________________
स्त्रीपुंधर्माः
-९९९ ब्राह्मण एव पतिर्न राजन्यो न वैश्यः। पाह्येनम् । स ग्राह्याः पाशान् वि चुत प्रजानन् तत् सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः॥ तुभ्यं देवा अनु जानन्तु विश्वे ॥ . पतिपत्नीसांमनस्यम् ।
उन्मुश्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता अव ज्यामिव धन्वनो मन्यु तनोमि ते हृदः। येभिरासन् । स ग्राह्याः पाशान् वि चूत प्रजानन् यथा संमनसौ भूत्वा सखायाविव सचावहै ॥ पितापुत्रौ मातरं मुश्च सर्वान् ॥ सखायाविव सचावहा अव मन्यु तनोमि ते। येभिः पाशैः परिवित्तो विबद्धोङ्गेअङ्ग आर्पित अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥ । उत्सितश्च । वि ते मुच्यन्तां विमुचो हि सन्ति अभि तिष्ठामि ते मन्युं पाया प्रपदेन च। भ्रूणन्नि पूषन् दुरितानि मृक्ष्व ।। यथावशो न वादिषो मम चित्तमुपायसि ॥ 'त्रिते देवा अमृजतैतदेनस्त्रित एनन्मनुष्येषु . पतिव्रता
ममृजे । ततो यदि त्वा ग्राहिरानशे तां ते देवा इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥ ब्रह्मणा नाशयन्तु ॥
इतः अस्मात् प्रयोगात् ताः गण्डमालाः। वाका मेरीची—मान् प्रविशानु पाप्मन्नुदारान् गच्छोत वचनीयदोषाः अपचितामिव पूजितां पतिव्रतां स्त्रियं वा नीहारान् । नदीनां फेनाँ अनु तान् वि नश्य प्राप्य यथा पराहता नश्यन्ति तथेत्यर्थः। असा. भ्रूणधिन पूषन् दुरितानि मृक्ष्व ॥ पतिपत्नीशुभकामना.
द्वादशधा निहितं त्रितस्यापमृष्ठं मनुष्यैनसानि । तेन भूतेन हविषायमा प्यायतां पुनः । ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा १ जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ।।
नाशयन्तु ।। अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
कुटुम्बसांमनस्यम् । । रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥ .. मातुर्यदेन इषितं न आगन् यद् वा पितापराद्धो त्वष्टा जायामजनयत् त्वष्टास्यै त्वां पतिम् ।
- जिहीडे॥ । त्वष्टा सहस्रमायूंषि दीर्घमायुः कृणोतु वाम् ॥ यदीदं मातुर्यदि वा पितुर्नः परि भ्रातुः पुत्राच्चे. . . ! जानाकामस्य जायाप्रार्थना ... तस एन आगन् । यावन्तो अस्मान् पितरः सचन्ते
आगच्छत आगत्तस्य नाम गृहाम्यायतः। तषा सवषा शिवा अस्तु मन्युः॥ इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥
... दैवविवाह : -:येन सूर्या सावित्रीमश्विनोहतुः पथा। ..
शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु तेन मामब्रवीद भगो जायामा वहतादिति ॥ प्रपृथक् सादयामि । यत्कॉम इदमभिषिञ्चामि यस्तेङ्कुशो वसुदानो बृहन्निन्द्र हिरण्यया। वोहमिन्द्रो मरुत्वान्त्स ददातु तन्मे ॥ तेना जनीयते जायां मह्यं धेहि शचीपते ॥ .
-: स्नुषाश्वशुरसंबन्धा
. ३.. .. परिवित्तिदोषः : ..
ये सूर्यात् परि सर्पन्ति लुषेष श्वशुरादधि ।।
. . . स्त्रीपुनर्विवाहलिङ्गम् मा ज्येष्ठं वधीदयमानः एषां मूलबईणात् परि
।
या पूर्व पति वित्त्वाथाम्यं विन्दतेपरम्। (१) असं. ६।४२११; आपगृ.८।२३।३; वैसू.१२॥१३ :
पञ्चोदनं च तावजं ददातो न वि योषतः।। कौसू.३६१२८हिगृ.१।१५३ ज्यामिव यामिव). ) (१) असं.६।११३१; तैबा.३७१२५: ।
(२) असं.६।४।२३ (१): असं.६।२५११५३३ (२) असं.६।११।२-३. (३) असं.६।११६२.३. ... (४) असं०६।०८१९-आपगृ.२।६।१०....:.: (४) अर्स:३।१२२१५:११११७,२७. . (५) असं.६।८ २११.३. (६) असं.१।११२११.३.1 (4) असं:८।६।२४. (६) असं.९५।२७.३०."
व्य. का. १२६