________________
९९०
व्यवहारकाण्डम्
। हविर्धानशकटस्योभे धुरावापिब्दमान आपिशब्द-' हे उत्तानपणे उत्तानान्यूर्ध्वमुखानि पर्णानि पत्राणि मानो वह्निर्ह विर्वाहकोऽनड़वान् योनावन्तरिव द्विजानि- यस्याः तादृशि हे सुभगे सौभाग्यहेतुभते हे देवजूते र्द्विजायः । तयोरन्तश्चरति।
ऋसा. देवेन स्रष्ट्रा प्रेरिते हे सहस्वत्यभिभवनवति ईदृशे हे पत्नी युद्धे सारथिः । पतित्यक्ता स्त्री। पाठे मे मम सपत्नी स्त्रियं पराधम । परागमय। धमति. परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव गतिकर्मा । पतिं च मे ममैव केवलमसाधारणं कुरु। ऋसा. सिञ्चन् । एषैष्या चिद्रथ्या जयेम सुमङ्गलं उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । सिनवदस्तु सातम् ।।
'अथा सपत्नी या ममाधरा साधराभ्यः ।। -अत्र मुद्गलानी सारथिः स्तूयते । एषा मुद्गलानी हे उत्तर उत्कृष्टतरे पाठे अहमुत्तरोत्कृष्टतरा भूयासम् । परिवृक्तेव । वृजी वर्जने । परित्यक्ता पत्या पत्या वियुक्ता उत्तराभ्यो लोके या उत्कृष्टतराः सन्ति ताभ्योऽप्यहयोषिदिव । सा यथा पतिविद्यम् । विद्यो वेद्यो लम्भनीयः। मुत्तरोत्कृष्टतरैव त्वत्प्रसादाद्भवेयम् । अथानन्तरं मम या पतिश्चासौ विद्यश्च । पतिविद्यमानशे तद्वत् पतिविद्यमा- सपत्नी साधराभ्यो निकृष्टाभ्योऽप्यधरा निकृष्टतरा भवतु । नट् | आनड्व्यासिकर्मा । तथा पतिसमीपं सारथित्वे
- ऋसा. नागत्य पीप्याना वर्धमाना भवति । किमिव । कूचक्रे- ने ह्यस्या नाम गृभ्णामि नो अस्मित्रमते जने। पोय सिञ्चन् । कुः पृथिवी। तस्याश्चक्रो वलयः कूचक्रः। परामेव परावतं सपत्नीं गमयामसि । । तेन वर्षणीयत्वेन निमित्तेन सिंचञ्जलं वर्षन् मेघ इव । अस्याः सपल्या नाम संज्ञामपि नहि गृभ्णामि । स यथान्तरिक्षे स्वरूपमात्रोऽपि वर्षणसमये महान्भवति नैव गृह्णामि । उच्चारयामि । नो खलु काचिदस्मिञ्जने तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः । सपल्याख्ये रमते । क्रीडति । अपि च तां सपत्नी परां तथैषैष्या। एषितव्यो गोसंघ एषः । तमिच्छतीत्येषैषी। परावतमेवातिशयेन दूरदेशमेव गमयामसि । प्रापयामः । ईदृश्या तया रथ्या सारथिभूतया जयेम शत्रुभिरपहृतं अतिशयेन भ; वियोजयाम. इत्यर्थः। ऋसा. गोसंघम् । तस्याः सातं दत्तं संभजनं वा सुमङ्गलं शोभन- अहमस्मि सहमानाथ त्वमसि सासहिः। मङ्गलवत् सिनवत् । सिनमन्नम् । तद्वच्चास्तु । गोरूपान्नवच्च उभे सहस्वती भूत्वी सपत्नी मे सहावहै । भवतु।
सा. हे ओषधि अहं त्वप्रसादात् सह मानास्मि । सपत्न्या सपत्नीद्वेषः
अभिभवित्री भवामि । अथापि च त्वमपि सासहिरसि । ईमा खनाम्योषधि वीरुधं बलवत्तमाम् । तस्या अभिभवित्री भयसि । आवामुभे अपि सहस्वती यया सपत्नीं बाधते यया संविंदते पतिम् । अभिभविन्यौ भूत्वी भत्वा मे मम सपत्नीं सहावहै । इमामोषधि पाठाख्यां वीरुधं लतारूपां बलवत्तमां अभिभवाम ।
ऋसा. स्वकार्यकरणेऽतिशयेन बलवती खनामि । उन्मूल- उप तेऽधां सहमानाममि त्वाधां सहीयसा। यामि । ययौषध्या सपत्नीम् । समान एकः पतिर्यस्याः मामनु प्र ते मनो वत्सं गौरिव धावतु पथा सा सपत्नी । तामेषा वधूर्बाधते हिनस्ति । यया च पतिं
वारिव धावतु।। भर्तारं संविंदते । सम्यगसाधारण्येन लभते । ऋसा.
(१) ऋसं.१०११४५।३; असं.३११८१४, आपगृ. उत्तानपणे सुभगे देवजूते सहस्वति । सपत्नी में पराधम पतिं मे केवलं कुरु॥
(२) सं.१०।१४५:४; असं.३।१८।३ ह्यस्या (हि ते) (१) ऋसं.१०।१०२।११.
गृभ्णामि (जग्राह) जने (पतौ); आपगृ.३।९।६. (२) सं.१०११४५११; असं.३।१८115 आपगृ. (३) ऋसं.१०।१४५।५; असं.३।१८।५; आपगृ.३।९।६. ३।९।६; कोसू.३६।१९; ऋग्वि.४।१२।१।३.
(४) ऋसं.१०।१४५।६; असं.३.१८१६ उप (अभि) (३) सं.१०।१४५/२; असं.३।१२; आपगृ.३।९।६. त्वाधां (तेऽधां); आपगृ.३।९।६, कौसू.३६।२१.