________________
व्यवहारकाण्डम् सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं स्वाद् गृहात् । शून्यैषी निर्ऋते याजगन्धोत्तिष्ठाराते वचस्यम् । सुगं तीर्थ सुप्रपाणं शुभस्पती स्थाणुं प्रपत मेह रंस्थाः।। :: . पथिष्ठामप दुर्मतिं हतम् ॥
यदा गार्हपत्यमसपर्यैत् पूर्वमग्निं वधूरियम् । या ओषधयो या नद्यो यानि क्षेत्राणि या वना । अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥ तास्त्वा वधु प्रजावती पत्ये रक्षन्तु रक्षसः ।।
शर्म वर्मतदा हरास्यै नार्या उपस्तरे। एम पन्थामरुक्षाम सुंगं स्वस्तिवाहनम् ।
सिनीवालि म जायतां भगस्य सुमताक्मत् ।। यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वस ।। यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । इदं सु मे नरः शृणुत ययाशिषा दम्पती वामम- तदा रोहतु सप्रजा या कन्या बिन्दते पतिम् ।। श्रुतः। ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु 'उप स्तृणीहि बल्बजमधि चर्मणि रोहिते। येधि तस्थुः । स्योनास्ते अस्य वध भवन्तु मा तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥ हिंसिषुर्वहतुमुह्यमानम् ।।
आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांक ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जना५ अनु। सि सर्वा । इह प्रजां जनय पत्ये अस्मै सज्यैष्ठयो पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः॥ भवत् पुत्रस्त एषः ॥ मा विदन परिपन्थिनो य आसीदन्ति दम्पती। वि तिष्ठन्ता मातुरस्या उपस्थान्न
| वि तिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥ जायमानाः । सुमङ्गल्युप सीदेममग्निं संपत्नी
सं काशयामि वहतं ब्रह्मणा गृहैरपोरेण चक्षषा प्रति भूषेह देवान् ॥ मित्रियेण । पर्याणद्धं विश्वरूपं यदस्ति स्योन सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय पतिभ्यः सविता तत् कृणोतु ॥
शम्भूः । स्योना श्वश्वै प्र गृहान विशेमान् ॥ शिवा नारीयमस्तमागनिमं धाता लोकमस्यै
स्योना भव श्वशरेभ्यः स्योना पत्ये गृहेभ्यः। दिदेश । तामर्यमा भगो अश्विनोभा प्रजापतिः
स्योनास्यै सर्वस्यै विशे स्योना पुष्ठायैषां भव ।। प्रजया वर्धयन्तु ।
समङ्गलीरियं वधूरिमा समेत पश्यत । आत्मन्वत्युवरा नारीयमागन् तस्यां नरो वपत
सौभाग्यमस्यै दत्त्वा दौर्भाग्यैविपरेतन । ।
या दर्हार्दो यवतयो याश्चेह जरतीरपि । बीजमस्याम् । सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥
वक़ न्वस्यै सं दत्ताथास्तं विपरेतन ।।
रुक्मप्रस्तरणं वयं विश्वा रूपाणि बिभ्रतम् । प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति । सिनीवालि प्रजायतां भगस्य सुमतावसत् ॥
आरोहत् सूर्या सावित्री बृहतें सौभगाय कम् ॥
आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये उद् व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
अस्मै। इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरपा मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥
उषसः प्रति जागरासि ॥ अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा
देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तस्वस्त गृहेभ्यः । वीरसूर्देवृकामा सं त्वयैधिषीमहि |
विषामहि नूभिः । सूर्येव नारि विश्वरूपा महित्वा प्रजावती सुमनस्यमाना ॥
पत्या सं भवेह ॥ अदेवृघ्न्यपतिनीहधि शिवा पशुभ्यः सुयमा उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा । जामिसुवर्चाः । प्रजावती वीरसूर्देवृकामा स्योनेममग्निं मिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य गार्हपत्यं सपर्य।
विद्धि ॥ उत्तिष्ठतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा
सततचा