________________
स्त्रीपुंधर्माः -
९९१
हे पते ते तव सहमानां सपल्या अभिभवित्रीमिमामो- | सुप्रजसस्त्वा बय५ सुपत्नीरुप सेदिम । षधिमुपाधाम् । शिरस उपाधानं करोमि। सहीयसाभि- अमे सपत्नदम्भनमदब्धासो अदाभ्यम् ।। भवितृतरेण तेनोपधानेन त्वामभ्यधाम् । अभितो __ हेऽने वयं त्वामुपसीदामः । कीदृश्यो वयं सुप्रजसः धारयामि । ते तव भर्तुर्मनो मामनुलक्ष्य प्रधावतु । प्रक- शोभनप्रजोपेताः। शोभनः प्रतिर्यासां ताः सुपल्यः। त्वर्षेण शीघ्र गच्छतु । तत्र निदर्शनद्वयमुच्यते। गौरिव यथा त्प्रसादाददब्धासः केनाप्यतिरस्कृताः। कीदृशं त्वां सपत्नगौर्वसं शीघं गच्छति यथा निम्नेन मार्गेण वारिव वारुदकं दम्भनं वैरिविनाशिनमदाभ्यं केनाप्यतिरस्कार्यम् । तैसा. यथा स्वभावतो गच्छति तद्वत । अनेन निदर्शनद्वयेनौ- इमं वि ष्यामि वरुणस्य पाशं यमबध्नीत सविता त्सुक्यातिशयः स्वाभाविकत्वं च प्रतिपाद्यते। ऋसा. सुकेतः। धातुश्च योनौ सुकृतस्य लोके स्योनं
भ्रातुः पतित्वं जारत्वं
वामे सह पत्या करोमि ॥ यस्त्वा भ्राता-पतिर्भूत्वा जारो भूत्वा निपद्यते। विष्यामि विमुञ्चामि । सुकेतः सुज्ञानः । सवित्रा प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥ बद्धेऽस्मिन्योक्त्ररूपे वरुणपाशे विमुक्ते सति 'धातु
हे योषित यो राक्षसो भ्राता भ्रातरूपो भूत्वा पति- ब्रह्मणो योनौ स्थानेऽनुष्ठितस्य कर्मणः फलभूते लोके भर्तृरूपो वा भूत्वा त्वां निपद्यते अभिगच्छति । पत्या सह मे सुख करोमि।
तैसा. अथवा जार उपपतिरूपो वा भूत्वाभिगच्छति । एवंभूतो समायुषा सं प्रजया समग्ने वर्चसा पुनः । । यो राक्षसादिस्ते तव प्रजां जिघांसति हन्तुमिच्छति। सं पत्नी पत्याहं गच्छे समात्मा तनुवा मम ।। स्पष्टमन्यत् ।
ऋसा.
हेऽनेऽहमायुषा संगच्छे, प्रजया संगच्छे, पातिव्रत्यएकया द्वयोर्विवाह:
लक्षणेन वर्चसा संगच्छे । अनेन पत्या पुनः पुनः पत्नी . विभिा चरत एकया सह प्र प्रवासेव वसतः। भूत्वा संगच्छे वियोगः कदाचिदपि मा भूदित्यर्थः ।
: एकया सहेति लिङ्गादश्विनावभिधीयते। द्वाद्वौ द्वित्व- मम शरीरेण जीवात्मा चिरं संगच्छताम् । तैसा. संख्योपेतावश्विनौ विभिः । गमनसाधनैरश्वैश्चरतः।।
भ्रातृभगिनीविवाहलिङ्गम् संचरेते । किं चेमावश्विनावेकया सूर्याख्यया ताभ्यां एष ते रुद्र भागः सह स्वस्राऽम्बिकया तं जुषस्व । स्वयंवृतया स्त्रिया सह प्र वसतः । प्रवास सर्वत्र गमनं
___अम्बिकया पार्वत्या ।
तैसा. कुरुतः । प्रवासे दृष्टान्तः । प्रवासेव । यथा प्रवासिनौ
राशो भार्याद्वयम् द्वौ पुरुषावेकया स्त्रिया सह प्रवसतस्तद्वत् । ऋसा.
आदित्यं चरुं महिष्यै गृहे। सुपत्नी । पतिपत्नीसंबन्धः ।
नैर्ऋतं चरुं परिवृक्त्यै गृहे। . आशासाना सौमनसं प्रजा सौभाग्यं तनूम् ।
(१) तैसं.१।१।१०।१:३।३।६।१७ . तैवा.३३३३५ अग्नेरनुव्रता भूत्वा सं नह्ये सुकृताय कम् ॥
आपश्री. २।५।८:११।१६।१०. - या पत्नी वहेरनुसारिणी भूत्वा सौमनस्याद्याशासाना
(२) तैसं.१११११०२:३।५।६।१ तैबा.३।३।१०।१;
माश्री.११३।५।१७ आपगृ.२।५।१२, मागृ.१।११।२०, वर्तते तामेतां शोभनकर्मणे सुखं यथा भवति तथा
आपश्री.३।१०।६:८1८।१४:१३।२०।१३. बन्नामि । -
तैसा.
(३) तैसं.१।१।१०।२; तैबा.३।३।१०।२; आपश्री. (१) ऋसं.१०।१६२१५, असं.२०।९६।१५ माश्री. ३१०८; माश्री.१।३।५।१८. २।१८।२.
(४) तैसं.१।८।६।१, कासं.९७:३६।१४ कसं. (१) सं.८।२९।८.
८।१० मैसं.१।१०।४:१।१०।२०, शुमा.३१५७; तैबा. (३) तैसं.१।१।१०।१; कासं.१६१०, असं.१४।१।४२ | १२६।१०।४; शबा.२।६।२।९-१०; आपश्री.८।१८।१: सैबा.३।३।३।२; वैसू.२।६; आपश्री.२।५।२; मात्रौ. | १२।२३।११; बृपास्मृ.९।११८. १२।५।१२; आपगृ.२।४१८कौसू.७६।७. . (५) तैसं.१०८।९।१; कासं.१५।४; मैसं.२।६।५.,
व्य. का. १२५