________________
स्त्रीपुंधर्माः सूर्य च । तास्ते जनित्रमभि ताः परेहि नमस्ते ' यत्। निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या गन्धर्वर्तुना कृणोमि ॥ .. सजामि ॥
नमो गन्धर्वस्व नमसे नमो भामाय चक्षुषे च यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य कृण्मः। विश्वावसो ब्रह्मणा ते नमोभि जाया पाशाः । व्यूद्धयो या असमृद्धयो या अस्मिन् ता अप्सरसः परेहि ॥
स्थाणावधि सादयामि ॥ राया वयं सुमनसः स्यामोदितो गन्धर्वमावी. या मे प्रियतमा तनूः सा मे विभाय वाससः । वृताम | अगन्त्स देवः परमं सधस्थमगन्म यत्र तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं प्रतिरन्त आयुः ।।
रिषाम ।। सं पितरावृत्विये सृजेथां माता पिता च रेतसो
ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः। भवाथः । मर्य: इव योषामधिरोहयैनां प्रजां
वासो यत् पत्नीभिरुतं तन्नः स्योनमुप स्पृशात् ॥ कृण्वाथामिह पुष्यतं रयिम् ॥ .
उशती: कन्यला इमाः पितृलोकात् पतिं यतीः । आ रोहोरुमुप धत्स्व हस्तं परि प्वजस्व जायां
अव दीक्षाममृक्षत स्वाहा ॥ सुमनस्यमानः । प्रजां कृण्वाथामिह मोदमानौ
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । दीघ वामायुः सविता कृणोतु ॥
वर्ची गोषु प्रविष्ट यत् तेनेमां सं सृजामसि ।। आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समन
बृहस्पतिना०। क्त्वर्यमा । अदुर्मङ्गली पतिलोकमा बिशेमं शं
तेजो गोषु प्रविष्टं यत् तेन ॥ नो भव द्विपदे शं चतुष्पदे ॥ देवैर्दत्तं मनुना साकमेतद् वाधूयं वासो वध्वश्च
बृहस्पतिना०। वस्त्रम् । यो ब्रह्मणे चिकितुषे ददाति स इद्
भगो गोषु प्रविष्टो यस्तेन ॥ रक्षांसि तल्पानि हन्ति ।।
बृहस्पतिना। यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च ।
यशो गोषु प्रविष्टं यत् तेन०॥ वस्त्रम् । युवं ब्रह्मणेनुमन्यमानौ बृहस्पते साकमि
बृहस्पतिना०। न्द्रश्च दत्तम् ॥
पयो गोषु प्रविष्टं यत् तेन०॥ स्योनाधोनेरधि बुध्यमानौ हसामुदौ महसा
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । मोदमानौ । सुगू सुपुत्रौ सुगृही तराथो जीवावुः | रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥ षसो विभातीः ॥
यदीमे केशिनो जना गृहे ते समनतिषू रोदेन नवं वसानः सुरभिः सुवासा उदागां जीव उषसो कृण्वन्तोघम् । अग्निष्वा तस्मादेनसः सविता च प्र विभातीः । आण्डात् पतत्रीवामुक्षि विश्वस्मादेन- मनताम सस्परि॥
यदीयं दुहिता तव विकेश्यरुदद् गृहे रोदेन शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।।
. कृण्वत्यघम् । अग्निष्वा०॥ आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः॥ सूर्यायै देवेभ्यो मित्राय वरुणाय च । । ।
यजामयो यावतयो गृहे ते समर्तिपू रोदेन ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥ कृण्वतीरघम् । अग्निष्ठा० ॥ य ऋते चिदभिश्रिष: पुरा जत्रुभ्य आतृदः। यत् ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिसंधाता संधिं मघवा पुरूवसुनिष्कर्ता विद्युतं पुनः॥ रवं कृतम् । अग्निवा तस्मादेनसः सविता च प्र. अपास्मत् तम उच्छतु नीलं पिशङ्गमुत लोहितं मुञ्चताम् ॥ .. .