SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ९९८ व्यवहारकाण्डम् बभूव । एवा भगस्य जुष्टेयमस्तु नारी संप्रिया जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ।। पत्याविराधयन्ती ॥ मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा । भगस्य नावमा रोह पूर्णामतुपदस्वतीम् । सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया। तयोपप्रतारय यो वरः प्रतिकाम्यः ।। येन देवा न वियन्ति नो च विद्विषते मिथः । पत्युः पत्न्यनुकूलत्वं प्रार्थ्यते तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥ आ क्रन्दय धनपते वरमामनसं कृणु। ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सर्व प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥ सराधुश्चरन्तः । अन्यो अन्यस्मै वल्गु वदन्त इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः । एत सध्रीचीनान् वः संमनसस्कृणोमि ।। एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे । समानी प्रपा सह वोन्नभागः समाने योक्त्रे आ ते नयतु सविता नयतु पतियः प्रतिकाम्यः। सहे वो यनज्मि । सम्यञ्चोग्निं सपर्यतारा नाभित्वमस्यै घेह्योषधे ॥ मिवाभितः॥ जायाः पुत्राः सुमनसो भवन्तु । सध्रीचीनान् वः संमनसस्कृणोम्येकष्टीन्त्संवजायानां पतिनिष्ठा ननेन सर्वान् । देवा इवामृतं रक्षमाणाः सायंप्रातः इंहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व सौमनसो वो अस्तु । आजत् । अस्मै कामायोप कामिनीविश्वे वो देवा संभोगकाले सर्वस्वापनम् उपसंयन्तु ।। सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् । । ___ स्त्रीवशीकरणम् तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥ उत्तुदस्त्वोत् तुदतु मा धृथाः शयने स्वे। -- न भूमिं वातो अति वाति नाति पश्यति कश्चन । इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि । स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ।। आधीपर्णो कामशल्यामिधू संकल्पकुल्मलाम् । प्रोष्ठेशयास्तल्पेशया नार्या वह्यशीवरीः । ता सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि । स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि । या प्लीहानं शोषयति कामस्येषुः सुसंनता। एजदेजदजग्रभं चक्षुः प्राणमंजग्रभम् । प्राचीनपक्षा व्योषा तया विध्यामित्वा हृदि । अङ्गान्यजग्रभं सर्वा रात्रीणामतिशवरे ॥ -- शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा। य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति । मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥ तेषां सं दध्मो अक्षीणि यथेदं हये तथा ।।। आजामि त्वाजन्या परि मातुरथो पितुः। . स्वप्तु माता स्वप्तु पिता स्वप्तु'श्वा स्वप्तु विश्पतिः। यथा मम क्रतावसो मम चित्तमुपायसि ।।.. स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ।। व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् । स्वप्न स्वप्नाभिकरणेन सर्व नि वापया जनम् । अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे । ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र कुटुम्बसांमनस्यम् इवारिष्टो अक्षितः॥ सेहृदयं सांमनस्यमविद्वेषं कृणोमि वः। . ___एकस्या अनेकपतयः । ब्रह्मपल्या एक एव पतिः । अन्यो अन्यमभि हर्यत वत्स जातमिवान्या ॥ उत यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः। अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। । ब्रह्मा चेद्धस्तमग्रहीत् स एव पतिरेकधा ।। (१) असं.२०३६।६.८. (२) असं.३।४।३. (१) असं.४/५/१-५; सं.७५५।७.. (३) असं.३।८।४:१४।१।३२. (४) असं.३।२५।१-६. (२) असं.४।५।६-७; सं.७।५५/५,. .. (५) असं.३।३०।१-७.. . (३) असं.५।१७।८-९.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy