________________
स्त्रीमुंधर्माः
९९७
आञ्जनस्य मदुधस्य कुष्ठस्य नलदस्य च ।
अभि त्वा मनुजातेन दयामि मम वाससा। तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥ यथासो मम केवलो नान्यासां कीर्तयाश्चन ॥ रंथजितां राथजितेयीनामप्सरसामयं स्मरः ।। इंदं खनामि भेषजं मांपश्यमभिरोरुदम् । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥ परायतो निवर्तनमावतः प्रतिनन्दनम् ।। असौ मे स्मरतादिति प्रियो मे स्मरतादिति । येना निचक्र आसुरीन्द्र देवेभ्यस्परि । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ।। तेना नि कुर्वे त्वामहं यथा तेसानि सुप्रिया ।। यथा मम स्मरादसौ नामुष्या कदाचन । प्रतीची सोममसि प्रतीच्युत सूर्यम् । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु॥ प्रतीची विश्वान देवान तां त्वाच्छाबदामसि ।। 'नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । अहं वदामि नेत् त्वं सभायामह त्वं वद ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ।। ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ।। अनुमतेन्विदं मन्यस्वाकूते समिदं नमः ।। यदि वासि तिरोजनं यदि वा नद्यस्तिरः । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ।। इयं ह मह्यं त्वामोषधिद्धेव न्यानयत् ।। यद् धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।
पतिपत्नीामन्युनाशयत्नः ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥ त्वाष्ट्रेणाहं वयसा वि त ईर्ष्याममीमदम् । यं देवाः स्मरमसिञ्चन्नप्स्वन्तः शोशुचानं अथो ओ मन्युष्टे पते तमु ते शमयामसि । सहाध्या । सं ते तपामि वरुणस्य धर्मणा ।। ईाया ध्राजिं प्रथमां प्रथमस्या उतापराम् । यं विश्वे देवाः स्मर०॥
अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ।। यमिन्द्राणी स्मर ०॥
यथा भूमिप॑तमना मृतान्मृतमनस्तरा । यमिन्द्रानी स्मर ॥
यथोत मम॒षो मन एवेर्योम॑तं मनः ।। यं मित्रावरुणौ स्मर ॥
अदो यत् ते हृदि श्रितं मनस्कं पतयिष्णुकम् । न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
ततस्त ईर्ष्या मुञ्चामि निरूष्माणं दृतेरिव ।। .शतं तव प्रतानास्त्रयस्त्रिंशन्नितानाः ।
अग्नेरिवास्य दहतो दावस्य दहतः पृथक् । तया सहस्रपा हृदयं शोषयामि ते ॥
एतामेतस्येामुद्राग्निमिव शमय ॥ शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
नवपल्याः सुभगत्वं पत्यनुकूलत्वं च प्रायते अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥ आ नो अग्ने सुमतिं संभलो गमेदिमा कुमारी संवननी समुष्पला बभ्रु कल्याणि सं नुद। सह नो भगेन । जुष्टा वरेषु समनेषु वल्गुरोषं अमं च मां च सं नुद समानं हृदयं कृधि ॥ पत्या सौभगमस्त्वस्यै ।। यथोदकमपपुषोपशुष्यत्यास्यम् ।
सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम् । एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ।। धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ।। यथा नकुलो विच्छिद्य संदधात्यहिं पुनः ।
इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा एवा कामस्य विच्छिन्नं सं धेहि विर्यावति ।। सुभगां कृणोति । सुवाना पुत्रान् महिषी भवाति अक्ष्यौ नी मधुसंकाशे अनीकं नौ समञ्जनम् । गत्वा पतिं सभगा वि राजत ॥ अन्तः कृणुष्व मां हृदि मन इन्नौ सहासति ॥
यथाखरो मघवंश्वारुरेष प्रियो मृगाणां सुषदा (१) असं.६।१३०१-३. (२) असं.६।१३११-३.
(१) असं.७।३८११. (२) असं.७३९।१-५. (३) असं.६।१३२।१-५. (४) असं.६।१३९।१-५. (३) असं.७।७८।३. (४) असं.६।१८।१-३ . (५) असं.७३ ७१.
(५) असं.७।४८1. (६) असं.२०३६।१-५.