अधुनापि जात्या (समा)न तास्वपि कुमारक इव पुमान् भवति स एव तत्र
जातीयाः दीव्यमाना रममाणाः परितुष्टान्तःकरणाः प्रथम एत्यनूच्य इतराः ।
नाकार्यकरिण इवा परिद्यना आसते कथं दीव्यमानाः । • जंघना? वाऽएष यज्ञस्य यत्पत्नी।।
विदेवम् । दिवेर्व्यववहारार्थस्य अन्योऽन्यं भोक्तारो अस्ति वै पल्या अमेध्यं यदबाचीनं नाभेः।
भोग्यैः सह भोग्या भोक्तभिः सह दीव्यामहे व्यवहृत्य - नान्तवेद्यासादयेदतो वै देवानां पत्नीः संया- व्यवहृत्य (2)। इदं प्रत्यक्षमेव विवाहेन वयं संगच्छाजयन्त्यवसभा अह देवानां पत्नीः करोति परः
महे, एकस्मादेव पुरुषान्मूलभूतादुत्पद्य पुनरेककुटुम्बापु सो हास्य पत्नी भवतीति तदु होबाच याज्ञ
रम्भेण समानापत्यारम्भेण च संयुज्यामहे इति भतणां वल्क्यो यथादिष्टं पत्ल्या अस्तु कस्तदाद्रियेत
योषितां चाभिमात्रवचनम् । एवं व्यवहारं दीव्यमाना यत्परः पुसा वा पत्नी स्वाद्यथा वा यज्ञो
आसतेऽथ के पुनः संगच्छामहऽइत्याहुः किमनन्तर वेदियज्ञ आज्यं यज्ञाद्यज्ञं निर्मिमाऽइति तस्माद
एव पुरुषे नेत्याह चतुर्थे तृतीये वा, वाशब्दोऽन तवेद्येवासादयेत् ।
लुप्त निर्दिष्टो द्रष्टव्यः । चतुर्थे संगच्छामहऽइति मनोः स्वदुहिता विवाहः ।
सौराष्ट्राणां व्यवहारः तृतीये संगच्छामहऽइति दाक्षिणा
त्यानां ते हि मातुलदुहितृषु पितृष्वसूपुत्रेषु संगच्छन्ते । ताह मनुरुवाच कासीति । तव दुहितेति
हरिवामिभाष्यम् (१) तैबा.२।४।१।१,२।५।२।४. .
पुरुषसंनिधौ न स्त्रीणां भोजनम्
से यत्र देवानां पत्नीर्यजति । तत्पुरस्तात्तिरः (२) तैबा.३।३।३।५. (३) तैबा.३।३।४।५. (४) तैबा.३।१२।२।९. (५) तैबा.३।७।५।१०,११.
* तस्मात्समानादेव पुरुषादत्ता चाद्यश्च जायत उत हि (३) शबा.१।१।४।१३. (७) शबा.१।३।१।९.
तृतीये(५) पुरुष संगच्छामहे चतुर्थे संगच्छामह इति विदेयं (८) शबा.११३।१।१२,२।५।२।२९,५।२।१८, दीव्यमाना आसते जातीया अस्य स्म इति । . .. (९) .३।१।१३,५।२।१।८.
काण्वंशतपथबाक्षणम् (१०) शबा.१।३।१।२१. (११) शबा.१८११।९,१०. (१) शबा.१२८।३।६, (२) शना.१६९।२।१२...
व्य. का. १२७