________________
१००६
व्यवहारकाण्डम् 'तिस्रो देवीर्हविषा वर्धमानाः। इन्द्रं जुषाणा वृषणं । दशहोतारं पुरस्ताब्याख्याय । चतुर्होतारं दक्षिन पत्नीः । अच्छिन्नं तन्तुं पयसा सरस्वती। णतः । पञ्चहोतारं पश्चात् । षड्ढोतारमुत्तरतः । इडा देवी भारती विश्वमूर्तिः ।
सप्तहोतारमुपरिष्टात् । संभारैश्च पत्निभिश्च मुखेभूरिति महिषी । भुव इति वावाता। सुवरिति ऽलंकृत्य। आऽस्या) वनाज। ता५ होदीक्ष्योवाच । परिवृक्ती । एषां लोकानामभिजित्यै । उप मा वर्तस्वेति । त होवाच । भोगं तु म पत्नयोऽभ्यञ्जन्ति । श्रिया वा एतद्रूपम् । यत्प
आचक्ष्व । एतन्म आचक्ष्व । यत्ते पाणाविति । त्नयः । श्रियमेवास्मिन्तद्दधति ।
तस्या उ ह त्रीन्वेदान्प्रददौ । तस्माद् ह स्त्रियो सुभगाः स्त्रियः ।
भोगमैव हारयन्ते ।। चतुः शिखण्डा युवतिः सुपेशाः । घृतप्रतीका
दैवविवाहः । स्त्रीसंभोगः अन्ये गुणाश्च काम्यन्ते। .. भुवनस्य मध्ये । मम॒न्यमाना महते सौभगाय । सकूतिमिन्द्र सच्युतिम् । सच्युतिं जघनच्युमह्यं धुक्ष्व यजमानाय कामान् ।
| तिम् । कनात्काभां न आभर । प्रयप्स्यन्निव पतिप्रीतिकामना
सक्थ्यौ । यों कामयेत दुहितरं प्रिया स्यादिति । तां निष्टया- __वि न इन्द्र मृधो जहि । कनीखुनदिव सापयन् । यां दद्यात् । प्रियैव भवति । नैव तु पुनरागच्छति। अभि नः सुष्टुतिं नय । प्रजापतिः स्त्रियां यशः। यज्ञे पत्न्या जारो निर्देष्टव्यः
मुष्कयोरदधात्सपम्। कामस्य तृप्तिमानन्दम् । पत्नी वाचयति । मेध्यामेवैनां करोति । अथो| तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दः । तप एवैनामुप नयति । यज्जार सन्तं न प्रब्रूयात्। मुष्कयोर्निहितः सपः । मृत्वेव कामस्य तृप्याणि । प्रियं ज्ञाति५ रुन्ध्यात् । असौ मे जार इति दक्षिणानां प्रतिग्रहे। निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति । मनसश्चित्तमाकूतिम् । वाचः सत्यमशीमहि । अपत्नीको यज्ञानह:
पशूना रूपमन्नस्य । यशः श्रीः श्रयतां मयि । अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः यथाऽहमस्या अतृपय स्त्रियै पुमान् । यथा स्त्री - प्रजायेरन् ।
तृप्यति पु-सि प्रिये प्रिया । एवं भंगस्य तृप्याणि । पतिवशीकरणम् ।
यज्ञस्य काम्यः प्रियः । ददामीत्यग्निर्वदति । तथेति प्रजापतिः सोम राजानमसृजत । तं त्रयो वेदा वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः अन्वमृज्यन्त । तान् हस्तेऽकुरुत । अथ ह सीता सत्यमोमिति । आपस्तत्सत्यमाभरन् । यशो यज्ञस्य सावित्री। सोम राजानं चकमे । श्रद्धामु स दक्षिणाम् । असौ मे कामः समृध्यताम् । चकमे। सा ह पितरं प्रजापतिमपससार । त प्रजापतिरित्यादिमन्त्रषट्कस्य कन्याप्रतिग्रहे. विनिहोवाच । नमस्ते अस्तु भगवः। उप त्वाऽयानि । प्र योगमाह बौधायन:- अर्थ यदि दक्षिणाभिः सह दत्ता । स्वा पद्ये। सोमं वै राजानं कामये। श्रद्धामु स काम- स्यान्नात्र वरान् प्रहिणुयात्ता प्रतिगृह्णीयात्प्रजापतिः स्त्रियां यत इति । तस्या उ ह स्थागरमलङ्कारं कल्पयित्वा। यश इत्येताभिः षड्भिरनुच्छन्दसम्” इति । आप
स्तम्बमतानुसारिणस्तु वध्वोः शिरसि तण्डुलप्रक्षेपे विनि(१) तैब्रा. २।६।८।३,४. (२) तैबा.३९।४।५.
योगमाहुः ।
।
तैब्रांसी. (३) तैब्रा.३।९।४१८. (४) तैबा.१।२।१।२७.:.
सुपत्नी (५) तैब्रा. ११५।२।३. (६) तैबा.१।६।५।२. ' अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् । सपत्ना वाचं (७) तैना.२।२।२।६,३।३।३।१. ..... (८) बा.२।३।१०।१-३.
(१) तैबा.२।४।६।४-७. (२) तैना.४६।१२