________________
स्त्रीपुंधर्माः भविष्यति । भवतु । किमनेन त्वदनुप्रीतिकारिणा ग्रहेण इन्द्राणीमासु नारिषु सुभगामहमश्रवम्। । मम प्रयोजनम् । किंच मे मम पितुस्त्वदीयो भसद्भग न ह्यस्या अपरं चन जरसा मरते पतिर्विश्वउपयुज्यताम् । किंच मम पितुस्त्वदीयं सक्थि चोपयुज्य
स्मादिन्द्र उत्तरः॥ ताम् । किंच मे मम पितरमिन्द्रं त्वदीयं शिरश्च प्रियालापेन अथेन्द्राणीमिन्द्रः स्तौति । आसु सौभाग्यवत्तया वीव. यथा कोकिलादिः पक्षी तद्वद्धृष्यति । हर्षयतु। प्रसिद्धासु नारिषु स्त्रीषु स्त्रीणां मध्य इन्द्राणी सुभगां मम पितेन्द्रो विश्वस्मादुत्तरः।
ऋसा. सौभाग्यवतीमहमिन्द्रोऽश्रवम् । अौषम् । किं चास्या 'कि सबाहो वंगरे प्रथष्टो पथजाघने। इन्द्राण्याः पतिः पालको विश्वस्मादुत्तर उत्कृष्टतर किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपि विश्व- इन्द्रोऽपरं चनान्यद्भुतजातमिव जरसा वयोहान्या न हि
स्मादिन्द्र उत्तरः ॥ मरते । न खलु म्रियते । यद्वा । इदं वृषाकपेर्वाक्यम् । क्रुद्धामिन्द्र उप्नशमयति । हे सुबाहो हे शोभनबाहो तस्मिन्पक्षे त्वहमिति शब्दो वृषाकपिपरतया योज्यः । खंगुरे शोभनाङ्गुलिके पृथुष्टो पृथुकेशसंघाते पृथुजघने अन्यत्समानम् ।
ऋसा. विस्तीर्गजघने शूरपत्नि वीरभायें हे इन्द्राणि त्वं नोऽस्म- नाहमिद्राणि रारण सख्युर्वृषाकपेऋते । । दीयं वृषाकर्षि किमर्थमभ्यमीषि । अभिक्रुध्य सि । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वएकः किंशब्दः1.यस्य पितेन्द्रोऽहं विश्वस्मादुत्तरः।
.. स्मादिन्द्र उत्तरः ।।
- ऋसा हे इन्द्राणि अहमिन्द्रः सख्युर्मम सखिभूताद्वृषाअवीरामिव मामयं शरारुरभि मन्यते । कपेक्र्ते प्रियं वृषाकपि विना न ररण । न स्मे । अप्यउताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मा- मप्सु भवमद्भिर्वा सुसंस्कृतं प्रियं प्रीतिकरमिदमुपस्थित
दिन्द्र उत्तरः ॥ हविर्देवेषु देवानां मध्ये यस्य ममेन्द्रस्य सकाशं गच्छति । पुनरिन्द्रमिन्द्राणी ब्रवीति । शरारुर्घातुको मृगोऽयं यश्चाहमिन्द्रः सर्वस्मादुत्तरः । यद्वा । अयमर्थः । हे वृषाकपिर्मामिन्द्राणीमवीरामिवाभि मन्यते । विजानाति। इन्द्राणि वृषाकपेः सख्युरिन्द्रादृतेऽहं वृषाकपिः न उतापि चेन्द्रपत्नीन्द्रस्य भार्याहमिन्द्राणी वीरिणी | रारण । न रमे । अन्यत्समानम् । ऋसा. पुत्रवती मरुत्सखा मरुद्भिर्युक्ता चास्मि । भवामि । यस्या वृषभो न तिग्मशृङ्गोऽन्त!थेषु रोरुवत् । मम पतिरिन्द्रो विश्वस्मादुत्तरः।
ऋसा. मन्थस्त इन्द्र शं हदे यं ते सुनोति भावयुर्विश्व"संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।
स्मादिन्द्र उत्तरः॥ वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मा
दिन्द्र उत्तरः ॥ । न यथा वृषभो यूथेषु गोसंघेष्वन्तर्मध्ये रोरुवच्छब्दं नारी स्त्री ऋतस्य सत्यस्य वेधा विधात्री वीरिणी कुर्वन् गा अभिरमयति तथा हे इन्द्र त्वं मामभिरमपुत्रवतीन्द्रपत्नीन्द्रस्य भार्येन्द्राणी संहोत्रं स्म समीचीनं येति शेषः । किंच हे इन्द्र ते तव हृदे हृदयाय मन्थो यशं खलु समनं वा संग्राम, समनमिति संग्रामनामसु दध्नो मथनवेलायां शब्दं कुर्वन् शं शंकरो भवत्विति पाठात् । अव प्रति पुरा गच्छति । महीयते । स्तोतृभिः शेषः । किंच ते तुभ्यं यं सोमं भावयुर्भावमिच्छन्तीस्तूयते च । तस्या मम पतिरिन्द्रो विश्वस्मादुत्तरः ।
ऋसा. (१) सं.१०।८६।११; तैसं.१।७।१३।१; कासं.८।१७७
असं.२०।१२६।११, नि.१११३८. (१) सं.१०।८६८; असं.२०।१२६८.
(२) ऋसं.१०८६।१२; तैसं.१।७।१३।२कासं.८।१७; (२) ऋसं.१०१८६।९; असं.२०११२६।९; नि.६।३१. असं.२०११२६।१२; नि.११॥३९. (३) ऋसं.१०८६।१०.
(३) ऋसं.१०८६।१५, असं.२०१२६।१५...