SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीधर्माः ९९३ . तैसा. यत्पापीयानभवत्तत्पापयक्ष्मस्य यज्जायाभ्याम- गन्नूतनविवाहवती वधूर्जनित्री, उत्तरोत्तरप्रजोत्पादिका विन्दत्तज्जायेन्यस्य य एवमेतेषां यक्ष्माणां जन्म यथा जजान जाता तद्वदियमपि व्युष्टिरुत्तरोत्तरप्रभातवेद नैनमेते यक्ष्मा विन्दन्ति । , निष्पादिकेत्यर्थः । त्रयस्त्रिसंख्याका महिमानो महिमोअर्धमासस्य शुक्लपक्षस्य रात्रय एको वर्गः, कृष्ण- पेता अग्निसूर्यचन्द्ररूपा देवा एनां व्युष्टिं सचन्ते समपक्षस्य रात्रयः परो वर्गस्ते अमावास्यापौर्णमास्यावेनं वयन्ति । देवतात्रयप्रकाशकानुग्रहादस्याः प्रभातरूपसोममभिसमन तामाभिमुख्येन संभोगाय गृहीतवत्यौ। त्वमित्यर्थः । तैसा. बलात्कारेण भुज्यमानं तं सोममतिव्यवायेन क्षयव्याधिः अनेकजायापतिरेकः प्राप्तवान् । छन्दस्वती उषसा पेपिशाने समानं योनिमनुसंसुपत्नी चरन्ती। सूर्यपत्नी वि चरतः प्रजानती केतुं या सुपाणिः स्वङ्गुरिः सुषमा बहुसूवरी। कृण्वाने अजरे भूरिरेतसा ।। तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन ॥ द्वे ह्यषसावेका सृष्टिकालीना प्रथमेति पूर्वमन्त्रोक्ता। शोभनौ पाणी यस्याः सा सुपाणिः । शोभना अङ्गु- अपरा प्रतिदिनसंचारिणी । साऽप्यस्यां चरति प्रविष्टेति लयो यस्याः-सा खङ्गुरिः। सुषूमा सुत्रु प्रसवित्री। पूर्वमन्त्रोक्ता । एवं सत्युषसा विचरतो द्वे अप्युषसौ बहुसूवरी बहूनां यशानां सवित्री । ईदृशी या सिनी- | विविधं चरतः । कीदृश्यावुषसौ, छन्दस्वती छन्दोयुक्तवाली तस्यै विश्पत्नियै विशां पालयिन्यै सिनीवाल्यै | मन्त्रैः स्तूयमानतया छन्दस्वत्यौ, पेपिशाने भृशं प्रकाशहविजुहोतन हे ऋत्विग्यजमाना जुहुत। तैसा. यन्त्यौ, समानं योनिमनु संचरन्ती, उभयोः कालवि'सिनीवाली सुकपदों सुकुरीरा स्वौपशा। शेषत्वात् कालसामान्यमेव तयोयोंनिहेतुः। ते च सूर्यपत्नी सिनीवाली चन्द्रकलायुक्तामावास्याभिमानिनी देवता। सूर्यस्य जाये, प्रजानती वयं देवतारूपत्वेन प्रज्ञानवत्यौ, सुकपर्दा कपर्दोऽत्र स्त्रीणामुचितः केशबन्धविशेषः । केतुं कृण्वाने ज्ञानं कुर्वत्यौ प्रकाशप्रदानेन हि प्राणिनां शोभनः कपों यस्याः सा सुकपर्दा । सुकुरीरा स्त्रीभिः रूपज्ञानं जनयन्त्यौ, अजरे कदाचिदपि जरारहिते, शृङ्गारार्थ शिरसि धार्यमाणं कनकाभरणं कुरीरः भूरिरेतसा प्रभूतरेतस्के बहुव्यापारकारणभूते इत्यर्थः । 'शोभनः कुरीरो यस्याः सा सुकुरीरा सुमुकुटा । स्वौपशा तैसा. सम्यक् उपशेते शयनं कुरुते यैरवयवविशेषैस्ते सर्वे. तं पत्नीभिरनु गच्छेम देवाः पुत्रातृभिरुत वा ऽप्युपशाः तेषां समूह औपशः शोभन: शयनविदग्धो हिरण्यैः। विलासचतुर औपशोऽवयवसमूहो यस्याः सा । - हे देवा ऋत्विजः सर्वे वयं पत्न्यादिभिः सर्वैर्मनुष्यैरुत शुम. वा हिरण्यैर्हिरण्यादिभिः सर्वैः साधनद्रव्यैश्च सहितास्तनवगजनित्री त्रय एनां महिमानः मग्निमनुगच्छेमानुगताः सन्तः फलं प्राप्स्याम इत्याशयः। सचन्ते । तैसा. वधूर्जजान नवगजनित्री, नवं वरं गच्छतीति नव (१) तैसं.४३६११२१, कासं.३९।१० उषसा (उपसौं) (१) तैसं.३।१।११।४; मैसं.४।१२।६. रन्ती (रेते) केतुं कृण्वाने (केतुमती); मैसं.२।१३।१० रेतसा (२) तैसं.४।१५/३; मैसं.२०७५, कासं.१६५; शुमा. (रेतसौ) शेष कासंवत् ; असं.८।९।१२ छन्दस्वती (छन्दः ११।५६; शबा.६।५।१।१०. पक्षे) रन्ती (रेते) वि (सं) केतुं कृण्वाने (केतुमती); आपगृ. (३) तैसं.४।३।११।१ कासं.३९।१० वधूर्जजान (वधू- ८।२२।५. मिमाय); मैसं.२।१३।१० कासंवत् ; असं.३।१०।४,८।९।११ (२) तैसं.४।७।१३।३; कासं.१८१८) मैसं.२।१२।४; वधूर्जजान (वर्जिगाय); शागृ.३।१२।३. । शुमा.१५।५० शबा.८।६।३।१९.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy