________________
१००४
व्यवहारकाण्डम् इयं नार्युप ब्रूते पूल्यान्यावपन्तिका। भवाति । यमस्य यो मनवते सुमन्त्वने तमध्य दीर्घायुरस्तु में पतिर्जीवाति शरदः शतम् ॥ पाह्यप्रयुच्छन् । इहेमाविन्द्र सं नुद चक्रवाकेव दम्पती।
कन्यादानम् । सवर्णाविवाहः। प्रजयैनौ स्वस्तको विश्वमायुर्व्यश्नुताम् ॥ स्रष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं यदासन्धामुपधाने यद् वोपवासने कृतम्। समेति । यमस्य माता पर्युह्यमाना महो जाया विवाहे कृत्यां यां चक्रुरामाने तां नि दध्मसि ॥ विवस्वतो ननाश ।। यद् दुष्कृतं यच्छमलं विवाहे वहतौ च यत् । अपागूहन्नमृतां मर्येभ्यः कृत्वा सवर्णामधुतत् संभलस्य कम्बले मृज्महे दुरितं वयम् ॥ विवस्वते। उताश्विनावभरद् यत् तदासीदजहादु संभले मलं सादयित्वा कम्बले दुरितं वयम् । द्वा मिथुना सरण्यूः ॥ अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥
___ अनुगमनम् कृत्रिमः कण्टकः शतदन य एषः।
इयं नारी पतिलोकं वृणाना नि पद्यत उप स्वा अपास्याः केश्यं मलमप शीर्षण्यं लिखात् ॥ मर्त्य प्रेतम् । धर्म पुराणमनुपालयन्ती तस्यै प्रजां अङ्गादङ्गाद् वयमस्या अप यक्ष्म नि दध्मसि। द्रविणं चेह धेहि ॥ तन्मा प्रापत् पृथिवीं मोत देवान दिवं मा
अनुगमन निषेधः प्रापदुर्वन्तरिक्षम् । अपो मा प्रापन्मलमेत इग्ने यमं उदीर्ध्व नार्यभि जीवलोकं गतासुमेतमुप शेष मा प्रापत् पितूंश्च सर्वान् ॥
| एहि । हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि सं बभूथ ।। पयसौषधीनाम् । सं त्वा नह्यामि प्रजया धनेन
भाया वस्त्रसंपत् सा संनद्धा सनुहि वाजमेमम् ॥
अनग्नंभावुका ह होतुश्च यजमानस्य च भार्या अमोहमस्मि सा त्वं सामाहमस्म्यक्त्वं द्यौरहं भवन्ति यत्रैवं. विद्वानेतया हविर्धानयोः पृथिवी त्वम्। ताविह संभवाव प्रजामा जनया- संपरिश्रितयोः परिदधाति ।
वहै। अनमंभावुका आच्छादनबाहुल्यसंपत्त्या नमत्वजनियन्ति नावग्रवः पुत्रियन्ति सुदानवः । रहिताः।
. ऐब्रासा. अरिष्टासू सचेवहि बृहते वाजसातये ॥ रानः वावाता जाया। रात्रौ जायाः पत्युराकूतं जानन्ति। ये पितरो वधूदर्शा इमं वहतुमागमन् । 'ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया ते अस्यै वध्व संपत्ल्यै प्रजावच्छर्म यच्छन्तु ॥ वावाता प्रासहा नामास्यामेवेच्छामहा इति तथेति येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं तस्यामैच्छन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति चेह दत्त्वा । तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥
(१) असं.३।३१।५,१८।१।५३; सं.१०।११ ति
तेनेदं (तीतीदं); नि.१२।११. प्रबुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शत
(२) असं.१८।२।३३; ऋसं.१०।१७।१ कृत्वा (कृत्वी) शारदाय । गृहान् गच्छ गृहपत्नी यथा सो दीर्घ
दधु (ददु); नि.१२।१०. त आयुः सविता कृणोतु ॥
(३) असं.१८।३।१; तैआ.६।१।३. सापिण्ड्यविवाहदोषः
(४) असं.१८।३।२; सं.१०।१८।८; तैआ.६।१।३; दुमन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा आगृ.४।२।१८; शाश्रौ.१६।१३।१३; वैसू.३८।३; कौसू.
८०४५, ऋग्वि.३।८।४. (१) असं.१८।१।३४; ऋसं.१०।१२।६.
(५) ऐबा.५।३. (६) ऐबा.१२।११.
मम्॥