________________
९८८
व्यवहारकाण्डम्
न्द्राणी सुनोति अभिषुणोति सोऽपि शङ्करोभवस्वित्यर्थः। पतिपत्नीसंबन्धः । गाईस्थ्यम् । संभोगः। .. मम पतिरिन्द्रो विश्वस्मादुत्तरः। ऋसा. सा वसु दधती श्वशुराय वय उषो यदि वष्टयने सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपत्। तिगृहात् । अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्व- श्रथिता वैतसेन ।।
स्मादिन्द्र उत्तरः ॥ इदमुत्तरं चोर्वशीवाक्यम् । आयेन पुरात्मना- कृतहे इन्द्र स जनो नेशे मैथुन कर्तुं नेष्टे न शक्नोति । मुषसे निवेदयति। हे उषः सेयमर्वशी यसु वासकं वयोयस्य जनस्य कपच्छेपः सक्थ्या सक्थिनो अन्तरा रम्बते। उन्नं श्वशुराय भर्तुः पुरूरवसः पित्रे दधती प्रयच्छन्ती लम्बते । सेत् स एव स्त्रीजन ईशे मैथुनं कर्तुं शक्नोति तत्र गृहे स्थिता यदि पति वष्टि कामयते तदान्तिगृहात् । यस्य जनस्य निषेदुषः शयानस्य रोमशमुपस्थं विजृम्भते स्वभर्तृभोगगृहान्तिके यच्छशुरस्य भोजनगृहं तदन्ति. विवृतं भवति। यस्य च पतिरिन्द्रो विश्वस्मादुत्तरः। ऋसा. गृहम् । तस्माद्ग्रहात्सोर्वश्यस्तं पतिगृहं ननक्षे। व्याप्नोति। ने सेशे यस्य रोमशं निषेदुषो विज़म्भते। यस्मिन् गृहे चाकन् कायमत उर्वशी । सा चोर्वशी सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मा- दिवा नक्तमहनि रात्रौ च वैतसेन । शेपो वैतस इति
दिन्द्र उत्तरः॥ पुंस्प्रजननस्येति निरुक्तम् (३।२१) । पुस्प्रजननेन स ननो नेशे मैथुनं कर्तुं नेष्टे यस्य जनस्य निषेदुषः भथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोः शयानस्य रोमशमुपस्थं विज़म्भते विवृतं भवति । सेत् क्षेण निर्दिदेश।
ऋसा. स एव जन ईशे मैथुनं कर्तुं शक्नोति यस्य जनस्य त्रिः स्म माह्नः श्रथयो बैतसेनोत स्म मेऽव्यत्यै कपृत् प्रजननं सक्थ्या सक्थिनी अन्तरा रम्बते लम्बते। पृणासि । पुरूरवोऽनु ते केतमायं राजा मे वीर सिद्धमन्यत् । पूर्वोक्तव्यतिरेकोऽत्र द्रष्टव्यः । पूर्वस्या- तन्वस्तदासीः ॥ मृचि यियप्सुरिन्द्राणीन्द्रं वदति अत्र त्वयियप्सुरिन्द्र अनेन पुरूरवसमेव संबोध्योक्तवती । हे पुरूरवः इन्द्राणी वदतीत्यविरोधः ।
ऋसा. त्वं मा मामलोऽहनि वैतसेन दण्डेन पुंव्यञ्जनेन त्रिस्त्रिबहुप्रजा एव भद्रम्
वारम् । द्वित्रिचतुर्व्यः सुच् (व्यासू. ५।४।१८)। पशुह नाम मानवी साकं ससूव विंशतिम् ।। भथयः म अनथयः । अताडयः । कृत्वोर्थप्रयोगे भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्व- (व्यासू. २।३।६४) इति । कालवाचिनोऽहःशब्दाद
स्मादिन्द्र उत्तरः ॥ धिकरणे षष्ठी। उतापि च । स्मेति पूरणः । अव्यत्यै । इन्द्रविसृज्यमानमनेन मन्त्रेण वृषाकपिराशास्ते । हे सपत्नीभिः सह पर्यायेण पतिमागच्छति सा व्यती। न भलेन्द्रेण विसृज्यमान शर । भलतिर्भेदनकर्मा । पशु- तादृश्यव्यती । तस्यै मे मह्यं पृणासि । पूरयसि । एवं
र्नाम मृगी । हेति पूरणः । मानवी मनोर्दुहितेयं बुद्धथा हे पुरूरवः ते तव केतं गृहमन्वायम् । अन्वगमं विंशतिं विंशतिसंख्याकान् पुत्रान् साकं सह ससूव । पूर्वम् । हे वीर राजा त्वं च मे मम तन्वः शरीरस्य अजीजनत् । त्यस्यै तस्यै भद्रं भजनीयं कल्याणमभूत् । तत्तदासीः । अभवः । सुखयितेति शेषः । परमप्येवं भवतु । लोडर्थ लुङ् । यस्या उदरमामयत् गर्भस्थेवि- मन्तव्यं किमिति कातरो भवसीत्युवाच । ऋसा. शतिभिः पुत्रैः पुष्टमासीत् । मम पितेन्द्रो विश्वस्मा- विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या दुत्तरः।
ऋसा. काम्यानि । जनिष्टो अपो नर्यः सुजातः प्रोर्वशी (१) सं.१०।८६।१६; असं.१०।१२६।१६, ऋग्वि. तिरत दीर्घमायुः ॥ ३२४।४.
(१) ऋसं.१०।९५।४. (२) ऋसं.१०८६।१७ असं.२०।१२६।१७; शाश्री. (२) सं.१०।१५।५; नि.३।२१. १६।१३।१०. (३) ऋसं.१०८६।२३.
(३) सं.१०।९५।१०; नि.११॥३६.