________________
स्त्रीपुंधर्माः
९८९
. अनयोर्वशी स्तौति । योर्वशी विद्युन्न विद्युदिव पतन्ती | क्रन्दमानो नाथ वर्तयत् । नेति चाथें । किंच कः गच्छन्ती दविद्योत् द्योतते । किं कुर्वती । अप्या। अप किंविधः सन् सूनुः समनसा समनसौ समनस्कौ दम्पती इत्यन्तरिक्षनाम । तत्संबन्धीनि व्याप्तानि वा काम्यान्य- जायापती त्वां मां च वि यूयोत् । विश्लेषयेत् । स्मद भिमतान्युदकानि वा मे मह्यं भरन्ती संपादयन्ती। यु मिश्रणामिश्रणयोः। यौतेश्छान्दसः शपः श्लुः । यदागतायास्तस्याः सकाशादपो व्याप्तः कर्मसु नर्यो नरेभ्यो तुजादित्वादभ्यासस्य दीर्घः । अधाधुना यद्यदाग्निस्तव हितः सुजातः सुजननः पुत्रो जनिष्टो अजनिष्ट उत्पद्यते। हृदयस्थितस्तेजोरूपो गर्भः श्वशुरेषु दीदयत् दीप्यते । तदानीं ममोर्वशी दीर्घमायुः प्र तिरत । प्रवर्धयति । दीदयतिर्दीप्तिकर्मेति नैरुक्तो धातुः। ऋसा. प्रजामनु प्रजायसे तदु ते मामृतम् (तैबा.१।५।५।६) पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो इति हि मन्त्रः।
. ऋसा. अशिवास उ क्षन् । न वै बैणानि सख्यानि सन्ति जैज्ञिष इत्था गोपीभ्याय हि दद्याथ तत्पुरूरवो | सालावृकाणां हृदयान्येता ॥ म ओजः । अशासं त्वा विदुषी सस्मिन्नहन्न म तमितरा प्रत्युवाच । हे पुरूरकः त्वं मा मृथाः । आशृणोः किमभुग्वदासि ॥
| मृति मा प्राप्नुहि । तथा मा प्र पप्तः। अत्रैव पतनं मा इत्थेत्थं गोपीथ्याय । गौः पृथिवी । पीथं पालनम् । कार्षीः। तथा वा त्वामशिवासोऽशुभा वृकासो वृका मा स्वार्थिकस्तद्धितः । भूरक्षणाय जशिषे हि । जातोऽसि उ क्षन् । उ इत्येवकारार्थे । अक्षन् । माभ्यवहारयन्तु। खलु पुत्ररूपेण । आत्मा वै पुत्रनामेति श्रुतेः । पुन- किमित्येवमस्मदुपर्याग्रहं करोषि । मा, कार्षीरित्यर्थः । देव्याह । हे पुरूरवः मे ममोदरे मय्योजोऽपत्योत्पादन- अथ सस्नेहस्यासारतामाह । स्त्रैणानि स्त्रीणां कृतानि सामर्थ्य दधाथ । मयि निहितवानसि । तत्तथास्तु । सख्यानि न वै सन्ति । न सन्ति खलु । अभावे कारणअथापि स्थातव्यमिति चेत् तत्राह । अहं विदुषी माह । एतानि सख्यानि सालावृकाणां हृदयानि यथा भावि कार्य जानती सस्मिन्नहन् सर्वस्मिन्नहनि त्वया वत्सादीनां विश्वासापन्नानां घातुकानि तद्वत् । अत्र कर्तव्यं त्वा त्वामशासम् । शिक्षितवत्यस्मि । त्वं मे मम वाजसनेयकं-मैतदादृथा न वै स्त्रैण सख्यमस्ति पुनर्गहावचनं माशणोः । न शणोषि । किं त्वमभुगभोक्ता निहीति हेवैनं तदुवाच (शबा.११।५।११९) इति। ऋसा. पालयिता प्रतितार्थमपालयन्वदासि हये जाय इत्या- यद्विरूपाचरं मर्येष्ववसं रात्रीः शरदश्चतस्रः । दिकरूपं प्रलापम् । दिवसे त्रिवारं यभस्व एडकबालकम- घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तास्माकं पुत्रत्वेन परिकल्पय अपत्योत्पादमपर्यन्तं बसामि
तृपाणा चरामि ॥ ननं त्यां यदाद्राक्षं तदा गच्छामीत्येवंरूपो मिथःसमय । यद्यदा विरूपा ममुष्यसंपर्काद्विगतसहजभूतदेवल्याउर्वशी हासाः पुरूरवसमैळं चकमे त ह विन्दमानो- | पत्यानुकूल्येन नानारूपा वा मर्येषु मनुष्येष्वचरं तदानीं वाच त्रिः स्म माह्नो वैतसेन दण्डेमेत्यादि वाजसनेय- रात्रीः पूरयित्रीश्चतस्रः शरदोऽवसम् । न्यवसम् । अत्यन्त. कमुदाहृतम् ।
ऋसा. संयोगे द्वितीया। तदानीं घृतस्य स्तोकं सकृदह आभाम् । कंदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्त- तादेव तेनैव स्तोकेनाहमिदं संप्रति तातृपाणा तृप्ता यद्विजानन् । को दम्पती समनसा वि यूयोदध सती चरामि । .
ऋसा. यदग्निः श्वशुरेषु दीदयत् ।।
अनेकजायापतिरेकः - इदं पुरूरवसो वाक्यम् । कदा कस्मिन्काले सूनुस्तवो
रौ वह्निरापिब्दमानोऽन्तर्योनेव चरति देरजातः सन् पितरं मामिच्छात् । इच्छेत् । इषु
द्विजानिः । इच्छायाम् । कदा वा विजानन्पितरं मामधिगच्छंश्चक्रन्
(१) सं.१०।९५२५; शबा.११।५।१।९. (१) ऋसं.१०।१५।११.
(२) सं.१०।९५।१६। शबा.११।५।१।१०. (२) ऋसं.१०।९५।१२.
(३) सं.१०१०११११.