________________
९९४
व्यवहारकाण्डम्
जाया गृहपत्नी
पत्नी पुरुषार्धम् यथा जायामानीय गृहेषु निषादयति तागेव अ? वा एष आत्मनो यत्पत्नी।
तत् । पत्नी हि सर्वस्य मित्रम् । स्त्रीसंगनिषेधः
अनेकजायापतिरेकः नाग्निं चित्वा रामामुपेयादयोनौ रेतो धास्या- | एंको बहीर्जाया विन्दते । मीति न द्वितीयं चित्वाऽन्यस्य स्त्रियमुपेयान्न यदेकस्मिन्यूपे द्वे रशने परिव्ययति तस्मादेको तृतीयं चित्वा काश्चनोपेयाद्रेतो वा एतन्नि धत्ते द्वे जाये विन्दते यत्नैका रशनां द्वयो!पयोः यदानिं चिनते यदपेयादेतसा व्यध्येत। परिव्ययति तस्मान्नैका द्वौ पती विन्दते। रामां नोपेयात् । स्वकीयासु भार्यासु मध्ये रमणीये.
कन्यादानम् यमिति मत्वा कामुको न प्रवर्तेत । पुत्रार्थ तस्यामीप्सि- छन्दा स्येव तद्वि वाहयति प्र वस्यसो विवाहतानुशा । अयोनौ पुत्रोत्पत्त्यनुपयुक्तायां वृथैव रेतः स्थाप-माप्नोति य एवं वेदाथो देवताभ्य एव यज्ञे यिष्यामीति तन्मा भूदित्यनुपगमनम् । द्वितीयचयनानु- संविदं दधाति तस्मादिदमन्योऽन्यस्मै ददाति । ष्ठायी सार्ववर्णिकविवाहोपेतोऽन्यस्य वर्णान्तरस्य दुहितरं यः पुमानेवमैन्द्रवायवाग्रत्वादीनां विवाहं जानाति नोपेयात् । सवर्णायामीप्सितस्यानुशा । तृतीयचयनानु- स तेन वेदनेन छन्दोदेवतानामेव विवाहं कृतवान् ष्ठायी सवर्णामसवर्णा रमणीयां पुत्रार्थिनी वा कामपि भवति । खयं च धनिकतमात्कुलाद्विवाहं प्राप्नोति । नोपेयात् ।
तैसा. | अपि च यज्ञानुष्ठानकाले देवताविषयमभिज्ञानं दधाति अथो खल्वाहुरप्रजस्यं तद्यन्नोपेयादिति यद्रेत:- धारयति । यस्मादेवं छन्दसां विवाहः प्रवृत्तस्तमाल्लोकेऽसिचावुपदधाति ते एव यजमानस्य रेतो बिभृत- | पीदं कन्यकारूपमपत्यमन्यः पिताऽन्यस्मै जामात्रे स्तस्मादुपेयाद्रेतसोऽस्कन्दाय ।
ददाति।
तैसा. तमिममगमनपक्षं दूषयित्वा सर्वत्र गमनमभ्यनुजा
स्त्रीपुरुषसंयोगः नाति-अथो इति । अभिज्ञाः खल्वेवमाहुः-अनुपगम- माता च ते पिता च तेऽनं वृक्षस्य रोहतः । नमप्रजस्यं प्रजोत्पादनहेतुर्न भवति । न चोपगमने रेतो- वृक्षस्य पर्यङ्कस्य उपरितनं भागं रोहतः मैथुनार्थम् । हानिः शङ्कनीया । विराड्ज्योतिरित्यादिमन्त्राभ्यां रेत:
शुउ. सिचाविष्टके अनेनोपहिते। तस्मात्ते एवास्य यजमानस्य
सुपत्नी रेतः पालयतः । अतो रेतसो विनाशाभावाय प्रजो- अदितिरिव त्वा सुपुत्रोपनिषदेयमिन्द्राणीत्पत्त्यर्थमुपेयात्।
' वाऽविधवा। ___ हीनवयस्या विवाहः
स्त्रीणां सुरापानम् न्यूनाद्धि प्रजा असृजत ।
सुरा वाव सा ततो राजन्यमसृजत तस्मास्त्रियाः प्रियः
(१) तैसं.६।१०८१५. (२) तैसं.६।२।९।२. गोयन्त५ स्त्रियः कामयन्ते कामुका एन५ स्त्रियो (३) तैसं ६।५।१।४. (४) तैसं.६।६।४।३. भवन्ति य एवं वेदाथो य एवं विद्वानपि जन्येषु (५) तैसं.७।२।८।७. भवति तेभ्य एव ददति ।
(६) तैसं.७।४।१९।३, कासं.४८ मैसं.३।१२।१
शुमा.२३।२४, शबा.१३।२।९।७ तैबा.३।९।७४, (१) तैसं.५।३।७।२. (२) तैसं.५।६।८।३-४. आश्रौ.१०।६।१०: शाश्री.१६।४।१. (३) तैसं.५।६।८।४. (४) तैसं.६।१।२।७.
(७) कासं.१।१०. (५) तैसं.६।१।६।६.
(८) कासं.१२।१२, मैसं.२।४।२.
तैसा.