________________
स्त्रीपुंधर्माः
१००५ तस्मात्स्त्रियः पत्यापिच्छन्ते तस्मादु रुयनुरात्रं ।
जायानिरुक्तिः पत्याविच्छते।
___ अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यं इयं वै पुरतो दृश्यमानैवेन्द्रस्य प्रिया जाया सा पशवो विवाहाः । सखा ह जाया कृपणं ह दुहिता वावाता मध्यमजातीया । राज्ञां हि त्रिविधाः स्त्रियस्त- ज्योतिर्ह पुत्रः परमे व्योमन् । त्रोत्तमजातेर्महिषीति नाम । मध्यमजातेवातेति । पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् । अधमजातेः परिवृक्तिरिति । तस्याश्च वावातायाः प्रास- तस्यां पुनर्नवो भूत्वा दशमे मासि जायते । हेति नाम राजप्रियत्वात् । रात्री राजाभिप्रायं विचार- तज्जाया जाया भवति यदस्यां जायते पुनः । यितुं शक्यत्वात्परेयुः प्रातःकाले वो युष्माकं प्रत्युत्तरं आभूतिरेषा भूति/जमेतन्निधीयते । वक्तास्मि वक्ष्यामीति । यस्मादेवं तस्माल्लोकेऽपि प्रियाः । देवाश्चैतामृषयश्च तेजः समभरन्महत् । स्त्रियः सर्वमवगन्तव्यं वृत्तान्तं पत्याववंगन्तुमिच्छन्ते। देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः॥ यस्माद्विविक्तावसरे सर्वमवगन्तुं सुशकं तस्मादु तस्मा
सुपत्नी देव कारणात्प्रिया स्त्री, अनुरात्रं रात्रिसमये विविक्त- नितरां परिधानीयां शंसेत्तथा ह पत्न्यप्रच्यावेलायां पत्यौ सर्वमवगन्तुमिच्छते। ऐब्रासा. वुका भवत्यनुदायिततरां तथा ह पल्यनुद्धतमना 'सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा इव भवति । बाम।
पत्नीभोजनकाल: ! यशानर्हाः पत्न्यः। अनेकजायापतिरेकः । स्नुषाश्वशुरसंबन्भः
अन्तभाजो वै पत्न्यः। 'स्नुषा श्वशुरालजमाना निलीयमानैति । अयज्ञिया वै पत्न्यो बहिर्वेदि हि ताः। अप्रतिवादिनी पत्नी
आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यअप्रतिवादिनी हास्य गृहेषु पत्नी भवति । ध्यायत् । ताः समभवन् । तस्य रेतः पराऽपतत्। पल्याः स्वस्रपेक्षया श्रेष्ठयम्
तद्धिरण्यमभवत्। 'देवानां पत्नीः शंसत्यनूचीरनिं गृहपति इन्द्रियं वै सोमपीथः । इन्द्रियमेव सोमपीथम• तस्मादनूची पत्नी गार्हपत्यमास्ते।
वरुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यश्नुते । . तदाहू राका पूर्वा शंसेज्जाम्यै वै पूर्वपेयमिति। एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामक्रन् । तत्तन्नाऽऽदृत्यं देवानामेव पत्नीः पूर्वाः तस्मात्ते द्वे द्वे जाये अभ्याक्षत । य एवं वेद । शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति | अभि द्वितीयां जायामश्नुते । यदग्निर्गार्हपत्योऽग्निनैवाऽऽसु तद्गार्हपत्येन पत्नीषु पूर्वी दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य । यो वाऽऽगत: प्रत्यक्षाद्रेतो दधाति प्रजात्यै।
श्रीः स्यात् । अपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य । प्रजायते प्रजया पशुभिर्य एवं वेद । यो वा बुभूषेत् । तस्मात्समानोदर्या स्वसाऽन्योदर्यायै । जायाया इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु अनुजीविनी जीवति ।
जनयः सुपत्नीः । द्वारो देवीरभितो.विश्नयन्ताम। . अनेकजायापतिरेकः
सुवीरा वीरं प्रथमाना महोमिः । हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस
(१) ऐबा.३३३१. तस्य ह शतं जाया बभूवुः।
(२) शाबा.१५/४. (३) शाबा.१६।७.
(४) शाबा.२७४४. (५) तैना.१।१।३।८. - (१) ऐब्रा.१२।११. (२) ऐबा.१२।११. (३) ऐब्रा. (६) तैबा.१।३।१०।२,३. (७) तैबा.२।१८।१. · १२।१३, (४) ऐना.१३।१३. (५) ऐब्रा.३३१
(८) तैबा.२।६।८।२.